Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 164
________________ 155 आवश्यकहारिभद्रीया चिंतेड-गरुकूलवासो न जाओ, इहपि करेमि जो उवएसो, तेण ठवणायरिओ कओ, एवमावासगमादीचकवालसामायारी सवा विभासियबा, एवं किल सो सवत्थ न चुक्को, खणे २ उवजुजइ-किं मे कयं १, एवं किर साहुणा कायचं, एवं तेण जोगा संगहिया भवंति २७ । लवालवेत्ति गयं, इयाणिं झाणसंवरजोगेत्ति, झाणेण जोगा संगहिया, तत्थोदाहरणं___णयरं च सिंयवाहण मुंडिम्बयअजपूसभूई य । आयाणपूसमित्ते सुहमे झाणे विवादो य ॥ १३१७ ॥ इमीए वक्खाणं-सिंववद्धणे णयरे मुंडिम्बगो राया, तत्थ पूमभूई आयरिया बहुस्सुया, तेहिं सो राया उवसामिओ सड्डो जाओ, ताण सीसो पूसमित्तो बहुस्सुओ ओसण्णो अण्णत्थ अच्छइ, अण्णया तेसिं आयरियाणं चिंता-सुहुमं झाणं पविस्सामि, तं महापाणसमं, तं पुण जाहे पविसइ ताहे एवं जोगसंनिरोहं करेइ जहन किचिचेएइ,तेसिंच जे मूले ते अगीयत्था, तेहि पूसमित्तो सद्दाविओ, आगओ, कहियं, स तेण पडिवन्नं, ताहे एगत्थ उययरए निवाघाए झाएंति, सो तेसिं ढोयं न चिन्तयति-गुरुकुलवासो न जातः, इहापि करोमि य उपदेशः, तेन स्थापनाचार्यः कृतः, एवमावश्यकादिचक्रवालसामाचारी सर्वा विभाषितव्या, एवं किल स सर्वत्र न स्वलितः, क्षणे क्षणे उपयुज्यते-कि मे कृतं ?, एवं किल साधुना कर्त्तव्यं, एवं तेन योगाः संगृहीता भवन्ति । लवालव इति गतं, इदानीं भ्यानसंवरयोग इति, ध्यानेन योगाः संगृहीताः, तत्रोदाहरणं । भस्या व्याख्यान-शिम्बावर्धने नगरे मुण्डिकाम्रको राजा, तत्र पुष्पभूतय आचार्या बहुश्रुताः, तैः स राजोपशमितः श्राद्धो जातः, तेषां शिष्यः पुष्पमित्रो बहुश्रुतोऽवसन्नोऽन्यत्र तिष्ठति, अन्यदा तेषामाचार्याणां चिन्ता-सूक्ष्मं ध्यानं प्रविशामि, तत् महाप्राणसम, तत् पुनर्यदा प्रविशनि तदेवं गोगसंनिरोधः क्रियते यथा न किञ्चित् चित्यते, तेषां च ये पार्ध तेऽगीतार्थाः, तैः पुष्यमित्रः शब्दितः, भागता, कथितं, स (तत्) तेन प्रतिपन्नं, तदैकत्रापवरके निर्याघाते ध्यायन्ति, स तेपामागन्तुं न देई, भणइ-एत्तो ठियगा वंदह, आयरिया वाउला, अण्णया ते अवरोप्परं मंतंति-किं मण्णे होजा गवेसामोत्ति, एगो ओवरगबारे ठिओ निवन्नेइ, चिरं च ठिओ, आयरिओ न चलइ न भासइ न फंदइ ऊसासनिस्सासोवि नस्थि, सुहुमो किर तेसिं भवइ, सो गंतूण कहेइ अण्णसि, ते रुठा, अजो! तुम आयरिए कालगएवि न कहेसि ?, सो भणइ-न कालगयत्ति, झाणं झायइत्ति, मा वाघायं करेहित्ति, अण्णे भणंति-पवइओ एसो लिंगी मन्ने वेयालं साहेउकामो लक्खणजुत्ता आयरिया तेण ण कहेइ, अज्ज रत्तिं पेच्छहिह, ते आरद्धा तेण समं भंडिलं, तेण वारिया, ताहे ते राया ऊस्सारेऊण कहिता आणीओ, आयरिया कालगया सो लिंगी न देइ नीणेऊ, सोवि राया पिच्छइ, तेणवि पत्तीयं कालगओत्ति. पूसमित्तस्स ण पत्तियइ, सीया सज्जीया, ताहे णिच्छयो णायो, विणासिया होहिंति, पुर्व भणिओ सो आयरिएहिं-जाहे अगणी अन्नो वा अच्चओ होजत्ति ताहे मम अंगुठ्ठए छिवेज्जाहि, छित्तो, पडिबुद्धो भणइ-किं अज्जो! वाघाओ कओ ?, पिच्छह ददाति, भणसि-अत्र स्थिता वन्दवं, आचार्या व्यापृताः, अन्पदा ते परस्परं मश्रयन्ते-किं मन्ये भवेत् गवेषयाम इति, एकोऽपवरकद्वारे स्थितो निभावयति, चिरं च स्थितः, आचार्यों न चलति न भापते न सन्दते उच्छ्वासनिःश्वासावपि न रतः, सूक्ष्मौ किल तेषां भवतः, स गस्वा कथयति अन्येषां, ते हष्टा, भार्य ! स्वमाचार्यान् कालं गतानऽपि न कथयसि, स भगति-न कालगता इति, ध्यानं ध्यायन्ति, मा व्याघातं का?ति, भन्यान् भणन्ति-प्रवजित एष लिङ्गी मन्ये वैताल साधयितुफामो लक्षणयुक्ता आचार्यास्तेन न कथयति, अद्य रात्री प्रेक्षध्वं, ते आरब्धास्तेन समं भण्डयितुं, तेन वारिताः, तदा ते राजानमासायं कथयित्वाऽऽनीतवन्तः, भाचार्याः कालगताः स लिङ्गी न ददाति निष्काशयितं, सोऽपि राजा प्रेक्षते, तेनापि प्रत्ययितं कालगत इति, पुष्यमित्राय न प्रत्यायति शिविका सजिता, तदा निश्चयो ज्ञातो, विनाशिता भविष्यन्ति, पूर्व भणितः स भाचार्यः-यदाऽग्निरन्यो वाऽत्ययो भवेद् तदा ममाष्टः प्रष्टव्यः, स्पृष्टः, प्रतिद्धो भणति-किमार्य ! व्याघातः कृतः ?, प्रेक्षध्वमेतैएएहिं सीसेहिं तुज्झ कयंति, अंबाडिया, एरिसयं किर झाणं पविसियवं, तो जोगा संगहिया भवंति २८ । झाणसंवरजोगे यत्ति गयं, इयाणिं उदए मारणंतिएत्ति, उदए जइ किर उदओ मारणंतिओ मारणंती वेयणा वा तो अहियासेयवं, तत्थोदाहरणगाहारोहीडगं च नयरं ललिआ गुट्ठी अरोहिणी गणिआ।धम्ममइ कडुअदुद्वियदाणाययणे अ कंमुदए ॥१३१८॥ इमीए वक्खाणं-रोहिडए णयरे ललियागोही रोहिणी जुण्णगणिया अण्णं जीवणिउवायं अलभंती तीसे गोहीए भत्तं परंधिया, एवं कालो वच्चइ, अण्णया तीए कडुयदोद्धियं गहिय, तं च बहुसंभारसंभियं उवक्खडियं विण्णस्सइ जाव मुहे ण तीरइ काउं, तीए चिंतियं-खिंसीया होमि गोठ्ठीएत्ति अण्णं उवक्खडेइ, एयं भिक्खचराण दिजहित्ति, मा दवमेवं चेव णासउ, जाव धम्मरुई णाम अणगारो मासक्खमणपारणए पविठ्ठो, तस्स दिन्नं, सो गओ उवस्सयं, आलोएइ गुरूणं, तेहि भायणं गहियं, खारगंधो य णाओ, अंगुलिए विण्णासियं, तेहि चिंतियं-जो एयं आहारेइ सो मरइ, भणिओ युष्माकं शिष्यैः कृतमिति, निर्भसिताः, ईदृशं किल ध्यानं प्रवेष्टव्यं, ततो योगाः संगृहीता भवन्ति । ध्यानसंवरयोगा इति गतं, इदानीमुदयो मारणान्तिक इति, यदि किलोदयो मारणान्तिको मारणान्तिकी वेदना वा तदाऽध्यासितव्यं तत्रोदाहरणगाथा । अस्या व्याख्यानं-रोहिडके नगरे ललितागोष्ठी रोहिणी जीर्णगणिका अन्य आजीविकोपायमलभमाना तस्या गोठया भक्तं प्ररावती, एवं कालो व जति, अन्यदा तया कटुकं दौग्धिकं गृहीतं, तञ्च बहुसंभारसंभृतमुपस्कृतं विनश्यति यावत् मुखे न शक्यते कर्नु, तया चिन्तितं-निन्दिता भविष्यामि गोष्टयां इति, अन्यदुपस्करोति, एतत् भिक्षाचरेभ्यो दीयते इति, मा द्रव्यमेवमेव विनती, यावत् धर्मरुचिरनगारो मासक्षपणपारणके प्रविष्टः, तस्मै दत्तं, स गत उपाश्रय, आलोचयति गुरून् , तैर्भाजनं गृहीतं, विषगन्धका ज्ञातः, भङ्गुल्या जिज्ञासितं, तैश्चिन्तितं-य एनमाहारयति स म्रियते, भणित: Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260