Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 168
________________ आवश्यकहारिभद्रीया 159 अरिहंताणं आसायणाए सिद्धाणं आसायणाए आयरियाणं आसायणाए उवज्झायाणं आसायणाए साहूणमासायणाए साहुणीणं आसायणाए सावगाणं आसायणाए सावियाणं आसायणाए देवाणं आसायणाए देवीणं आसायणाए इहलोगस्सासायणाए परलोगस्स आसायणाए केवलिपन्नत्तस्स धम्मस्स आसायणाए सदेवमणुयासुररस लोगस्स आसायणाए सव्वपाणभूयजीवसत्ताणं आसायणाए कालस्स आसायणाए सुयस्स आसायणाए सुयदेवयाए आसायणाए वायणायरियस्स आसायणाए (सूत्रं) अर्हता-प्राग्निरूपितशब्दार्थानां सम्बन्धिन्याऽऽशातनया यो मया दैवसिकोऽतिचारः कृतस्तस्य मिथ्या दुष्कृतमिति क्रिया, एवं सिद्धादिपदेष्वपि योज्यते, इत्थं चाभिदधतोऽर्हतामाशातना भवति-नत्थी अरहंतत्ती जाणतो कीस भुंजई भोए । पाहुडियं उवजीवे एव वयंतुत्तरं इणमो ॥ १ ॥ भोगफलं निवत्तियपुण्णपगडीणमुदयवाहल्ला । भुंजइ भोए एवं पाहुडियाए इमं सुणसु ॥२॥णाणाइअणवरोहकअघातिसुहपायवस्म वेयाए । तित्थंकरनामाए उदया तह वीयरायत्ता ॥३॥ सिद्धानामाशातनया, क्रिया पूर्ववत्-सिद्धाणं आसायण एव भणंतस्स होइ मूढस्स । नत्थी निच्चेट्ठा न सन्ति अर्हन्त इति जानानो वा कथं भुनक्ति भोगान् ? प्राभृतिका (समवसरणादिक) उपजीवति कथं ? एवं वदत उत्तरमिदम् ॥ १॥ निर्व. तितभोगफल पुण्यप्रकृतीनामुदयबाहुल्यात् । भुनक्ति भोगान् एवं प्राभृतिकायां इदं शृणु ॥ २ ॥ ज्ञानाद्यनवरोधकाघातिसुखपादपस्य वेदनाय । तीर्थकरनाम्न उदयात् तथा वीतरागत्वात् ॥ ३ ॥ सिद्धानामाशातना एवं भणतो भवति मूढस्य । न सन्ति निश्चेष्टा , वा सइवावी अहव उवओगे ॥१॥रागहोसधुवत्ता तहेव अण्णन्नकालमुवओगो। दंसणणाणाणं तू होइ असवण्णुया चेव ॥ २॥ अण्णोण्णावरणभ(ता)वा एगत्तं वाविणाणदंसणओ। भण्णइ नवि एएसि दोसो एगोवि संभवइ ॥३॥ अस्थित्ति नियम सिद्धा सहाओ चेव गम्मए एवं । निच्चिद्वावि भवंती वीरियखयओ न दोसो हु ॥४॥ रागहोसोन भवे सबकसायाण निरवसेसखया । जियसाभवा ण जुगवमुवओगो नयमयाओ य ॥५॥ न पिहूआवरणाओ दबहिनयस्स वा मयेणं तु । एगत्तं वा भवई दसणणाणाण दोण्हंपि ॥६॥णाणणय दसणणए पडुच्च णाणं तु सबमेवेयं । सवं च दंसणंती एवमसवण्णुया का उ?॥७॥ पासणयं व पडुच्चा जुगवं उवओगहोइ दोण्हंपि । एवमसवण्णुत्ता एसो दोसो न संभवइ ॥८॥ आचार्याणामाशातना, क्रिया पूर्ववत् , आशातना तु-डहरो अकुलीणोत्ति य दुम्मेहो दमगमंदबुद्धित्ति । अवि. यप्पलाभलद्धी सीसो परिभवइ आयरिए ॥१॥ अहवावि वए एवं उवएस परस्स देति एवं तु । दसविहवेयावच्चे कायधे १ वा सदा वाऽपि उपयोगेऽथवा ॥ १॥ध्रुवरागद्वेषत्वात्तथैवान्यान्यकाल उपयोगात् । दर्शनज्ञानयोस्तु भवत्यसर्वज्ञतैव ॥ २ ॥ अन्योऽन्यावारकता वा एकरवं वाऽपि ज्ञानदर्शनयोः । भण्यते नैवैतेषां दोष एकोऽपि संभवति ॥ ३॥ सन्तीति नियमतः सिद्धाः शब्दादेव गम्यन्ते एवम् । निश्चेष्टा अपि भवन्ति वीर्यक्षयतो नैव दोषः ॥ ॥ रागद्वेषो न स्यातां सर्वकषायाणां निरवशेषक्षयात् । जीवस्वाभाव्यात् नोपयोगयोगपर्य नयमताच ॥५॥ न पृथगावरणात (ऐक्यं ) द्रव्यार्थिकनयस्य वा मतेन तु । एकत्वं वा भवति ज्ञानदर्शनयोयोरपि ॥ ६ ॥ ज्ञाननयं प्रतीत्य सर्वमेवेदं ज्ञानं दर्शननयं प्रतीत्य सर्वमेवेदं दर्शनमिति एवमसर्वज्ञता का तु? ॥ ७॥ पश्यत्ता वा प्रतीत्य युगपदुपयोगो भवति द्वयोरपि। एवमसर्वज्ञता एष दोषो न संभवति ॥ ८॥ बालोऽकुलीन इति च दुर्मेधा इमको मन्दबुद्धिरिति । अपि चास्मलाभलब्धिः शिष्यः परिभवत्याचार्यान् ॥ १॥ अथवाऽपि वदत्येवं-उपदेशं परमै ददति एवं तु । दशविधं वैयावृत्त्यं कर्तव्य सयं न कुचंति ॥२॥डहरोवि णाणवुड्डो अकुलीणोत्ति य गुणालओ किह णु? । दुम्मेहाईणिवि तेवं भणंतऽसंताइ दुम्मेहो ॥३॥ जाणंति नविय एवं निद्धम्मा मोक्खकारणं णाणं । निच्चं पगासयंता यावच्चाइ कुवंति ॥४॥ उपाध्यायानाम शातनया, क्रिया पूर्ववत्, आशातनाऽपि साक्षेपपरिहारा यथाऽऽचार्याणां नवरं सूत्रप्रदा उपाध्याया इति, साधूनामाशातनया, क्रिया पूर्ववत्,-जोऽमुणियसमयसारो साहुसमुद्दिस्स भासए एवं। अविसहणातुरियगई भंडणमामुंडणा चेव ॥१॥ पाणसुणया व भुजंति एगओ तह विरूवनेवत्था । एमाइ वयदवण्णं मूढो न मुणेइ एयं तु ॥२॥ अविसहणादिसमेया संसारसहावजाणणा चेव । साहू चेवऽकसाया जओ पर्भुजंति ते तहवि ॥ ३॥ साध्वीनामाशातनया, क्रिया पूर्ववत्,कलहणिया बहुउवही अहवावि समणुवद्दवो समणी । गणियाण पुत्तभण्डा दुमवेल्लि जलस्स सेवालो ॥१॥ अत्रोत्तरंकलहंति नेव नाऊण कसाए कम्मबंधवीए उ । संजलणाणमुदयओ ईसिं कलहेवि को दोसो? ॥२॥ उवही य बहुविगप्पो बंभवयरक्खणथमेयासिं । भणिओ जिणेहि जम्हा तम्हा उवहिमि नो दोसो॥३॥ समणाण नेय एया उबद्दवो स्वयं न कुर्वन्ति ॥२॥ बालोऽपि ज्ञानवृद्धोऽकुलीन इति गुणालयः कथं नु दुर्मेधादीन्यपितएवं भणति असन्ति दुर्मेधस॥३॥ जानन्ति नापि चैवं च निर्माणो मोक्षकारणं ज्ञानं । नित्यं प्रकाशयम्तो वैयावृत्यादि कुर्वन्ति ॥४॥योऽज्ञातसमयसारःसाधून समुद्दिश्य भाषते एवम् । अविषहणा अत्वरितगतय भण्डनमामुण्डनं चैव ॥१॥ पाणा इव श्वान इव भुअन्ति एकतस्तथा विरूपनेपथ्याः । एवमादि वदत्यवर्ण मूतो न जानास्येतसु ॥२॥ अविषहणादिसमेताः संसारस्वभावज्ञानादेव । साधव एवाकषाया यतोऽतः प्रभुञ्जन्ति ते तथैव ॥३॥ कलहकारिका बहुपधिका अथवाऽपि श्रमणोपद्रवः श्रमणी । गणिकानां पुत्रभाण्डा द्वमस्य वल्ली जलस्य शैवालः ॥१॥ कषायान् कर्मबन्धबीजानि ज्ञास्वा नैव काहयन्ति । संग्वलनानामुदयात् ईषत् कलहेऽपि को दोषः ॥२॥ उपधिश्च बहुविकल्पो ब्रह्मवतरक्षणार्थ मेतासाम् । भणितो जिनर्यस्मात् तस्मादुपधी न दोषः ॥३॥श्रमणानां नैता उपद्रवः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260