Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 149
________________ 140 आवश्यकहारिभद्रीया रेवद्धणो य, पालगो अवंतिवद्धणं रायाणं रवद्धणं जुवरायाणं ठवित्ता पबइओ, रवद्धणम्स भज्जा धारिणी, तीसे पुत्तो अवंतिसेणो । अन्नया उजाणे राइणा धारिणी सधंगे वीसत्ता अच्छंती दिछा, अन्झोववन्नो, दूती पेसिया, सा नेच्छइ, पुणो २ पेसइ, तीए अधोभावेण भणियं-भाउस्सवि न लजसि, ताहे तेण सो मारिओ, विभासा, तंमि वियाले सयाणि आभरणगाणि गहाय कोसंवि सत्थो वच्चइ, तत्थ एगस्स वुहम्स वाणियगस्स उवल्लीणा, गया कोसंविं, संजइओ पुच्छित्ता रणो जाणसालाए ठियाओ तत्थ गया, बंदित्ता साविया पवइया, तीए गब्भो अहुणोववन्नो साहुणो माण पछाविहिति(त्ति) तं न अक्खियं, पच्छा णाए मयहरियाए पुच्छिया-सम्भावेण कहिओ जहा रहबद्धणभजाऽहं, संजतीमज्झेऽसागारियं अच्छाविया, वियाया रत्ति, मा साहूणं उड्डाहो होहितित्ति णाममुद्दा आभरणाणि य उक्खिणिता रण्णो अंगणए ठवित्ता पच्छन्ना अच्छइ, अजियसेणेणागासतलगएणं पमा मणीण दिवा दिहा, दिहो य, गहिओ, णेण राष्ट्रवर्धनश्च, पालकोऽवन्तीवर्धनं राजानं राष्ट्रवर्धनं सुबराज स्थापयित्वा प्रव्रजितः, राष्ट्रवर्धनस्य भार्या धारिणी, तस्याः पुत्रोऽवन्नीगणः । अन्यदो. द्याने राज्ञा धारिणी सर्वाङ्गेषु विश्वस्ता तिष्ठन्ती दृष्टा, अध्युपपन्नः, दूती प्रेषिता, सा नेच्छति, पुनः २ प्रेषते, तया तिरस्कारबुद्ध्या भणितं-भ्रातुरपि न लजसे?, तदा तेन स मारितः, विभाषा, तस्मिन् विकाले स्वकान्याभरणानि गृहीत्वा कौशाम्ख्या सार्थो व्रजति तत्रैकस्य वृद्धस्य वणिजः पार्श्वमाश्रिता, गता कौशाम्बी, संयत्यः पृष्ट्वा राज्ञो यानशालायां स्थिताः तत्र गता, वन्दिस्वा श्राविका प्रनजिता, तया गर्भोऽधुनोत्पन्नः साधको मा प्रविव्रजनिति तन्नाख्यातं, पश्चात् जाते महत्तरिकया पृष्टा-सद्भावः कथितः यथा राष्ट्रवर्धनस्य भार्याऽहं, संयतीमध्येऽसागारिक स्थापिता, प्रजनितवती रात्री, मा साधूनामुडाहो भूदिति नाममुद्रामाभरणानि चोरिक्षप्य राज्ञोऽङ्गणे स्थापयित्वा प्रच्छन्ना तिष्ठति, अजितसेनेनाकाशतलगतेन मणीनां प्रभा दिव्या दृष्टा, दृष्टश्च, गृहीतः, अनेन अग्गमहिसीए दिनो अपुत्ताए, सो य पुत्तो, सा य संजतीहिं पुच्छिया भणइ-उद्दाणगं जायं तं मए विगिंचियं, खइयं होहिति, ताहे अंतेउरं णीइ अतीइ य, अंतेउरियाहिं समं मित्तिया जाया, तस्स मणिप्पहोत्ति णामं कयं, सो राया मओ, मणिप्पभो राया जाओ, सो य तीए संजईए निरायं अणुरत्तो, सो य अवंतिवद्रणो पच्छायावेण भायावि मारिओ सावि देवी ण जायत्ति भाउनेहेण अवंतिसेणस्स रजं दाऊण पवइओ, सो य मणिप्पहं कप्पागं मग्गइ, सो न देइ, ताहे सबबलेण कोसर्वि पहाविओ। ते य दोवि अणगारा परिकम्मे समत्ते एगो भणइ-जहा विणयवतीए इड्डी तहा ममवि होउ, णयरे भत्तं पच्चक्खायं, बीओ धम्मजसो विभूसं नेच्छंतो कोसंबीए उज्जेणीए य अंतरा वच्छगातीरे पबयकंदराए भतं पञ्चक्खायं । ताहे तेण अवंतिसेणेण कोसंबी रोहिया, तत्थ जणो अप्पणीअद्दण्णो, न कोइ धम्मघोसस्स समीवं अल्लियइ, सोय चिंतियमत्थमलभमाणो कालगओ, बारेण निप्फेडो न लब्भइ पागारस्स उवरिपण अहिक्खित्तो । सा पवइय अग्रमहिन्यै अपुत्रायै दत्तः, स च पुत्रः, सा च संयतीभिः पृष्टा भणति-मृतं जातं तन्मया त्यक्तं, प्रसिद्धं (विनष्टं ?) भविष्यतीति, तदाऽन्तःपुरं गच्छत्यायाति च, अन्तःपुरिकाभिः समं मैत्री जाता, तस्य मणिप्रभ इति नाम कृतं, स राजा मृतः, मणिप्रभो राजा जातः, स च तस्यां संयत्या नितरामनुरक्तः, स चावन्तिवर्धनः पश्वात्तापेन भ्राताऽपि मारितः साऽपि देवी न प्राप्तेति भ्रातृस्नेहेनावन्तीपेणस्य राज्यं दत्वा प्रव्रजितः, स च मणिप्रभं दण्डं मार्गयति, स न ददाति, तदा सर्वबलेन कौशाम्बी प्रधावितः । तौ च द्वावपि अनगारी परिकर्मणि समासे (अनशनोचती)एको भणति-यथा विनयवत्या ऋद्धिस्तथा ममापि भवतु, नगरे भक्कं प्रत्याख्यातं, द्वितीयो धर्मयशा विभूपामनिरछन् । कौशम्ख्या उज्जयिन्याश्चान्तरा वस्सकातीरे पर्वतकन्दरायां भक्तं प्रत्याख्यातवान् । सद तेनावम्तीपेणेन कौशाम्बी रुद्धा, सग्र स्वयं जनः पीडितः, न कश्चिद्धर्मघोषस्य समीपमागच्छति, सच चिन्तितमर्थमलभमानः कालगतः, द्वारेण निष्काशनं न लभ्यते ( इति ) प्राकारस्योपरिकया बहिः क्षिप्तः । मा प्रवजिता चिंतेई-मा जणक्खओ होउत्ति रहस्सं भिंदामि, अंतेउरमइगया, मणिप्पहं ओसारेत्ता भणइ-किं भाउगेण समं कलहेसि', सो भणइ-कहन्ति, ताहे तं सर्व संबंधं अक्खायं, जइन पत्तियसि तो मायरं पुच्छाहि, पुच्छइ, तीए णायं अवस्सं रहसभेओ, कयिं जहावत्तं रवद्धणसंतगाणि आभरणगाणि नाममुद्दाइ दाइयाई, पत्तीओ भणइ-जई एत्ताहे ओसरामि तो ममं अयसो, अज्जा भणइ-अहं तं पडिबोहेमि, एवं होउत्ति, निग्गया, अवंतिसेणस्स निवेइयं, पवइया दहमिच्छइ, अइ. यया, पाए दट्टण णाया अंगपाडिहारियाहिं, पायवडियाओ परुन्नाओ, कहियं तस्स तव मायत्ति, सो य पायवडिओं परुन्नो, तस्सवि कहेइ-एस भे भाया, दोवि बाहिं मिलिया, अवरोप्परमवयासेऊणं परुण्णा, किंचि कालं कोसंबीए अच्छित्ता दोवि उज्जेणिं पाविया, मायावि सह मयहारियाए पणीया, जाहे य वच्छयातीरे पक्षयं पत्ता, ताहे जे तमि जणवए साहुणो ते पवए ओरुभंते चडंते य दट्टण पुच्छिया, ताहे ताओवि वंदिउं गयाओ, बितियदिवसे राया पहाविओ, चिन्तयति-मा जनक्षयो भूदिति रहस्यं भिनधि, अन्तःपुरमतिगता, मणिप्रभमपसार्य भणति-किं भ्रात्रा समं कलहयसि ?, स भगति-कथमिति, सदा तं सर्व सम्बन्धमाख्यातवती, यदि न प्रत्येषि तर्हि मातरं पृच्छ, पृच्छति, तया ज्ञात-अवश्यं रहस्यभेदः, कथितं यथावृत्तं राष्ट्रवर्धनसत्कानि आभरणानि नाममुद्रादीनि दर्शितानि, प्रत्ययितो भणति-ययधुनापसरामि तर्हि मेऽयशः, आर्य भणति-अहं तं प्रतिबोधयामि, एवं भवरिवति, निर्गता, अवन्तीषेणाय निवेदितं, प्रजिता द्रष्टुमिच्छति, अतिगता, पादौ हटा ज्ञाताऽन्तःपुरप्रतिहारिणीभिः, पादपतिताः प्ररुदिताः, कथितं तस्य तव मातेति, सच पादपतितः प्ररुदितः, तस्यापि कथयति, एष तव भ्राता, द्वावपि बहिर्मिलितौ परस्परमालिङ्गय प्ररुदितौ, कश्चित्काळं कौशाम्च्या स्थित्वा द्वावप्युज्जयिनी प्राप्ती, मातापि सह महत्तरिकया नीता, यदा च वत्सकातीरे पर्वतं प्राप्ता तदा ये तस्मिन् जनपदे साधवस्तान् पर्वतादवतरत भारोहतक दृष्ट्वा पृष्टवती, तदा ता अपि पन्दितुं गताः, द्वितीयदिवसे राजा प्रस्थितः,. Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260