Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
151 आवश्यकहारिभद्रीया सामी भावरयणाणि दबरयणाणि य पण्णवेइ, चिलाओ भणइ-मम भावरयणाणि देहित्ति भणिओ रयहरणगोच्छगाइ साहिति, पवइओ, एयं मूलगुणपञ्चक्खाणं, इयाणिं उत्तरगुणपञ्चक्खाणं, तत्रोदाहरणगाहावाणारसी य णयरी अणगारे धम्मघोस धम्मजसे । मासस्स य पारणए गोउलगंगा व अणुकंपा ॥ १३११ ॥ __ व्याख्या कथानकादवसेया, तच्चेदं-वाणारसीए दुवे अणगारावासावासं ठिया-धम्मघोसो धम्मजसो य, ते मासं खमणेण अच्छंति, चउत्थपारणाए मा णियावासो होहितित्ति पढमाए सज्झायं बीयाए अत्थपोरिसी तइयाए उग्गाहेत्ता पहाविया, सारइएणं उण्हेणं अज्झाया तिसाइया गंगं उत्तरंता मणसावि पाणियं न पत्थेति, उत्तिण्णा, गंगादेवया आउटा, गोउलाणि विउधित्ता सपाणीया गोवग्गा दधिविभासा, ताहे सद्दावेइ-एह साहू भिक्खं गेह, ते उवउत्ता दळूण ताण रूवं, सा तेहिं पडिसिद्धा पहाविया, पच्छा ताए अणुकंपाए वासवदल विउवियं, भूमी उल्ला, सियलेण वारण अप्पाइया गार्म
स्वामी भावरनानि दुव्यरत्नानि च प्रज्ञापपति, चिलातो भणति-मम भावरनाम्यर्पयत इति भणितो रजोहरणगोच्छकादि दर्शयन्ति, प्रगजितः, एतत् मूलगुणप्रत्याख्यानं, इदानीमुत्तरगुणप्रत्याख्यानं, तत्रोदाहरणगाथा-वाराणस्यां द्वावनगारौ वर्षावासं स्थिती-धर्मघोषो धर्मयशाच, तो मासक्षपणमास क्षपणेन तिष्ठतः, चतुर्थपारणके मा नित्यवासिनी भूवेति प्रथमायां स्वाध्यायं द्वितीयस्थामर्थपौरुपी (कृत्वा) तृतीयस्थामुद्राह्य प्रधावितौ, शारदिकेनौगयेनाभ्याहती वादितौ गङ्गामुसरन्ती मनसाऽपि पानीयं न प्रार्थयतः, उत्तीर्णी, गङ्गादेवताऽऽवर्जिता, गोकुलानि विकुऱ्या सपानीयान् गोवर्गान् दवि विभाषा, रादा गन्दयति-आयातं साधू ! भिक्षां गृह्णीतं, तावुपयुक्तौ दृष्ट्वा तेषां रूपं, सा ताभ्यां प्रतिषिद्धा प्रधाविता, पश्चात् तयाऽनुकम्पया वर्षद्वदलकं विकुर्वितं, भूमिराद्ध (जाता), शीतलेन वायुनाऽऽप्यायिती प्राम पत्ता, भिक्खं गहियं, एवं उत्तरगुणा न भग्गा । एयं उत्तरगुणपञ्चक्खाणं २३, पञ्चक्खाणित्तिगयं २३ । इयाणिं विउस्स ग्गेत्ति, विउस्संग्गो दुविहो-दबओ भावओ य, तत्थ दवविउस्सग्गे करकंडादओ उदाहरणं, तथाऽऽह भाष्यकार:करकंडु कलिंगेसु, पंचालेसु य दुम्मुहो। नमीराया विदेहेसु, गंधारेसु य णग्गती ॥ २०५॥ (भा०)॥ वसभे य इंदके वलए अंबे य पुप्फिए बोही। करकंडुदुम्मुहस्सा,नमिस्त गंधाररन्नो य ॥२०६॥ (भा०)॥
इमीए वक्खाणं-चंपाए दहिवाहणो राया, चेडगधूया पउमावई देवी, तीसे डोहलो-किहऽहं रायनेवत्थेण नेवत्थिया उजाणकाणणाणि विहरेजा !, ओलुग्गा, रायापुच्छइ, ताहे राया य सा य देवी जयहत्थिमि, राया छत्तं धरेइ, गया उजाणं, पढमपाउसो य वट्टइ, सो हत्थी सीयलएण मायागंधेण अब्भाहओ वणं संभरिऊण वियट्टो वणाभिमुहो पयाओ, जणो न तरइ ओलग्गिडं, दोवि अडविं पवेसियाणि, राया वडरुक्खं पासिऊण देवि भणइ-एयरस वडस्स हेठेण जाहिति तो तुमं सालं गेण्हिज्जासित्ति, सुसंजुत्ता अच्छ, तहत्ति पडिसुणेइ, राया दच्छो तेण साला गहिया, इदरी हिया, सो उइण्णो,
प्राप्तौ, भैक्षं गृहीतं, एवमुत्तरगुणा न भन्नाः, एतदुत्तरगुणप्रत्याख्यानं । प्रत्याख्यानमिति गतं, इदानी व्युत्सर्ग इति, ग्युरसों द्विविधः-दम्यतो भावतश्च, तत्र द्रव्यम्युल्सर्ग करकण्डादय उदाहरणं, तत्राह-अनयोाख्यानं-चम्पायां दधिवाहनो राजा, चेटकदुहिता पद्मावती देवी, तस्या दोहदं-कथमहं राजनेपथ्येन नेपथ्यितोद्यानकाननानि विहरेयं, क्षीणा, राजपृच्छति तदा राजा सा च देवी जयहस्तिनि, राजा छत्रं धारयति, गतोद्यानं, प्रथमप्रावृद च वर्तते, स हस्ती शीतलेन मृत्तिकागन्धेनाभ्याहतो वनं स्मृत्वा मत्तो वनाभिमुखं प्रयातः, जनो न शक्रोत्यवलगितुं, द्वावपि अटवीं प्रवेशितौ, राजा वटवृक्षं रष्ट्वा देवी भणति-एतस्य वटस्याधस्तात् यास्यति ततस्वं शालां गृह्णीया इति, सुसंयुक्ता तिष्ठ, तथेति प्रतिशृणोति, राजा दक्षस्तेन शाला गृहीता, इतरा हता, सोऽवतीर्णः, निराणंदो गओ चंपं णयरिं, सावि इत्थिगा नीया णिम्माणुसं अडविं जाव तिसीइओ पेच्छइ दहं महइमहालयं, तत्थ उइण्णो, अभिरमइ हत्थी, इमावि सणिइमोइत्ता उत्तिण्णा, दहाओ दिसा अयाणंती एगाए दिसाए सागारं भत्तं पच्च क्खाइत्ता पहाविया, जाव दूरं पत्ता ताव तावसो दिहो, तस्स मूलं गया, अभिवादिओ, तत्थ गच्छइ, तेण पुच्छियाकओ अम्मो! इहागया ?, ताहे कहेइ सम्भावं, चेडगस्स धूया, जाव हस्थिणा आणिया, सो य तावसो चेडगस्स नियल्लओतेण आसासिया-मा बीहिहित्ति, ताहे वणफलाई देइ, अच्छावेत्ता कइवि दियहे अडवीए निप्फेडित्ता एत्तोहितो अम्हाणं अगइविसओ, एत्तो वरं हलवाहिया भूमी, तं न कप्पइ मम अतिक्कमिडं, जाहि एस दंतपुरस्स विसओ, दंतचक्को राया, निग्गया तओ अडवीओ, दंतपुरे अजाण मूले पवइया, पुच्छियाए गम्भो नाइक्खिओ, पच्छा नाए मयहारियाए आलो. वेइ, सा वियाता समाणी सह णाममुद्दियाए कंबलरयणेण य वेढिउंसुसाणे उज्झेइ, पच्छा मसाणपालोपाणो, तेण गहिओ,
निरानन्दो गतश्चम्पां नगरी, साऽपि स्त्री नीता निर्मानुषामटवीं यावत्तृषार्दितः प्रेक्षते इदं महातिमहालयं, तत्रावतीर्णः, अभिरमते हस्ती, इसमपि शनैर्विमुच्योत्तीर्णा, दश दिशोऽजानम्ती एकस्यां दिशि साकारं भक्तं प्रत्याख्याय प्रधाविता, यावरं गता तावत्तापसोदृष्टः, तस्य मूलं गता, अभिवादितः, तत्र ग पछति, तेन पृष्टा-कुतोऽब! इहागता!, तदा कथयति सद्भाव, चेटकस्य दुहिता, गावस्तिनाऽऽनीता, सच तापसश्चेटकस्य निजकः, तेनाश्वसिता-मा भैषीरिति सदा बनफलानि ददाति, स्थापयित्वा कतिचिदिवसान भटवीतो निष्काश्येतोऽभाकमविषयो गतेः अतः परं हलकृष्टा भूमिः, तत् न कल्पतेऽस्माकमतिकान्तुं याहि दन्तपुरस्य विषय एषः, दन्तचको राजा, निर्गता ततोऽटव्याः, दन्तपुरे भायर्याणां मूले प्रव्रजिता, पृष्टया गर्भो नाख्यातः, ज्ञाते पश्चान्महतरिकाया आलो
यति, सा प्रजनयन्ती सन्ती सह नाममुद्रया रखकम्बलेन च बेष्टयित्वा श्मशाने उज्झति, पश्चात् श्मशानपालः पाणस्तेन गृहीतः, Jain Education International For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260