Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 153
________________ 144 भावश्यकहारिभद्रीया अण्णे भणंति-चएहिं संण्णिहिएहिं मग्गिओ, दयाए न देइ, नियसरीरसयखंडपवजणेण कतिवयखंडेसु कएसु सेट्ठी चिंतेइअहोऽहं धण्णो ! जेण इमाए वेयणाए पाणिणो ण जोइयत्ति, सत्तं परिक्खिऊण सुरवरो सयं चेव पडिबुद्धो, पिट्ठमया वा कया, एष देशशुचिः श्रावकत्वं, सर्वशुची सामिस्स दो सीसा-धम्मघोसो धम्मजसो य, एगस्स असोगवरपायवस्स हेट्ठा गुणेति, ते पुषण्हे ठिया अवरण्हेवि छाया ण परावत्तइ, एगो भणइ-तुज्झ सिद्धी, बीओ भणइ-तुज्झ लद्धी, एगो काइगभूमीए गओ, बितिओवि तहेव, नायं जहा एगस्सवि न होइ एस लद्धी, पुच्छिओ सामी-कहेइ तस्स उप्पत्ती सोरियसमुद्दविजए जन्नजसे चेव जन्नदत्ते य । सोमित्ता सोमजसा उछविही नारदुप्पत्ती ॥१२९५ ॥ अणुकंपा वेयडो मणिकंचण वासुदेव पुच्छा य । सीमंधरजुगवाहू जुगंधरे चेव महबाहू ॥ १२९६ ॥ गाथा द्वितयम्, अस्य व्याख्या-सोरियपुरे समुहविजओ जया राया आसि तया जण्णजसो तावसो आसी, सस्स भज्जा सोमित्ता, तीसे पुत्तो जन्नदत्तो, सोमजसा सुण्हा, ताण पुत्तो नारदो, ताणि उंछवित्तीणि, एगदिवसं जेमेंति एगदिवस अन्ये भणन्ति-वतेषु सन्निहितेषु मार्गितः, दयया न ददाति, निजशरीरशतखण्डैः प्रपद्यमाने कतिपयेषु स्वण्डेषु कृतेषु श्रेष्ठी चिन्तयति-अहो अहं धन्यो बेन मयाऽनया वेदनया प्राणिनो न योजिता इति, सर्व परीक्ष्य सुरवरः स्वयमेव प्रतिबुद्धः, पिष्टमया वा कृताः । स्वामिनो द्वौ शिष्यो-धर्मघोषो धर्मयशाच, एकस्य वराशोकपादपस्याधस्ताद् गुणयन्तौ तौ पूर्वाह्ने स्थिती अपराझेऽपि छाया न परावर्तते, एको भणति-तव सिद्धिः, द्वितीयो भणति-तव लब्धिः, एक: कायिकीभूमिं गतः, द्वितीयोऽपि तथैव, ज्ञातं यथा नैकस्याप्येषा लब्धिरस्ति, पृष्टः स्वामी कथयति तस्योत्पत्ति । शौर्यपुरे नगरे समुद्रविजयो यदा राजाऽऽसीत् तदा यज्ञयशास्तापस आसीत् , तस्य भार्या सौमित्री आसीत् , तस्याः पुत्रो यज्ञदत्तः, सोमयशाः अषा, तयोः पुत्रो नारदः, साघुम्छवृत्ती, एक. सिन् दिवसे जेमत एकस्मिन् । २ गइएहिं उववासं करेंति, ताणि तं नारदं असोगरुक्खहेहे पुवण्हे ठविऊण दिवसं उंछंति, इओ य वेयड्डाए वेसमणकाइया देवा जंभगा तेणं २ वीतीवयंति, पेच्छंति दारगं, ओहिणा आभोएंति, सो ताणं देवनिकायाओ चुओ तो तं अणुकंपाए तं छाहिं थंभेति-दुक्खं उण्हे अच्छइत्ति, पडिनियत्तेहिं नीसीहिओ सिक्खाविओ य-प्रद्युम्नवत् , केइ भणंति-एसा असोगपुच्छा, नारदुप्पत्ती य, सो उम्मुक्कबालभावो तेहिं देवेहिं पुवभवपिययाए विजाजभएहि पन्नत्तिमादियाओ सिक्खाविओ, सो मणिपाउआहिं कंचणकुंडियाए आगासेण हिंडइ, अण्णया बारवइमागओ, वासुदेवेण पुच्छिओ-किं शौचं इति !, सो ण तरति णिवेढेऊ, वक्खेवो कओ, अण्णाए कहाए उढेत्ता पुषविदेहे सीमंधरसामि जुगबाढूवासुदेवो पुच्छइ-किं शौचं !, तित्थगरो भणइ-सचं सोयंति, तेण एगेण पएण सच्चं पज्जाएहि ओवहारियं, पुणो अवरविदेहं गओ, जुगंधरतित्थगरं महाबाहू नाम वासुदेवो पुच्छइ तं चेव, तस्सवि सक्खं उवगयं, पच्छा बारवइमागओ वासुदेवं भणइ-किं ते तया पुछियं, दिवसे उपवासं कुरुतः, तौ तं नारदमशोकवृक्षस्याधस्तात् पूर्वाह्ने स्थापयित्वोम्छतः, इतश्च वैतात्ये वैश्रमणकायिका देवा जृम्भकास्तेनाध्वना व्यतिब्रजन्ति, प्रेक्षन्ते दारकं, अवधिनाऽऽभोगयन्ति, स तेषां देवनिकायाकयुतः, ततस्तदनुकम्पया तो छायां स्तम्भयन्ति-दुःखमुष्णे तिष्ठतीति, प्रतिनिवृत्तः निशीथ्यः (गुप्ता विद्याः) शिक्षितः, केचिद् भणन्ति-एषाऽशोकपृच्छा नारदोत्पत्तिश्च, स उन्मुक्तबालभावस्तैर्देवैः पूर्वभवप्रियतया विद्याजृम्मकैः प्रज्ञस्यादिकाः शिक्षितः, स मणिपादुकाभ्यां काञ्चनकुण्डिकयाऽऽकाशेन हिण्डते, अन्यदा द्वारवतीमागतो, वासुदेवेन पृष्ठः-स न शक्नोत्युत्तरं दातुं, उत्क्षेपः कृतः, अन्यया कथयोत्थाय पूर्वविदेहेषु सीमन्धरस्वामिनं युगबाहुवासुदेवः पृच्छति- तीर्थकरो भणति-सत्यं शौच मिति, तेनैकेन पदेन सत्यं पर्यायैरवधारिस, पुनरपरविदेहेषु युगन्धरतीर्थकरं महाबाहुर्नाम वासुदेवः पृच्छति तदेव, तस्मादपि साक्षादुपगतं, पश्चाद् द्वारवतीमागतो वासुदेवं भणति-किं त्वया सदा पृष्टी ताहे सो तं भणइ-सोयंति, भणइ-सच्चंति, पुच्छिओ किं सच्चं?, पुणो ओहासइ, वासुदेवेण भणियं-जहिं ते एयं पुच्छियं तहिं पर्यपि पुच्छियं होतंति खिसिओ, तेण भणिय-सच्चं भट्टारओ न पुच्छिओ, विचिंतेउमारद्धो, जाई सरिया, पच्छा अतीव सोयवंतो पत्तेयबुद्धो जाओ, पढममज्झयणं सो चेव वदइ, एवं सोएण जोगा समाहिया भवंति ११। सोएत्ति गयं, इयार्णि सम्मद्दिवित्ति, संमईसणविसुद्धीएवि किल योगाः सङ्गृह्यन्ते, तत्थ उदाहरणगाहासागेयम्मि महायल विमलपहे चेव चित्तकम्मे य । निप्फत्ति छट्टमासे भुमीकम्मस्स करणं च ॥ १२९७ ॥ अस्या व्याख्या कथानकादवसेया, साएए महबलो राया, अत्थाणीए दूओ पुच्छिओ-किं नत्थि मम जं अनेर्सि रायाण अथित्ति', चित्तसभत्ति, कारिया, तत्थ दोवि चित्तकरावप्रतिमौ विख्यातौ विमल प्रभाकरश्च, तेर्सि अद्धद्धेर्ण अप्पिया, जवणियंतरिया चित्तेइ, एगेण निम्मवियं, एगेण भूमी कया, राया तस्स तुह्रो, पूइयो य पुच्छिओ य,प्रभाकरो पुच्छिओ भणइ-भूमी कया, न ताव चित्तेमित्ति.रायाभणड-केरिसया भूमी कयत्ति,जवणिया अवणीया, इयरं चित्तकम्म तदा स तं मणति-शौचमिति, भणति सत्यमिति, पृष्टः किं सत्यं !, पुनरपभ्राजते, वासुदेवेन भणितं-यत्र स्वयैतत् पृष्टं तत्रैतदपि पृष्टममविष्यदिति निभत्सितः, तेन भणित-सत्यं भहारको न पृष्टः, विचिन्तयितुमारब्धः, जातिः स्मृता, पश्चादतीव शौचवान् प्रत्येको जातः, प्रथममध्ययनं स एव (तो) बदति । एवं शोचेन योगाः संगृहीता भवन्ति । शौचमिति गतं,हदानी सम्यग्दृष्टिरिति, सम्यग्दर्शनविण्यापि, सत्रोदाहरणगाथा । साकेते महाबलो राजा, भास्थाम्यां तूतः पृष्टः-किं नास्ति मम यदम्येषां राज्ञा भस्ति, चित्रसमेति, कारिता, तत्र द्वौ चित्रकरो, ताभ्यामर्धामों अर्पितवान्, यवनिकान्तरितो चित्रयतः, एकेन निर्मितं, एकेन भूमी कृता, राजा तमै वष्टः, पूजित पटव प्रभाकरः प्रष्टो भणति-भूमी कृता, म तावत् चित्रयामीति, राजा भणवि-कीरी भूमिः कृतेति, यवनिकाउपनीता, इसरचित्रकर्म Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260