Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 123
________________ 114 भावश्यकहारिभद्रीया गाथात्रयं निगदसिद्धमेव, एकोनत्रिंशद्भिः पापश्रुतप्रसङ्गैः, क्रिया पूर्ववत्, पापोपादानानि श्रुतानि पापश्रुतानि तेषां प्रसङ्गाः-तथाऽऽसेवनारूपा इति, पापश्रुतानि दर्शयन्नाह सङ्ग्रहणिकारः अनिमित्तंगाई दिवुप्पायंतलिक्खभोमं च । अंगेस लक्वणवंजणं च तिविहं पुणोकेकं ॥१॥ सुत्त वित्ती तह वैसियं च पावसुय अउणतीसविहं । गवनवेत्थु आँउ धणुवेयसंजुत्तं ॥२॥ गाथाद्वयम्, अस्य व्याख्या-अष्ट निमित्ताङ्गानि दिव्यं-व्यन्तराद्यदृट्टहासादिविषयम् , उत्पातं-सहजरुधिरवृष्ट्यादिविषयम् , अन्तरिक्ष-ग्रहभेदादिविषयं, भौम-भूमिविकारदर्शनादेवास्मादिदं भवतीत्यादिविषयम् , अङ्गम्-अङ्गविषय स्वरं-स्वरविषय, व्यञ्जनं-मषादि तद्विषय, तथा च-अङ्गादिदर्शनतस्तद्विदो भाविनं सुखादि जानन्त्येव, त्रिविधं पुनरेकैकं दिव्यादि सूत्रं वृत्तिः तथा वार्तिकं च, इत्यनेन भेदेन-दिवाईण सरूवं अंगविवजाण होति सत्तण्हं । सुत्तं सहस्स लाखो य वित्ती तह कोडि वक्खाणं ॥१॥ अंगस्स सयसहस्सं सुत्तं वित्ती य कोडि विन्नेया। वक्खाणं अपरिमियं इयमेव य वत्तियं जाण ॥२॥' पापश्रुतमेकोनत्रिंशद्विधं, कथम् ?, अष्टौ मूलभेदाः सूत्रादिभेदेन त्रिगुणिताश्चतुर्विंशतिः गन्धर्वादिसंयुक्ता एकोनत्रिंशद्भवन्ति, 'वत्थुति वास्तुविद्या 'आउ'न्ति वैद्यक, शेषं प्रकटार्थ ॥ दिग्यादीनां स्वरूपमङ्गविवर्जितानां भवति सप्तानाम् । सूत्रं सहस्रं लक्षं च वृत्तिस्तथा कोटी व्याख्यानम् ॥१॥ अङ्गस्य शतसहस्रं सूत्रं वृत्तिश्च कोटी विज्ञेया । व्याख्यानमपरिमितं इदमेव वार्तिकं जानीहि ॥ २॥ त्रिंशद्भिर्मोहनीयस्थानः, क्रिया पूर्ववत्, सामान्येनैकप्रकृतिकर्म मोहनीयमुच्यते, उक्तं च-'अट्ठविहंपि य कम्म भणियं मोहोत्ति जं समासेण'मित्यादि, विशेषेण चतुर्थी प्रकृतिर्मोहनीयं तस्य स्थानानि-निमित्तानि भेदाः पर्याया मोहनीयस्थानानि, तान्यभिधित्सुराह सङ्ग्रहणिकार: 'वारिमझेवगाहित्ता, तसे पाणे विहिंसई। छाएउ मुहं दरथेणं, अंतोनायं गलेरवं ॥१॥सीसावेढेण वेढित्ता, संकिलेसेण मारए। सीसंमि जे य आहेतु, दुहमारेण हिंसई॥३॥बहुजणस्स नेयारं, दीवं ताणं च पाणिणं । साहारणे गिलाणंमि, पहू किछ न कुछह ॥३॥ साह अकम्म धम्माज, जे भंसेइ उवहिए। णेयाउयस्स मग्गस्स, भवगारंमि वट्टई ।। ४॥ जिणणं तपाणीणं, अवणं जो उ भासई । आयरियउवज्झाए, खिसई मंदबुद्धीए ॥५॥ तेसिमेव य णाणीणं, संमं नो पडितप्पई । पुणो पुणो महिगरणं, उप्पाए तिथभेयए॥६॥ जाणं आमिए जोए, पउंज पुणो पुणो"। कामे बमित्ता पत्थेइ, इहऽनभविए इयें ॥ ७॥ भिक्खूर्ण बहुसुएऽहंति, जो भासइऽबहुस्सुए। तहा य अतवस्सी उ, जो तवस्सित्तिऽहं घएं ॥८॥ जायतेएण बहुजणं, अंतोधूमेण हिंसह । अकिञ्चमप्पणा कार्ड, कयमेएण भासई ॥९॥ नियड्डवहिपणिहीए, पलिउंचे साइजोगजुसे" य । बेई सवं मुसं वैयसि, अक्खीणझंझए सया ॥१०॥ भवाणमि पवेसित्ता जो, धणं हरह पाणिणं" । वीसंभित्ता अवाएणं, दारे तस्सेव लुभई ॥१॥ अभिक्खमकुमारेहि, कुमारेऽहंति पासहै। एवं अभयारीवि, भयारित्तिई वए॥१२॥ जेणेविस्सरियं जीए, वित्ते तस्सेव लुम्मई । तप्पभावुट्टिए पावि, अंतरायं करेह से"॥५॥ सेणावर पसत्थारे, भत्तारं वावि हिंसई रहस्स वावि निगमस्स, नायगं सेहिमेव वो ॥१४॥ अपस्समाणो पस्सामि, भहं देवेत्ति वा वए । अवणेणं देवाण, महामोहं पकुबइ ॥ १५॥ अष्टविधमपि च कर्म भणितं मोह इति यत् समासेन । गाथाः पञ्चदश, आसां व्याख्या-'वारिमझे' पाणियमज्झे 'अवगाहित्त'त्ति तिषेण मणसा पाएण अक्कमित्ता तसे पाणे-इस्थिमाई विहिंसइ, 'से' तस्स महामोहमुप्पाएमाणे संकिलिङ्कचित्तत्तणओ य भवसयदुहवेयणिज अप्पणो महामोहं पकुवइ, एवं सर्वत्र क्रिया वाच्या १, तथा 'छाएउ' दंकिउं मुहं 'हत्थेणं ति उवलक्खणमिदमन्नाणि य कमाईणि 'अंतोनदंति हिदए सदुक्खमारसंतं 'गलेरवं' गलएण अच्चंत रडति हिंसति २, 'सीसावेढेण' अल्लचमाइणा कएणाभि क्खणं वेढेत्ता 'संकिले सेण' तिवासुहपरिणामेण 'मारए' हिंसइ जीवंति ३, सीसंमि जे य आहेतु-मोग्गराइणा विभिंदिय सीसं 'दुहमारेण' महामोहजणगेण हिंसइत्ति ४, बहुजणस्स नेयारंति-पहुं सामित्ति भणियं होइ, दीवं समुहमिव धुज्झमाणाणं संसारे आसासथाणभूयं ताणं च-अण्णपाणाइणा ताणकारिणं 'पाणिणं' जीवाणं तं च हिंसइ, से तं विहसंते बहुजणसंमोहकारणेण महामोहं पकुछइ ५, साहारणे-सामण्णे गिलाणंमि पहू-समत्थो उवएसेण सइकरणेण वा तप्पिड तहवि 'किच्छ' ओसहजायणाइ महाघोरपरिणामो न कुबइ सेऽवि महामोहं पकुवइ, सधसामण्णो य गिलाणो भवइ, तथाजिनोपदेशाद्, उक्तं च-कि भंते ! जो गिलाणं पडियरइ से धण्णे उदाहु जे तुम दंसणेण पडिवजइ ?, गोयमा! जे गिलाणं पडियरइ, सेकेणटेणं भंते ! एवं वुच्चइ', गोयमा! जे गिलाणं पडियरह से मंदसणेणं पडिवज्जइ कि भदन्त ! यो ग्कानं प्रतिवरति स धन्य उताहो यो युष्मान् दर्षानेन प्रतिपद्यते', गौतम ! यो ग्लानं प्रतिचरति, तत् केनार्थेन भदन्तव मुच्यते , गौतम ! यो ग्लानं प्रतिचरति स मां दर्शनेन प्रतिपद्यते, यो मां दर्शनेन प्रतिपद्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260