Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 158
________________ 149 आवश्यकहारिभद्रीया सुयं, मणुस्सा विसज्जिया नेच्छइ कुमारामच्चत्तणस्स गंधपि सोउं, सो य राया सयं आगओ, ठविओ अमच्चो, वीसंमें जाणिऊण भणइ-पुण्णेण रज लब्भइ, पुणोवि अण्णरस जम्मस्स पत्थयणं करेहि. ताहे देवकलाणि थभत खणावणादिएहिं दवं खइयं, सालवाहणो आवाहिओ, पुणोवि ताविजइ, अमच्चं भणइ-तुमं पंडिओत्ति, सो भणइघडामि अंतेउरियाण आभरणेणंति, पुणो गओ पइट्ठाणंति, पच्छा पुणो संतेउरिओ णिधाहेइ, तम्मि णिट्ठिए सालवाहणो आवाहिओ, नस्थि दायचं, सो विणहो, न नयरंपि गहियं, एसा दवपणिही भावपणिहीए उदाहरणं-भरुयच्छे जिणदेवो नाम आयरिओ, भदंतमित्तो कुणालो य तच्चणिया दोवि भायरो वाई, तेहिं पडहओ निकालिओ, जिणदेवो चेइयवंदगो गओ सुणेइ, वारिओ, राउले वादो जाओ, पराजिया दोवि, पच्छा ते विचिंतेइ-विणा एएसिं सिद्धतेण न तीरइ एएसिं उत्तरं दाउ, पच्छा माइठाणेण ताण मूले पवइया, विभासा गोविन्दवत्, पच्छा पढ़ताण उवगर्य, भावओ पडिवन्ना, श्रुतं, मनुष्या विसृष्टा नेच्छति कुमारामात्यगन्धमपि श्रोतुं, सच राजा स्वयमागतः, स्थापितोऽमात्यः, विश्वम्भं ज्ञावा भणति-पुण्येन राज्य लभ्यते, पुनरप्यम्यस्य जन्मनः पथ्यदनं कुरु, सदा देवकुलानि स्तूपतटाकवापीना खामनादिभिः सर्व द्रव्यं खादितं, पालवाहन पाहतः, पुनरपि ताप्यते, भमास्यं भणति-वं पण्डितोऽसि, स भणति-घटयाम्यन्तःपुरिकाणामाभरणानि, पुनर्गतः प्रतिष्ठान मिति, पश्चात् पुनः साम्तःपुरिको निर्वाहयति, तस्मिषिहिते शालवाहन आहूतः, नास्ति दातव्यं, स घिनष्टः, नष्ट नगरमपि गृहीतं, एषा ग्यमणिधिः । भावप्रणिधाबुदाहरणं-भृगुका जिन देवो मामाचार्यः, भवन्तमित्रः कुणालश्च तत्रनिको द्वावपि भ्रातरौ वादिनी, ताभ्यां पटहको निष्काशितः, जिनदेवः चैत्यवन्दनार्थं गतः शृणोति, वारितः, राजकुले वादो जातः, परा. जितौ द्वावपि, पश्चात्ती विचिन्तयतः-विनतेषां सिद्धान्तेन न एतेषामुत्तरं दातुं शक्यते, पश्चात् मातृस्थानेन तेषां पार्थे प्रबजितौ, विभाषा पश्चात् पठतोरुपगतं, भावतः प्रतिपन्नौ, २ सालिवाहणो * खढिमोत्ति साहू जाया, एसा भावपणिहित्ति । पणिहित्ति गयं १८।जहा इयाणिं सुविहित्ति, सुविहीए जोगा संगहिया, विधिरनुज्ञा विधी जस्स इट्ठा, शोभनो विधिः सुविधिः, तत्रोदाहरणं जहा सामाइयनिज्जुत्तीए अणुकंपाए अक्खाणगंबारवई वेयरणी धन्नंतरि भविय अभविए विज्जे । कहणा य पुच्छियंमि य गइनिद्देसे य संबोही ॥१३०५ ॥ सो वानरजूहबई कंतारे सुविहियाणुकंपाए । भासुरवरबोंदिधरो देवो वेमाणिओ जाओ (८४७) ॥१३०६॥ ___जाव साहू साहरिओ साहूण समीवं । सुविहित्ति गयं १९ । इयाणिं संवरेत्ति, संवरेण जोगा संगहिजंति, तत्थ पडिवक्खेणं उदाहरणगाहा वाणारसी य कोठे पासे गोवालभदसेणे य । नंदसिरी पउमसिरी रायगिहे सेणिए वीरो ॥१३०७ ॥ व्याख्या कथानकादवसेया, तच्चेदं-रायगिहे सेणिएण वद्धमाणसामी पुच्छिओ, एगा देवी णट्टविहिं उवदंसेत्ता गया का एसा ?, सामी भणइ-वाणारसीए भद्दसेणो जुन्नसेट्ठी, तस्स भजा नंदा, तीए धूया नंदसिरी वरगविवज्जिया, साधू जातौ, एषा भावप्रणिधिरिति । प्रणिधिरिति गतं, इदानीं सुविधिरिति, सुविधिना योगाः संगृह्यन्ते, विधिर्यथा यस्येष्टः, यथा सामायिकनियुक्ती अनुकम्पायामाख्यान-द्वारवती वैतरणिः धन्वन्तरिभव्योऽभव्यश्च वैद्यौ । कथनं च पृष्टे च गतिनिर्देशश्च संबोधिः ॥ १॥ स वानरयूथपतिः कान्तारे सुविहिसानुकम्पया । भासुरवरबोन्दीधरो देवो वैमानिको जातः ॥ २॥ यावत् साधुः संहृतः साधूनां समीपं सुविधिरिति गतं । इवानी संवर इति, संवरेण योगाः संगृह्यन्ते, तत्र प्रतिपक्षेणोदाहरणगाथा । राजगृहे श्रेणिकेन वर्धमानस्वामी पृष्टः, एका देवी नृत्यविधिमुपदये गसा कैपा , स्वामी भणति-वाराणस्यां भद्सेनो जीर्णश्रेष्ठी, तस्य भार्या नन्दा, तस्या दुहिता नन्दश्रीरिति, वरविवर्जिता तत्थ कोट्ठए चेइए पासस्सामी समोसढो, नंदसिरी पवइया, गोवालीए सिस्सिणिया दिण्णा, पुर्व उग्गेण विहरित्ता पच्छा ओसन्ना जाया, हत्थे पाए धोवेइ, जहा दोवती विभासा, वारिजंती उठेऊणं विभत्ताए वसहीते ठिया, तस्स ठाणस्स अणालोइयपडिकंता चुल्लहिमवंते पउमदहे सिरी जाया देवगणिया, एतीए संवरो न कओ, पडिवक्खो सो न काययो, अण्णे भणंति-हत्थिणियारूवेण वाउक्काएइ, ताहे सेणिएण पुच्छिओ, संवरेत्ति गयं २० । इयाणि 'अत्तदोसोवसंहारे'त्ति अत्तदोसोवसंहारो कायबो, जइ किंचि कहामि तो दुगुणो बंधो होहिति, तत्थ उदाहरणगाहा बारवइ अरहषित्ते अणुद्धरी चेव तहय जिणदेवो । रोगस्स य उप्पत्ती पडिसेहो अत्तसंहारो॥ १३०८॥ ___ व्याख्या कथानकादवसेया, तच्चेदं वारवतीए अरहमित्तो सेट्ठी, अणुद्धरी भज्जा, सावयाणि, जिणदेवो पुत्तो, तस्स रोगा उप्पण्णा, न तीरइ तिगिंच्छिउं, वेज्जो भणइ-मंसं खाहि, नेच्छइ, सयणपरियणो अम्मापियरो य पुत्तणेहेणाणुजापंति, निबंधेवि कहं सुचिरं रक्खियं वयं भंजामि, उक्त च-"वरं प्रवेष्टुं ज्वलितं हताशनं, न चापि भग्नं चिरसश्चितं व्रतम्" तत्र कोष्ठके चैत्ये पार्श्वस्वामी समवसृतः, नन्दश्रीः प्रवजिता, गोपाल्यै शिष्या दत्ता, पूर्वमुग्रेण विहृत्य पश्चादवसना जाता, इस्ती पादौ प्रक्षालयति यथा द्रौपदी विभाषा, वार्यमाणोत्थाय विभक्तायां वसतौ स्थिता, तस्य स्थानस्यानालोचितप्रतिक्रान्ता क्षुल्लकहिमवति पमहूदे श्रीजीता देवगणिका, एतया संवरो न कृतः, प्रतिपक्षः स न कर्त्तव्यः, अन्ये भणन्ति-हस्तिनीरूपेण वातमुद्विरति, (रावान् करोति), तदा श्रेणिकेन पृष्टः, संचर इति गतं, इदानीमात्मदोषोपसंहारेति आत्मदोषोपसंहारः कर्त्तव्यः, यदि किञ्चित् करिष्यामि तर्हि द्विगुणो बन्धो भविष्यतीति, तन्त्रोदाहरणगाथा-द्वारवत्यां भई मित्रः श्रेष्टी, अनुरै भार्या, श्रावकी, जिनदेवः पुत्रः, तस्य रोगा उत्पनाः, न शक्यन्ते चिकिस्सितुं, वैद्यो भणति-मांसं खादय, नेच्छति, स्वजनपरिजनो मातापितरौ च पुत्रस्नेहेना नजानन्ति, निर्धन्धेऽपि कथं सुचिरं रक्षितं व्रतं भनज्मि, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260