Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 165
________________ 156 आवश्यकहारिभद्रीया 'विचेिहित्ति, सो तं गहाय अडविं गओ, एगत्थ रुक्खदच्छायाए विगिंचामि, पत्ताबंधं मुयंतस्स हत्थो लित्तो, सो तेण एगस्थ फुसिओ, तेण गंधेण कीडियाओ आगयाओ, जा जा खाइ सा सा मरइ, तेण चिंतियं - मए एगेण समप्पड मा जीवधाओ होउत्ति एगत्थ थंडिले आलोइयपडिक्कतेणं मुहाणंतगं पडिलेहित्ता अणिदंतेण आहारियं, वेयणा य तिघा जाया अहियासिया, सिद्धो, एवं अहियासेयवं, उदए मारणंतियत्तिगयं २९ । इयाणिं संगाणं च परिहरणंति, संगो नाम 'षञ्जी सङ्गे' भावतोऽभिष्वङ्गः स्नेहगुणतो रागः भावो उ अभिसंगो येनास्य सङ्गेन भयमुत्पद्यते तं जाणणापरिण्णाए णाऊण पच्चक्खाणपरिण्णाए पच्चक्खाएयबं, तत्थोदाहरणगाहा नयरी य चंपनामा जिणदेवो सत्थवाहअहिछता । अडवी य तेण अगणी सावयसंगाण वोमिरणा ॥ १३१९॥ इमीए वक्खाणं- चंपाए जिणदेवो नाम साबगो सत्थवाही उग्घोसेत्ता अहिछतं वश्चइ, सो सत्धो पुलिंदरहिं विलोलिओ, सो सावगो नासंतो अडविं पविट्ठो जाव पुरओ अग्गिभयं मग्गओ वग्घभयं दुहओ पवार्य, सो भीओ, असरणं १ त्यजेति स तं गृहीत्वाऽटवीं गतः, एकत्र दग्धवृक्षच्छायायां त्यजामीति, पात्रबन्धं मुञ्चतो हनो लिप्तः, स तेनैकत्र स्पृष्टः, तेन गन्धेन कीटिका आगताः, या या खादति सा सा त्रियते, तेन चिन्तितं मयैकेन समाप्यतां मा जीवघातो भूदिति एकत्र स्थण्डिले मुखानन्तकं प्रतिलिय आलोचितप्रतिक्रान्तेना निन्दयसाहारितं वेदना च तीव्रा जाताऽध्यासिता, सिद्धः, एवमध्यासितध्यं, उदयो मारणान्तिक इति गतं इदानीं सङ्गानां च परिहरणमिति, सङ्गो नाम, भावस्वभिष्वङ्गः स ज्ञानपरिज्ञया ज्ञात्वा प्रत्याख्यान परिज्ञया प्रत्याख्यातव्यः, तत्रोदाहरणगाथा । अस्या व्याख्यानं चम्पायां जिनदेवो नाम श्रावकः सार्थवाह उद्घो याच्छियां व्रजति स सार्थः पुलिन्देर्विलोलितः स श्रावको नश्यन् अटवीं प्रविष्टो यावत् पुरतोऽग्निभयं पृष्ठतो व्याघ्रभयं द्विधातः प्रवानं स भीतः, अशरणं णाऊण सयमेव भावलिंगं पडिवजित्ता कयसामाइओ पडिमं ठिओ, सावएहिं खइओ, सिद्धो, एवं संगपरिणाए जोगा संगहिया भवंति ३० । संगाणं च परिण्णत्ति गयं, इयाणिं पायच्छित्तकरणन्ति, जहाविहीए दत्तस्स, विही नाम जहा सुत्ते भणियं जो जितिएण सुझइ तं सुठु उवउँजिरं देतेण जोगा संगहिया भवंति दोण्हवि करेंतदेतयाणं, तत्थोदाहरणं प्रति गाथापूर्वार्धमाह - पायच्छित्तपरूवण आहरणं तत्थ होइ घणगुत्ता । _इमस्त चक्खाणं- एगस्थ णयरे धणगुत्ता आयरिया, ते किर पायच्छित्तं जाणंति दाउ छउमत्थगावि होंतगा जहा एत्तिएण सुज्झइ वा नवत्ति, इंगिएण जाणइ, जो ताण मूले वहइ ताहे सो सुहेण णित्थरइ तं चाइयारं ठिओ य सो इ अमहियं च निज्जरं पावेइ, तहा काय, एवं दाणे य करणे य जोगा संगहिया भवति, पायच्छित्तकरणेत्ति गयं ३१ इयार्णि आराहणा य मारणंतित्ति, आराहणाए मरणकाले योगाः सङ्गृह्यन्ते, तत्रोदाहरणं प्रति गाथापश्चार्धमाह १ शास्त्रा स्वयमेव भावलि प्रतिपद्य कृतसामायिकः प्रतिमां स्थितः, श्वापदैः खादितः सिद्धः, एवं सङ्गपरिज्ञया योगाः संगृहीता भवन्ति । सङ्गान परिज्ञेति गतं । इदानीं प्रायश्चित्तकरणमिति यथाविधि दत्तस्य विधिर्नाम यथा सूत्रे भणितं यो यावता शुध्यति तं सुष्ठु उपयुज्य ददता योगाः संगृहीता भवन्ति द्वयोरपि कुर्वदतोः, तत्रोदाहरणं । भस्य व्याख्यानं एकत्र नगरे घनगुप्ता आचार्याः, ते किल प्रायश्चित्तं जानन्ति दातुं छद्मस्था अपि सन्तो यथेयता शुध्यति या नवेति, इङ्गितेन जानाति, यस्तेषां मूले वहति तदा स सुखेन निस्तरति तं चातिचारं, स्थिरश्च भवति सः अभ्यधिकां च प्राप्नोति निर्जरां, तथा कर्त्तव्यं, एवं दाने करणे च योगाः संगृहीता भवन्ति, प्रायश्चित्त करणमिति गतं । इदानीमाराधना च मारणान्तिकीति, आराधनया मरणकाले योगाः संगृह्यन्ते, आराहणाऍ मरुदेवा ओसप्पिणीए पढम सिद्धो ॥ १३२० ॥ अस्य व्याख्या — त्रिंणीयाए णयरीए भरहो राया, उसहसामिणो समोसरणं, प्राकारादिः सर्वः समवसरण वर्णकोऽभिधातव्यो यथा कल्पे, - सा मरुदेवा भरहं विभूसियं दडूण भणइ-तुज्झ पिया एरिसिं विभूतिं चइत्ता एगो समणो हिंडइ, भरहो भणइ - कत्तो मम तारिसा विभूई जारिसा तातस्स ?, जइ न पत्तियसि तो एहि पेच्छामो, भरहो निग्गओ सबबलेण, मरुदेविनिग्या, एहित्थिमि विलग्गा, जाव पेच्छइ छत्ताइछतं सुरसमूहं व ओवयंतं, भरहस्त वत्थाभरणाणि ओमिलायं दिट्ठाण, दिट्ठा पुत्तविभूई ? कओ मम एरिसत्ति, सा तोसेण चिंतिमारद्धा, अपुधकरणमणुपविट्ठा, जाती नत्थि, जेण वणस्सइकाएहिंतो उवट्टित्ता, तत्थेव हस्थिवरगयाए केवलनाणं उप्पण्णं, सिद्धा, इमीए ओसप्पिणीए पढमसिद्धो । एवमाराधनां प्रति योगसङ्ग्रहः कर्तव्य इति ३२ । १ विनीतायां नगर्यां भरतो राजा, ऋषभस्वामिनः समवसरणं, सा मरुदेवी भरतं विभूषितं दृष्ट्वा भणति तव पितेडशीं विभूतिं त्यक्त्वैकः श्रमणो हिण्डते, मरतो भणति - कुतो मम साहशी विभूतिर्यादृशी तातस्य १, यदि न प्रत्येषि तदेहि प्रेक्षावडे, भरतो निर्गतः सर्ववलेन, मरुदेष्यपि निर्गता, एकस्मिन् हस्तिनि विला, यावत् प्रेक्षते छत्रातिच्छत्रं सुरसमूहं चायपतन्तं भरतस्य वस्त्राभरणाम्यवम्कायमानानि इष्टानि दृष्टा पुत्रविभूतिः ? कुतो ममेदृशी ? इति सा तोषेण चिन्तयितुमारब्धा, अपूर्व करण मनुप्रविष्टा, जातिस्मृतिर्नास्ति येन वनस्पतिकायिकादुत्ता, तत्रैव बरहस्तिस्कन्धगतायाः केवलज्ञानमुत्पन्नं, सिद्धा, अस्यामवसर्पिण्यां प्रथमः सिद्धः । Jaín Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260