Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text
________________
115
आवश्यक हारिभद्रीया
जे मंदंसणेण पडिवज्जइ से गिलाणं पडियर इत्ति, आणाकरणसारं खु अरहंताणं दंसणं, से तेणणं गोयमा! एवं बुच्चइ-जे गिलाणं पडियर से मं पडिवज्जइ, जे मं पडिवज्जइ से गिलाणं पडिवज्जईत्यादि ६, तहा 'साहुं' तवरिंस अकम्म- बलात्कारेण धम्माओ-सुयचरित्तभेयाओ जे महामोहपरिणामे भंसेतित्ति-विनिवारेइ उवद्वियं-सामीप्येन स्थितं ७, नेयाउयस्स-नयनशीलस्य मग्गस्स - णाणादिलक्खणस्स दूसणपगारेण अप्पाणं परं च विपरिणामंतो अवगारंमि वट्टइ, णाणे- 'काया वया य तेच्चिय' एवमाइणा, दंसणे 'ऐते जीवाणंता कहमसंखेजपएसियंमि लोयंमि ठाएजा १, एवमाइणा, चारित्ते 'जीवबहुत्ताउ कहमहिंसगति 'चरणाभाव' इत्यादिना ८, तथा जिणाणं-तित्थगराणं अनंतणाणीणं- केवलीणं अवनं-निंदं जो महाघोरपरिणामो 'भाइ' भणति, कथं ?, ज्ञेयाऽनन्तत्वात्सर्वार्थज्ञानस्याभाव एव, तथा च- 'अजैवि धावति णाणं अज्जवि लोओ अणंतओ होइ । अज्जवि न तुहं कोई पावइ सवण्णुयं जीवो ॥ १ ॥ एवमाइ पभासइ, न पुणज्जाणति जहा - 'वीणावरणो जुगवं लोगमलोगं जिणो पगासेइ । ववगयघणपडलो इव परिमिययं देसमाइचो ॥ १ ॥ ९, आयरियउवज्झाए
१ स ग्लानं प्रतिचरतीति भाज्ञाकरणसारमेवाईतां दर्शनं तदेतेनार्थेन गौतमैवमुच्यते-यो ग्लानं प्रतिचरति स मां प्रतिपद्यते यो मां प्रतिपद्यते स ग्लानं प्रतिपद्यते ( प्रतिचरति ) २। काया व्रतानि च तान्येव । ३ एते जीवा अनन्ताः कथमसंख्येयप्रदेशिके लोके तिष्ठेयुः १ । ४ जीवबहुत्वात् कथमहिंसकत्वमिति चरणाभावः ५ अद्यापि धावति ज्ञानमद्यापि लोकोऽनन्तको भवति । अद्यापि न तव कोऽपि प्राप्नोति सर्वज्ञतां जीवः ॥ १ ॥ ६क्षीणावरणो युगपद् लोकमलोकं जिनः प्रकाशयति । व्यपगतममपटल इव परिमितं देशमादित्यः ॥ १ ॥
पसिद्धे 'खिसइ' निंदइ जच्चाईहिं, अबहुस्सुया वा एए तहावि अम्हेवि एएसिं तु सगासे किंपि कहंचि अवहारियंति 'मंदबुद्धीए' बालेत्ति भणियं होइ १०, 'तेसिमेव 'य आयरिओवज्झायाणं परमबंधूणं परमो वगारीणं' णाणीण'न्ति गुणो व लक्खणं गुणेहिं पभाविए पुणो तेसिं चेत्र कज्जे समुप्पण्णे 'संमं न पडितप्पइ' आहारोवगरणाईहिं णोवजुज्जेइ ११, 'पुणो पुणो 'त्ति असई 'अहिगरणं' जो तिस्साइ 'उप्पाए' कहेइ निवजत्ताइ 'तित्थभेयए' णाणाइमग्गविरा हणत्थंति भणियं होइ १२, जाणं आहंमिए जोए-वसीकरणाइलक्खणे परंजइ 'पुणो पुणो' असइत्ति१३, 'कामे' इच्छामयणभेयभिण्णे 'वमेत्ता' चइऊण, पवज्जमब्भुवगम्म 'पत्थेइ ' अभिलसइ इहभविए- माणुस्से चेव अण्णभविए- दिवे १४, 'अभिक्खणं २' पुणो २ बहुस्सुएऽहंति जो भासए, बहुस्सुए ( वहुस्सुएण ) अण्णेण वा पुट्ठो स तुमं बहुस्सुओ ?, आमंति भणइ तुण्हिको वा अच्छइ, साहवो चेव बहुस्सुएत्ति भणति १५, अतवस्सी तवस्सित्ति विभासा १६, 'जायतेएण' अग्गिणा बहुजणं घरे छोढुं 'अंतो धूमेण' अब्भितरे धूमं काऊण हिंसइ १७, 'अकिञ्च' पाणाइवायाइ अप्पणा काउं कयमेएण भासइ - अण्णस्स उत्थोभं देइ १८, 'नियडुवहिपणिहीए पलिउंचइ' नियडीअण्णहाकरणलक्खणा माया उवही तं करेइ जेण तं पच्छाइज्जइ अण्णहाकयं पणिही एवंभूत एव (च ) रइ, अनेन प्रकार | 'पलिउचइ' वंचेइत्ति भणियं होइ १९, साइजोगजुत्ते य-अशुभमनोयोगयुक्तश्च २०, 'बेति' भणइ सबं मुखं वयइ सभाए २१, 'अक्खीणझंझए सया' अक्षीणकलह इत्यर्थः, झंझा - कलहो २२, 'अद्धाणंमि' पंथे 'पवेसेत्ता' नेऊण विस्संभेण जो धर्णसुवणाई हरइ पाणिणं - अच्छिदइ २३, जीवाणं, विसंभेत्ता - उवाएण केणइ अतुलं पीई काऊण पुणो दारे—कलत्ते 'तस्सेव' जेण समं पीई कया तत्थ लुग्भइ २४, 'अभिक्खणं' पुणो २ अकुमारे संते कुमारेऽहंति भासइ २५, एवमबंभयारिंमि विभासा २६, जेणेविस्सरियं नीए - ऐश्वर्य प्रापित इत्यर्थः, 'वित्ते' धणे तस्सेव संतिए लुग्भइ २७, तप्पभावुट्ठिए वावि - लोग संयत्तणं पत्ते तस्सेव केणइ पगारेण अंतरायं करेइ २८ सेणावई रायाणुन्नायं वा चाउरंतसामिं पसत्थारंलेहारियमाइ भत्तारं वा विहिंसइ रट्ठस्स वावि निगमस्स जहासंखं नायगं सेट्ठिमेव वा, निगमो-वणिसंघाओ २९, अप्प समाणो माइट्ठाणेण पासामि अहं देवत्ति वा वए ३०, 'अवन्त्रेणं च देवाणं' जह किं तेहिं कामगद्दहेहिं जे अम्हं न उबकरेंति, महामोहं पकुबइ कलुसियचित्तत्तणओ ३१, अयमधिकृतगाथानामर्थः । एकत्रिंशद्भिः सिद्धादिगुणैः, क्रिया पूर्ववत्, सितं ध्मातमस्येति सिद्धः आदौ गुणा आदिगुणाः सिद्धस्यादिगुणाः सिद्धादिगुणाः, युगपद्भाविनो न क्रमभाविन इत्यर्थः, तानेवोपदर्शयन्नाह सङ्ग्रहणिकार:
-
पडिसेहेण संठाणवण्णगंधरसफासवेए य पणपणदुपण हुतिहा इगतीसमकाय संगरुहा ॥ १ ॥
अस्या व्याख्या - प्रतिषेधेन संस्थानवर्णगन्धरसस्पर्शवेदानां, कियद्भेदानां ? - पञ्चपञ्चद्विपञ्चाष्टत्रिभेदानामिति, किम् - एगत्रिंशत्सिद्धादिगुणा भवन्ति, 'अकाय संगरुह'त्ति अकाय: - अशरीरः असङ्गः-सङ्गवर्जितः अरुहः - अजन्मा, एभिः सहैत्रिंशद्भवन्ति, तथा चोक्तं-" से ण दीहे ण हस्से ण वट्टे न तंसे न चउरंसे न परिमंडले ५ न किण्हे न नीले न लोहिए न हालिदे न सुक्किले ५ न सुभिगंधे न दुब्भिगंधे २ न तित्ते न कडुए न कसाए न अंबिले न महुरे ५ न कक्खडे न मउए
१ स न दीर्घः न ह्रस्वो न वृत्तो न भ्यस्त्रो न चतुरस्रो न परिमण्डलो न कृष्णो न नीलो न लोहितो न हारिद्रो न शुक्लो न सुरभिर्न दुर्गन्धो न तिक्तो न कटुको न कषायो नाम्लो न मधुरो न कर्कशो न मृदुर्न.
Jain Education International
For Private Personal Use Only
www.jainelibrary.org