Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
150 आवश्यकहारिभद्रीया अत्तदोसोवसंहारो कओ, मरामित्ति सबं सावज पच्चस्ताथ, कहवि कम्मक्खओवसमेणं पउणो, तहावि पञ्चक्खायं चेव, पधजं कयाइओ, सुहज्झवसाणस्स णाणमुप्पण्णं जाय सिद्धो। अत्तदोसोवसंहारोत्ति गयं, २१। इयाणिं सबकामविरत्तयत्ति, सबकामेसु विरंचियवं, तत्रोदाहरणगाथाउजेणिदेवलासुय अणुरत्ता लोयणा य पउमरहो । संगयओ मणुमइया असियगिरी अहसंकासा ॥ १३०९॥ ___ व्याख्या कथानकादवसेया, तच्चेदं-उज्जेणीए नयरीए देवलासुओ राया, तस्स भज्जा अणुरत्ता लोयणा नाम, अन्नया सो राया सेजाए अच्छइ, देवी वाले वीयरेइ, पलियं दिटं, भणइ-भट्टारगा! दूओ आगओ, सो ससंभम भयहरिसाइओ उहिओ, कहिं सो, पच्छा मा भणइ-धम्मदूओत्ति,सणियं अंगुलीए वेढित्ता उक्खयं, सोवण्णे थाले खोमजुयलेण वेद्वित्ता णयरे हिंडाविओ, पच्छा अधिति करेइ-अजाए पलिए अम्ह पुबया पबयंति, अहं पुण न पधइओ, पउमरहं रजे ठवेऊण पवइओ, देवीवि, संगओ दासो मणुमइया दासी ताणिवि अणुरागेण पवइयाणि, सबाणिवि असियगिरितावसासमं तत्थ
. आत्मदोपोपसंहारः कृतः, म्रिय इति सर्व सावा प्रत्याख्यातं, कथमपि कर्मक्षयोपशमेन प्रगुणः तथापि प्रत्याख्यातमेव, प्रव्रज्यां कृतवान् , शुभाध्य, बसायस्य ज्ञानमुत्पन्नं यावत् सिद्धः । आत्मदोषोपसंहार इति गतं, इदानीं सर्वकामविरक्ततेति, सर्वकामेषु विरक्तव्यं, । उज्जयिन्यां नगयों देवलासुतो राजा' तस्य भार्याऽनुरका लोचना नाम्नी, अन्यदा स राजा शय्यायां तिष्ठति, देवी वालान् वीणयति (शोधयति), देव्या वाले पलितं दृष्ट, भणति-भट्टारक! दूत भागतः, स ससंभ्रमं भयहर्षवान् उस्थितः, क सः', पश्चात् सा भणति-धर्मदून इति, शनैरङ्गल्या वेष्टयित्वोत्खातं, सौवर्णे स्थाले क्षौमयुगलेन वेष्टयित्वा नगरे हिण्डितः, पश्चादतिं करोति-अजाते पलितेऽस्माकं पूर्वजाः प्रान्न जिपुः, अहं पुनर्न प्रवजितः, पमरथं राज्ये स्थापयित्वा प्रवजितः, देव्यपि, संगतो दासो मनुमतिका दासी तावप्यनुरागेण प्रव्रजितौ, सर्वेऽप्यसितगिरितापसाश्रमस्तत्र गयाणि, संगयओ मणुमतिगा य केणइ कालंतरेण उपवइयाणि, देवीएवि गन्भो नक्खाओ पुर्व रणो, वडिउमारद्धो, राया अधिति पगओ-अयसो जाओत्ति अह, तावसओ पच्छन्नं सारवेइ, सुकुमाला देवी वियायंती मया, तीए दारिया जाया, सा अन्नाणं तावसीणं थणयं पियइ, संवडिया, ताहे से अद्धसंकासत्ति नामं कयं, सा जोबणस्था जाया, सा पियर अडवीओ आगयं विस्सामेइ, सोतीए जोबणे अज्झोववन्नो, अजं हिजो लएमित्ति अच्छइ, अण्णया पहाविओ गिण्हामित्ति उडगकहे आवडिओ, पडिओ चिंतेइ-धिद्धी इहलोए फलं परलोए न नजइ किं होतित्ति संबुद्धो, ओहिनाणं, भणइभवियवं भो खलु सबकामविरत्तेणं अज्झयणं भासइ, धूया विरत्तेण संजतीण दिण्णा, सोवि सिद्धो। एवं सबकामविरजिएण जोगा संगहिया भवंति । सबकामविरत्तयत्ति गयं २२, इयाणि पच्चक्खाणित्ति, पञ्चक्खाणं च दुविहं-मूलगुणपञ्चक्खाणं उत्तरगुणपच्चक्खाणं च, मूलगुणपञ्चक्खाणे उदाहरणगाहा
१ गताः, संगतो मनुमतिका च केनचित्कालान्तरेणोत्प्रवजितौ, देव्याऽपि गर्भो नारुयातः पूर्व राज्ञः, वर्धितुमारब्धः, राजाऽति प्रगतः अयशा जातोऽहं, तापसात् प्रच्छनं संरक्षति, सुकुमाला देवी प्रजनयन्ती मृता, तस्या दारिका जाता, साऽन्यास तापसीना स्तनं पिवति, संवर्धिता, तदा तस्या अर्धसंकाशेति नाम कृतं, सायौवनस्था जाता, सा पितरमटवीत आगतं विश्रमयति, स तस्या यौवनेऽध्युपपन्नः, अथ श्वो लास्यामीति तिष्ठति, अन्यद। प्रधावितो गृकामीति उटजकाठे आपतितः, पतितश्चिन्तयति-धिग् विग इहलोके फलं परलोके न ज्ञायते किं भविष्यतीति संबुद्धः, अवधिज्ञानं, भगति-भवितव्यं भोः खलु सर्वकामविरक्तेन अध्ययनं भापते, दुहिता विरक्तेन संयतीभ्यो दत्ता, सोऽपि सिद्धः । एवं सर्वकामविरक्तेन योगाः संगृहीता भवन्ति । सर्वकामविरक्ततेति गतं, इदानी प्रत्याख्यानमिति, प्रत्याख्यानं च द्विविध-मूलगुणप्रत्याख्यानमुत्तरगुणप्रत्याख्यानं च, मूलगुणप्रत्याख्याने उदाहरणगाथा
कोडीवरिसचिलाए जिणदेवे रयणपुच्छ कहणा य । साएए सत्तुंजे वीरकहणा य संबोही ॥ १३१०॥
व्याख्या कथानकादवसेया, तच्चेदं-साएए सतुंजए राया, जिणदेवो सावगो, सो दिसाजत्ताए गओ कोडीवरिसं, ते मिच्छा, तत्थ चिलाओ राया, तेण तस्स रयणाणि अण्णागारे पोत्ताणि मणी य जाणि तत्थ नत्थि ताणि ढोइयाणि, सो चिलाओ पुच्छइ-अहो रयणाणि रूवियाणि, कहिं एयाणि रयणाणि ?, साहइ-अम्ह रजे, चिंतेइ-जइ नाम संबुज्झेजा, सो राया भणइ-अहंपि जामि रयणाणि पेच्छामि, तुझं तणगस्स रण्णो बीहेमि, जिणदेवो भणइ-मा वीहेहि, ताहे तस्स रण्णो लेहं पेसेइ, तेण भंणिओ-एउत्ति, आणिओ सावगेण, सामी समोसढो, सेनुंजओ निग्गओ सपरिवारो महया इड्डीए, सयणसमूहो निग्गओ, चिलाओ पुच्छइ-जिणदेवो! कहिं जणो जाइ!, सो भणइ-एस सो रयणवाणियओ, भणइ-तो जामो पेच्छामोत्ति, दोवि जणा निग्गया, पेच्छंति सामिस्स छत्ताइछत्तं सीहासणं, विभासा, पुच्छइ-कहं रयणाई, ताहे
साकेते शत्रुञ्जयो राजा, जिनदेवः श्रावकः, स दिग्यावया गतः कोटीवर्ष, ते म्लेच्छाः, तत्र चिलातो राजा, तेन तस्मै रखानि विचित्राकाराणि वस्त्राणि मणयश्च यानि तत्र न सन्ति तानि ढौकितानि, स चिलातः पृच्छति-अहो रखानि सुरूपाणि, कैतानि रत्नानि , कथयति-अस्माकं राज्ये, चिन्तयति-यदि नाम संबुध्येत, स राजा भणति-अहमप्यायामि रत्नानि प्रेक्षे, पर त्वदीयात् राज्ञो विभेमि, जिनदेवो भणति-मा भैषीः, तदा तस्मै राजे लेखं ददाति, तेन भणितंआयात्विति, आनीतः श्रावकेण, स्वामी समवसृतः, शत्रुजयो निर्गतः सपरीवारो महत्या ऋब्या, स्वजनसमूहां निर्गतः, चिलातः पृच्छति-जिनदेव !क जनो यानि ?, स भणति-एप रखवणिक सः, भणति-तर्हि यावः प्रेक्षावहे, द्वावपि जनौ निर्गती, प्रेक्षेते-स्वामिनछत्रातिच्छत्रं सिंहासनं, विभाषा, पृच्छति-कथं रखानि , तदा
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260