Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
123
आवश्यकहारिभद्रीया
वारिज, तस्स वणचरेण कहियं, सो गओ तत्थ, खंधावारो पेरतेहिं अच्छइ, सो गायइ हत्थी ठिओ ढुको गहिओ य आओ, भणिओ-मम धूया काणा तं सिक्खावेहि मा तं पेच्छसु मा सा तुमं दट्ठूण लज्जिहिति, तीसेवि कहियं - उवज्झाओ कोढिउत्ति मा दच्छिहिसित्ति, सो य जवाणेयंतरिओ तं सिक्खावेइ, सा तस्स सरेण हीरइ कोढिओत्ति न जोएति, अण्णया चिंतेइ - जइ पेच्छामि, तं चिंतेन्ती अण्णहा पढइ, तेण रुट्टेण भणिया-किं काणे ! विणासेहि ?, सा भइ-कोढिया ! न याणसि अप्पाणयं, तेण चिंतियं जारिसो अहं कोढिओ तारिसा एसावि काणसि, जवणिया फालिया, दिट्ठा, अवरोप्परं संजोगो जाओ, नवरं कंचणमाला दासी जाणइ अम्मधाई य सा चेव, अण्णया आलाण खंभा ओऽनलगिरी फिडिओ, रायाए अभओ पुच्छिओ- उदायणो निगायउन्ति, ताहे उदायणो भणिओ, सो भणइ - भद्दवर्ति हरिथणि आरुहिऊणं अहं दारिगा य गायामो, जवणियंतरियाणि गाणि गीयंति, हत्थी गेएण अक्खितो गहिओ, इमाणिवि पलायाणि,
१ चार्यते, तस्मै वनचरेः कथितं स गतस्तत्र, स्कन्धावारः पर्यम्तेषु तिष्ठति स गायति इस्सी स्थितः आसनीभूतो गृहीतश्रानीतम, भणितो-मम दुहिता काणा तf शिक्षय मा तं द्राक्षीः मा साथ दृष्ट्वाऽलजीदिति, तस्मायपि कथितं - उपाध्यायः कुष्ठीति मा द्राक्षीरिति, स च यजनिकान्तरितस्तां शिक्षयति, ला तस्य स्वरेणायतीभूता कुष्ठीति न पश्यति, अभ्यदा चिन्तयति-यदि पश्यामि तचिन्तयन्ती अन्यथा पठति, सेन रुटेन भणिता किं काणे! विनाशयसि १, सा भणति-कुष्ठिन् ! न जानास्यात्मानं तेन चिन्तितं- यादृशोऽहं कुष्ठी ताडशी एषापि काणेति, यवनिका पाटिता दृष्टा, परस्परं संयोगो जातः, नवरं काञ्चनमाला हांसी जानाति, अम्बधात्री च सैव, अन्यदाऽऽलानस्तम्भादनलगिरिश्छुटितः राज्ञाऽभयः पृष्टः- उदायनो निगीयतामिति, तदोदायनो भणितः, स भणति-भद्रवर्ती हस्तिनीमारुह्याहं दारिका च गायावः, यवनिकान्तरिते गानं गायतः हस्ती गेयेनाक्षिप्तो गृहीतः, हमे अपि पलायिते,
ऐस बीओ वरो, अभएण भाषेयं-एसोवि तुब्भं चेव पासे अच्छउ, अण्णे भणति - उज्जाणियागओ पज्जोओ इमा दारिया णिमाया तत्थ गाविज्जिहित्ति, तस्स य जोगंधरायाणो अमच्चो, सो उम्मत्तगवेसेण पढइ-यदि तां चैव तां चैत्र, तां चैवाssयतलोचनाम् । न हरामि नृपस्यार्थे, नाहं योगंधरायणः ॥ १ ॥ सोय पज्जोएण दिट्ठो, ठिओ काइयं पवोसरिजं, णायरोय कओ पिसाउत्ति, सा य कंचणमाला विभिन्नरहस्सा, वसंतमेंठेणवि चत्तारि मुत्तघडियाओ विलइयाओ घोसवती वीणा, कच्छाए बज्झतीए सक्कुरओ नाम मंतीए अंधलो भणइ-कक्षायां बध्यमानायां यथा रसति हस्तिनी । योजनानां शतं गत्वा, प्राणत्यागं करिष्यति ॥ १ ॥ ताहे सबजणसमुदओ, मज्झे उदयणो, भणइ - एष प्रयाति सार्थः काञ्चनमाला वसन्तकश्चैव । भद्रवती घोषवती वासवदत्ता उदयनश्च ॥ १ ॥ पहाविया हत्थिणी, अनलगिरी जाव संनज्झइ ताव पणवीसं जोयणाणि गयाणि संनो, मग्गलग्गो, अदूरागए घडिया भग्गा, जाव तं उस्सिंघइ ताव अण्णाणिवि पंचवीसं, एवं तिण्णिवि,
१ एष द्वितीयो वरः, अभयेन भणितं - एषोऽपि युष्माकमेव पार्श्वे तिष्ठतु, अन्ये भणन्ति-उच्चानिकागतः प्रद्योत इयं च दारिका निष्णाता तत्र गास्यतीति' तस्य च योगन्धरायणोऽमात्यः, स उम्मतकवेषेण पठति स च प्रयोतेन दृष्टः, स्थितः कार्यिकी प्रध्युत्त्रष्टुं, नागरच कुतः पिशाच इति सा च काञ्चनमाला. विभिनरहस्या, वसन्तमेण्ठेनापि चतस्रो मूत्रघटिका विवगिताः, घोषवती वीणा, कक्षार्या बध्यमानायां सकुरतो नाम मन्त्री (सस्कोरको रवो नाम), मन्त्रिणाsो भण्यते, तदा सर्वजनसमुदयो, मध्ये उदायनो वर्त्तते, भणति प्रधाविता हस्तिनी अनलगिरिर्यावत् संनह्यते तावत् पञ्चविंशति योजनानां गतः नटः, मार्गलग्नः, अदूरागते घटिका भन्ना, यावतामुजिघ्रति तावदन्यान्यपि पञ्चविंशति, एवं श्रीन् वारान्,
नगरं च अइगओ । अण्णया उज्जेणीए अग्गी उडिओ, णयरं डज्झइ, अभओ पुच्छिओ, सो भणइ - विषस्य विषमौषधं अग्नेरग्निरेव, ताहे अग्गीउ अण्णो अग्गी कओ, ताहे ठिओ, तइओ वरो, एसवि अच्छउ । अण्णया उज्जेणीए असिवं उयं, अभओ पुच्छिओ भणइ-अभितरियाए अत्थाणीए देवीओ विहूसियाओ एजंतु, जा तुम्भे रायालंकारविभूसिए जिणइ तं मम कहेज्जह, तहेव कथं, राया पलोएति, सबा हेट्ठाहुत्ती ठायंति, सिवाए राया जिओ, कहियं तव चुलमाउगाए, भाइ - रात्तं अवसण्णा कुंभव लिए अवणियं करेउ, जं भूयं उट्ठेइ तस्स मुहे कूरं छुग्भइ, तहेव कयंति, तियचउके अट्टल य जाहे सा देवया सिवारूवेणं वासइ ताहे कूरं छुब्भइ, भणइ य-अहं सिवा गोपालगमायत्ति, एवं सवाणिवि निज्जियाणि, संती जाया, तत्थ चउत्थो वरो । ताहे अभओ चिंतेइ केच्चिरं अच्छामो ?, जामोति, भणइ - भट्टारगा ! वरा दिजंतु, वरेहि पत्ता !, भणइ-नल गिरिंमि हत्थिमि तुब्भेहिं मिण्ठेहिं सिवाए उच्छंगे निवन्नो (अग्गिंसाहंमि) अग्गिभीरुस्स रहस्स
१ नगरं चातिगतः । अन्यदोजयिन्याम निरुत्थितः, नगरं दाते, अभयः पृष्टः, स भणति तदाऽग्नेरन्योऽग्निः कृतस्तदा स्थितः, तृतीयो वरः एषोऽपि तिष्ठतु । अन्यदोज्जयिन्यामशिवमुत्थितं अभयः पृष्टो भणति - अभ्यन्तरिकायामास्थान्या देव्यो विभूषिता आयान्तु या युष्मान् राजालङ्कारविभूषितान् जयति मह्यं कथयत, संथैव कृतं राजा प्रलोकयति, सर्वा अधस्तात् तिष्ठन्ति (हीमा दृश्यन्ते ), शिवया राजा जितः कथितं तव लघुमात्रा, भणति - रात्रावयअक्षाः कुम्भव लिकयाऽचैनिकां कुर्वन्तु, यो भूत उत्तिष्टति तस्य मुखे कूरं क्षिप्यते, तथैव कृतमिति, त्रिके चतुष्केऽट्टालके च यदा सा देवता शिवारूपेण रटति चदा कूरः क्षिप्यते, भणति च-अहं शिवा गोपालकमातेति, एवं सर्वेऽपि निर्जिताः, शान्तिर्जाता, तत्र चतुर्थो वरः । तदाऽभयश्चिन्तयति कियश्चिरं तिष्ठामः १, नाम इति, मणति भट्टारकाः वरान् वदतु, वृणुष्व पुत्र !, भणति-अनलगिरौ हस्तिनि युष्मासु मेण्ठेषु शिवाया उत्सङ्गे निषण्णोऽग्निं प्रविशामि, अभिभीरुरथस्य
Jain Education International
For Private Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260