Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
148 मावश्यकहारिभद्रीया 'पिंडेत्ता आगया, महासमरसंघाओ जाओ, पच्छा वारत्तगो चिंतेइ-एएण कारणेण भगवं नछइत्ति, सोहणं अज्झवसाणं उवगओ, जाई संभरिया, संबुद्धो, देवयाए भंडगं उवणीयं, सो वारत्तरिसी विहरतो सुसुमारपुरं गओ, राया, तस्स अंगारवई धूया, साविया, तत्थ परिवायगा उवागया, वाए पराजिया, पदोसमावन्ना से सावत्तए पाडेमित्ति चित्तं फलए लिहित्ता उज्जेणीए पज्जोयस्स दसेइ, पज्जोएण पुच्छियं, कहियं चणाए, पजोओ तस्स दूयं पेसइ, सो धुंधुमारेण असक्कारिओ निच्छूढो, भणइ पिवासाए-विणएणं वरिजइ, दूएण पडियागएण बहुतरगं पज्जोयस्स कहियं, आसुरुत्तो, सबबलेणं निग्गओ, सुंसुमारपुरं वेढेइ, धुंधुमारो अंतो अच्छइ, सोय वारत्तगरिसीएगत्थ नागघरे चञ्चरमूले ठिएल्लगो, सो राया भीओ एस महाबलवगोत्ति, नेमित्तगं पुच्छइ, सो भणइ-जाह-जाव नेमित्तं गेण्हामि, चेडगरूवाणि रमंति ताणि भेसावियाणि, तस्स वारत्तगस्स मूलं आगयाणि रोवंताणि, ताणि भणियाणि-मा बीहेहित्ति, सो आगंतूण भणइ-मा
पिण्डयित्वा आगताः, महासमरसंघातो जातः, पश्चाद्वारत्रकश्चिन्तयति-एतेन कारणेन भगवा पीदिति, शोभनमध्यवसानमुपगतः, जातिः स्मृता, संबुद्धः, देवतयोपकरणमुपनीतं, स वारत्रकऋपिर्विहरन् शिशुमारपुरं गतः, तत्र धुन्धुमारो राजा, तस्याङ्गारवती दुहिता, श्राविका, तत्र परिवाजिका भागता, वादे (तया) पराजिता, तस्याः प्रद्वेषमापना सापत्नये पातयामीति चित्रं फलके लिखित्वोजयिन्यां प्रद्योताय दर्शयति, प्रद्योतेन पृष्टं, कथितं चानया, प्रद्योतस्तस्मै दूतं प्रेषयति, स धुन्धुमारेणासत्कृतो निष्काशितः, भणितः पिपासया-विनयेन त्रियते, दूतेन प्रत्यागतेन बहुतरं प्रद्योतस्य कथितं, क्रुद्धः, सर्वबलेन निर्गतः, शिशुमारपुर वेष्टयति, धुन्धुमारोऽन्तः तिष्ठति, स च वारत्रकर्षिरेकत्र चस्वरमूले स्थितोऽस्ति, स राजा भीत एष महाबल इति, नेमित्तिकं पृच्छति, म भणति-यात यावन्निमित्तं गृह्णामि, चेटा रमन्ते ते भापितास्तस्य वास्त्रकस्य पार्थमागता रुदन्तः, से भणिता-मा भैप्टेति, स आगत्य भणवि-मा पीहेहित्ति, सुझं जओ, ताहे मज्झण्हे ओसण्णद्धाणं उवरि पडिओ, पजोओ वेढित्ता गहिओ, णयरिं आणिओ, बाराणि बद्धाणि. पज्जोओ भणिओ-कओमुहो ते वाओ वाइ, भणइ-जं जाणसि तं करेह, भणइ-किं तुमे महासासणेण वहिएण', ताहे से महाविभूईए अंगारवई पदिण्णा, दाराणि मुक्काणि, तत्थ अच्छइ, अण्णे भणति-तेण धुंधुमारेण देवयाए उववासो कओ, तीए चेडरूवाणि विउबिया णिमित्तं गहियंति, ताहे पज्जोओ णयरे हिंडइ, पेच्छइ अप्पसाहणं रायाणं, अंगारवति पुच्छइ-कहं अहं गहिओ ?, सा साधुवयणं कहेइ, सो तस्स मूलं गओ, वंदामि निमित्तिगखमणंति, सो उवउत्तो जाव पबजाउ, चेडरूवाणि संभरियाणि । चंदजसाए सुजायस्स धम्मघोसस्स वारत्तगस्स सबेसि संवेगेणं जोगा संगहिया भवंति, केई तु सुरवरं जाव मियावई पवइया परंपरओ एयपि कहेइ १७ । संवेगत्ति गयं, इयाणि पणिहित्ति, पणिही नाम माया, -दधपणिही य भावपणिही य, दवपणिहीए उदाहरणगाहा
, भेष्टेति, तव जयः, तदा मध्याह्ने उत्सनद्धानामुपरि पतितः, प्रद्योतो वेष्टयित्वा गृहीतः, नगरीमानीतः, द्वाराणि बद्धानि, प्रद्योतो भणितः-कुतोमुखस्ते वातो वाति, भणति-यजानासि तस्कुरु, भणति-किं त्वया महाशासनेन विनाशितेन , तदा तस्मै धुन्धुमारेण महाविभूत्याङ्गारवती दत्ता, द्वाराणि मुस्कलितानि, सत्र तिष्ठति, भन्ये भणन्ति-तेन धुन्धुमारेण देवतायै उपवासः कृतः, तया चेटा विकुर्विता निमित्तं गृहीतमिति, तदा प्रद्योतो नगरे हिण्डमानः प्रेक्षते राजानमपसाधनं, भङ्गारवती पृच्छति-अहं कथं गृहीतः, सा साधुवचनं कथयति, स. तस्य पार्श्व गतः, वन्दे नैमित्तिकक्षपणकमिति, स उपयुक्तो यावत् प्रव्रज्या चेटाः स्मृताः। चन्द्रयशसः सुजातस्य धर्मघोषस्य वारनकस्य सर्वेषां संवेगेन योगाः संगृहीता भवन्ति, केचिसु सुरवरं यावत् मृगापतिः प्रवजिता (पषः)परम्परका एममपि कथयन्ति । संवेग इति गतं, इदानीं प्रणिधिरिति, प्रणिधिर्माया, साद्विविधा-द्रव्यप्रणिधिश्च भावप्रणिधिव, पप्रणिधादाहरणगाथाभरुयच्छे जिणदेवो भयंतमिच्छे कुणाल भिक्खू यो पइठाण सालवाहण गुग्गुल भगवं च णहवाणे ॥१३०४॥
व्याख्या कथानकादवसेया, तच्चेदं-भरुयच्छे णयरे नहवाहणो राया कोससमिद्धो, इओ य पइटाणे सालवाहणो राया बलसमिद्धो, सो नहवाणं रोहेइ, सो कोससमिद्धो जो हत्थं वा सीसं वा आणेइ तस्स सयसहस्सगं वित्तं देइ, ताहे तेण नहवाहणमणूसा दिवे २ मारंति, सालवाहणमणुस्सावि केवि मारित्ता आणेति, सो तेसिं न किंचि देइ, सो खीणजणो पडिजाइ, नासित्ता पुणोवि वितियवरिसे एइ, तत्थवि तहेव नासइ, एवं कालो वच्चइ, अण्णया अमच्चो भणइ-ममं अवराहेत्ता निविसयं आणवेह माणुसगाणि य बंधाहि, तेण तहेव कयं, सोवि निग्गंतूण गुग्गुलभारं गहाय भरुयच्छमागओ, एगत्थ देवउले अच्छइ, सामंतरजेसु फुटुं-सालवाहणेणं अमच्चो निच्छूढो, भरुयच्छे गाओ, केणति पुच्छिओ को सोत्ति, भणइ-गुग्गुलभगवं नाम अहंति, जेहिंणाओ ताण कहेइ जेण विहाणेण निच्छूढो, अहा लहु से गणत्ति, पच्छा नहवाहणेण
भूगुकच्छे नगरे नभोवाहनो राजा कोशसमृखः, इतश्च प्रतिष्ठाने शालवाहनो राजा बलसमृदः, स नभोवाहनं रुणद्धि, स कोशसमृद्धो यो हस्तं वा शीर्ष वाऽऽनयति तस्मै शतसहनद्रव्यं वदाति, तदा तेन नभोवाहनमनुव्या दिवसे २ मारयन्ति, शालवाहनमनुष्या अपि काश्चनापि मारयित्वाऽऽनयन्ति, स तेभ्यः किचिदपि न ददाति, स क्षीणजनः प्रतियाति, नष्वा पुनरपि द्वितीयक भायाति, तत्रापि तथैव नश्यति, एवं कालो प्रजति, अन्यदाऽमात्यो भणतिमामपराध्य निर्विषयमाज्ञपयत मनुष्यांश्च बधान, तेन तथैव कृतं, सोऽपि निर्गस्य गुग्गुळभारं गृहीत्वा भूगुकच्छमागतः, एकत्र देवकुले तिष्ठति, सामन्तराजेषु विचं-शालवाहनेनामास्यो निष्काशितः, भृगुकन्छे ज्ञासः, केनचित् पृष्टः, कः स इति, भणति-गुग्गुलभगवान् नामाहमिति, यैांतस्तान् कथयति पेन विधि ना निष्काशितः, पथा लघु (अपराध)ते गणयन्ति, पश्चासभोषाहनेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260