Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 151
________________ 142 आवश्यकहारिभद्रीया 'मारेह वत्ति, भणति ते तहा करेहित्ति भणिया नेच्छंति, खुड्डगकुमारस्स मग्गेण लग्गा पवइया, सबेहिं लोभो परिचत्तो, एवं अलोभया कायवा, अलोभेत्ति गयं ८। इयाणिं तितिक्खत्ति दारं, तितिक्खा कायबा--परीसहोवसग्गाणं अतिसहर्ण भणियं होइ, तत्रोदाहरणगाथाद्वयम् इंदपुर इंददत्ते बावीस सुया सुरिंदत्ते य । महुराए जियसत्तू सगंवरो निव्वुईए उ॥१२९१ ॥ अग्गियए पव्वयए बहुली तह सागरे य बोद्धव्वे । एगदिवसेण जाया तत्थेव सुरिंददत्ते य ॥ १२९२ ॥ __ अस्य व्याख्या कथानकादवसेया, तच्चेदम्-इंदपुरं णयर, इंददत्तो राया, तस्स इहाण वराण देवीणं बावीसं पुत्ता, अण्णे भणंति-एगाए देवीए, ते सवे रण्णो पाणसमा, अहेगा धूया अमच्चस्स, सा जं परं परिणतेण दिट्ठा, सा अण्णया कयाइ व्हाया समाणी अच्छइ, ताहे रायाए दिठा, कस्सेसा ?, तेहिं भणियं-तुभं देवी, ताहे सो ताए समं एकं रत्तिं वुच्छो, सा य रितुण्हाया, तीसे गन्भो लग्गो, सा अमच्चेण भणिएल्लिया-जधा तुम्भ गब्भो लग्गइ तया ममं साहेजाहि, मारय चेति, भगन्ति ते तथा कुर्विति, भणिता नेच्छन्ति, क्षुलककुमारस्य मार्गेण लग्नाः प्रवजिताः, सर्वेर्लोभः परित्यक्तः, एवमलोभता कर्तव्या, अलोभ इति गतं । इदानीं तितिक्षेतिद्वारं, तितिक्षा कर्तव्या-परीपहोपसर्गाणां अधिसहनं भणितं भवति । इन्द्रपुर नगरं, इन्द्र दत्तो राजा, तस्येष्टानां वराणां देवीनां द्वाविंशतिः पुत्राः, अन्ये भगन्ति-एकस्या देव्याः, ते सर्वे राज्ञः प्राणसमाः, अथैकाऽमात्यस्य दुहिता, सा यत्परं परिणयता दृष्टा, सा अन्यदा ऋतुस्नाता सती तिष्ठति, तदा राज्ञा दृष्टा, कस्यैषा ?, तैर्भणितं-युष्माकं देवी, तदा स तया सममेकां रात्रिमुषितः, सा च ऋतुस्नाता, तस्यां गर्भो लग्नः, साऽमात्येन भणितपूर्वा-यदा तव गर्भो भवेत्तदा मह्यं कथयेः,. ताए सो दिवसो सिट्ठो मुहत्तो वेला जंच राएण उल्लवियं साइतंकारो तेण तं पत्तए लिहियं, सो य सारवेइ, नवण्हं मासाणं दारओ जाओ, तस्स दासचेडाणि तदिवस जायाणि, तं०-अग्गियओ पचय ओ बहलिगो सागरगो, ताणि सहजायाणि, तेण कलायरियस्स उवणीओ, तेण लेहाइयाओ बावत्तरि कलाओ गहियाओ, जाहे ताओ गाहेइ आय. रिओ ताहे ताणि कुटुंति विकटृति य, पुवपरिच्चएण ताणि रोडंति सोवि ताणि न गणेइ, गहियाओ कलाओ, ते अन्ने गाहिजति बावीसपि कुमारा, जस्स अप्पिजंति आयरियस्स तं पिट्टेति मत्थएहि य हणंति, अह उवज्झाओ ते पिट्टेइ अपढ़ते ताहे साहेति माइमिस्सिगाणं, ताहे ताओ भणंति-किं सुलभाणि पुत्तजम्माणि ?, ताहे न सिक्खियाई। इओ य महराए जियससू राया, तस्स सुया निबुई नाम कण्णया, सा अलंकिया रणो उवणीया, राया भणइ-जो रोयइ सो ते भत्ता, ताहे ताए णायं--जो सूरो वीरो विक्कंतो सो पुण रजं दिजा, ताहे सा य बलं वाहणं गहाय गया इंदपुरं णयर, रायस्स बहवे पुत्ता सुएल्लिा, दूओ पयट्टो, ताहे आवाहिया सवे रायाणो, ताहे तेण रायाणएण सुयं तया स दिवसो मुहूर्तो वेला यच्च राज्ञोल्लप्तं सत्यकारः (तत् सर्वमुक्तं) तेन तत् पत्रके लिखितं, स च संरक्षति, नवसु मासेषु दारको जातः, तस्य दासचेटास्तहिवसे जाताः, तद्यथा-अग्निः पर्वतकः बहुलिकः सागरः, ते सहजाताः, तेन कलाचार्यायोफ्नीतः, तेन लेखादिका द्वासप्ततिः कला गृहीताः, यदा ता ग्राहयत्याचार्यम्तान् तदा ते कुयन्ति विकर्षयन्ति च, पूर्वपरिचयेन ते लुठन्ति, सोऽपि तालमणपति, गृहीताः कलाः, तेऽन्ये पायान्ते द्वाविंशतिरपि कुमाराः, यमै भयन्ते भाचार्याय तं पियन्ति मस्तकेन चम्नन्ति, अथोपाध्यायस्तान् पियति अपठतः तदा कथयन्ति मातृप्रभृतीना, तदा ता भणन्ति-किं सुलभानि पुत्रजन्मानि, तदा(त) न शिक्षिताः । इतश्च मथुरायां जितशत्रू राजा, तस्य सुता नितिनीम कन्या, साऽकर्ता राज्ञ उपनीता, राजा भणति-यो रोचते स ते भो, तदा तया ज्ञातं-यः शूरो वीरो विक्रान्तः स पुना राज्यं दद्यात्, तदा सा बलं वाहनं च गृहीत्वा गतेन्द्रपुर नगर, राज्ञो बहवः सुताः श्रुतपूर्वाः, दूतः प्रवर्तितः, तदाऽऽहता अखिला राजानः, तदा तेन राज्ञा श्रुतं. जहा सा एइ, हतुट्ठो, उस्सियपडागं णयर कयं, रंगो कओ, तत्थ चक्कं, एथ एगंमि अक्खे अठ्ठ चक्काणि, तेसेिं पुरओ या सन्नद्धो निग्गओ सह पुत्तेहिं, ताहे सा कण्णा सबालंकारविहूसिया एगंमि पासे अच्छइ, सो रंगो रायाणो य ते य डंडभडभोइया जारिसो दोवतीए, तत्थ रणो जेहपुत्तो सिरिमाली कुमारो, एसा दारिया रजं च भोत्तवं, सो तुह्रो, अहं नूणं अण्णेहितो राईहिं अन्भहिओ, ताहे सो भणिओ-विंधहत्ति, ताहे सो अकयकरणो तस्स समूहस्स मज्झे तं धj घेत्तूण चेव न चाएइ, किदवि अणेण गहियं, तेण जत्तो वच्चइ तत्तो वच्चइत्ति कर्ड मुकं, एवं कस्सइ एगं अरयं वोलियं कस्स दो तिणि अण्णेर्सि बाहिरेण चेव निंति, तेणवि अमच्चेण सो नत्तुगो पसाहिउं तदिवसमाणीओ तत्थच्छइ, ताहे सो राया ओहयमणसंकप्पो करयलपल्हत्थमुहो-अहो अहं पुत्तेहिं लोगमज्झे विगोविओत्ति अच्छइ, ताहे सो अमच्चो पुच्छइ-किं तब्भे देवाणुप्पिया ओहय जाव झियायह, ताहे सो भणइ यथा सैति, हृष्टतुष्टः, सच्छितपताकं नगरं कृतं, रङ्गः कृतः, तत्र चक्रं, भत्रैकस्मिन् चकेऽष्ट चक्राणि तेषां पुरतः पुरालिका स्थापिता, सा पुनर्वेदव्या, राजा सबद्धो निर्गतः सह पुत्रैः, तदा सा कन्या सर्वालङ्कारविभूषिता एकस्मिन् पार्थे तिष्ठति, स रशः ते राजानो दण्डिकभटभोजिका यादशो द्रौपचाः, तत्र राज्ञो ज्येष्ठः पुत्रः श्रीमाली कुमारः, एषा दारिका राज्यं च भोक्तव्यं, स सुष्टः, अहं नूनमन्यराजम्योऽभ्यधिकः, तदा स भणितः-विभ्येति, तदा सोऽकृतका गस्तस्य समूहस्य मध्ये तदनुग्रहीतुमेव न शक्नोति, कथमप्यनेन गृहीतं, तेन यतो ब्रजति ततो व्रजस्विति काण्डं मुक्तं, एवं कस्यचिदेकमरकं व्यतिकान्तं कस्यचिडू श्रीणि अन्येषां बहिरेव निर्गच्छति, तेनाप्यमात्येन स नप्ता प्रसाध्य तदिवसमानीतस्तत्र तिष्ठति, सदा स राजोपहतमनःसंकल्पः करतलस्थापितमुखः भो अहं पुत्रैलोकमध्ये विगोपित इति तिष्ठति, तदा सोऽमात्यः पृच्छति-किं यूयं देवानुप्रिया अपहतमनःसंकल्पा यावत् ध्यायत, तदा स भणति Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260