Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 148
________________ 139 आवश्यकहारिभद्रीया थूलभद्दस्स य ताओ सत्तवि भगिणीओ पवइयाओ, आयरिए भाउगं च वंदिउं निग्गयाओ, उज्जाणे किर ठविएल्लगा आयरिया, वंदित्ता पुच्छंति-कहिं जेहजो ?, एयाए देउलियाए गुणेइत्ति, तेणं ताओ दिवाओ, तेण चिंति इझिं दरिसेमित्ति सीहरूवं विउबइ, ताओ सीहं पेच्छंति, ताओ नट्ठाओ, भणंति-सीहेण खइओ, आयरिया भणंति-न सो सीहो थूलभद्दो सो, ता जाह एत्ताहे, आगयाओ वंदिओ, खेमं कुसलं पुच्छइ, जहा सिरियओ पबइओ अब्भत्तटेण कालगओ, महाविदेहे य पुच्छिया तित्थयरा, देवयाए नीया, अजा! दो अज्झयणाणि भावणाविमुत्ती आणियाणि, एवं वंदित्ता गयाओ, विइयदिवसे उद्देसकाले उवढिओ, न उहिसंति, किं कारणं ?, उवउत्तो, तेण जाणियं, कलत्तणगेण, भणइ,-न पुणो काहामि,ते भणंति-न तुमं काहिसि, अन्ने काहिंति, पच्छामहया किलेसेण पडिवण्णा, उवरिल्लाणि चत्तारि पुवाणि पढाहि, मा पुण अण्णस्स दाहिसि, ते चत्तारितओ वोच्छिण्णा, दसमस्स दो पच्छिमाणि वत्थूणि वोच्छिण्णाणि, । स्थूलभद्रस्य च ताः सप्तापि भगिन्यः प्रबजिताः, आचार्यान् भ्रातरं च वन्दितुं निर्गताः, उद्याने किल स्थिता आचार्याः, वन्दित्वा पृच्छन्ति-क ज्येष्ठार्य ?, एतस्यां देवकुलिकायां गुणयति, तेन ता दृष्टाः, तेन चिन्तितं-भगिनीनां ऋद्धिं दर्शयामीति सिंहरूपं विकुर्वति, ताः सिंहं पश्यन्ति, ता नष्टाः, भणन्ति-सिंहेन खादितः, आचार्या भणन्ति- न स सिंहः स्थूलभद्रः सः तत् याताधुना, आगताः वन्दितः, क्षेमं कुशलं च पृच्छति, यथा श्रीयकः प्रव्रजितोऽभक्ता थन कालगतः, महाविदेहेषु च पृष्टास्तीर्थकराः, देवतया नीता, आर्य ! द्वे अध्ययने भावनाविमुक्ती आनीते, एवं वन्दित्वा गते, द्वितीयदिवसे उद्देसकाले उपस्थितः, नोद्दिशन्ति, किं कारणं ?, उपयुक्तः, तेन ज्ञातं, ह्यस्तनीयेन, भणति-न पुनः करिष्यामि, ते भणन्ति-न स्वं करिष्यसि, अन्ये करिष्यन्ति, पश्चात् महता क्लेशेनप्रतिपन्नवन्तः, उपरितनानि चत्वारि पूर्वाणि पठ मा पुनरन्यसै दाः, तानि चत्वारि ततो व्युच्छिमानि, दशमस्य द्वे पश्चिमे वस्तुनी व्यवच्छिन्ने, देस प्रवाणि अणुसर्जति ॥ एवं शिक्षा प्रति योगाः सङ्ग्रहीता भवन्ति यथा स्थूलभद्रस्वामिनः। शिक्षेति गतं ५ । इयाणिं निप्पडिकंमयत्ति, निप्पडिकम्मत्तणेण योगाः सङ्गृह्यन्ते, तत्र वैधर्योदाहरणमाह पइठाणे नागवसू नागसिरी नागदत्त पवजा । एगविहा सहाणे देवय साहू य बिल्लगिरे ॥१२८५ ॥ अस्याश्चार्थः कथानकादबसेयः, तच्चेदम्-पइहाणे णयरे नागवसू सेठ्ठी णागसिरी भज्जा, सड्ढाणि दोवि, तेसिं पुत्तो नागदत्तो निविण्णकामभोगो पबइओ, सो य पेच्छइ जिणकप्पियाण पूयासक्कारे, विभासा जहा ववहारे पडिमापडिव माण य पडिनियत्ताणं पूयाविभासा, सो भणइ-अहंपि जिणकप्पं पडिवजामि, आयरिएहिं वारिओ, न ठाइ, सयं चेवपडिवज्जइ, निग्गओ, एगत्थ वाणमंतरघरे पडिमं ठिओ, देवयाए सम्मदिठियाए मा विणि स्सिहितित्ति इत्थिरूवेण उवहार गहाय आगया, वाणमंतरं अचित्ता भणइ-गिरह खयणत्ति, पललभूयं कूरं भक्खरूवाणि नाणापगाररूवाणि गहियाणि, खाइत्ता रत्तिं पडिमं ठिओ, जिणकप्पियत्तं न मुंचति, पोट्टसरणी जाया, देवयाए आयरियाण कहियं,सो सीसो अमुगत्थ, १ दश पूर्वाणि अनुसज्यन्ते । प्रतिष्ठाने नगरे नागवसुः श्रेष्ठी नागश्री र्या, श्राद्धे हे अपि, तयोः पुत्रो नागदत्तो निर्विण्णकामभोगः प्रबजितः, सच प्रेक्षते जिनकल्पिकानां पूजासस्कारौ, विभापा यथा व्यवहारे प्रतिमाप्रतिपन्नानां च प्रतिनिवृत्तानां पूजाविभाषा, स भणति-अहमपि जिनकल्पं प्रतिपचे, आचार्यैवारितः, न तिष्ठति, स्वयमेव प्रतिपद्यते, निर्गतः, एकत्र व्यन्तरगृहे प्रतिमया स्थितः, देवता सम्यग्दृष्टिः मा विनङ्कदिति स्त्रीरूपेणोपहारं गृहीत्वाऽ. गता, ध्यन्तरमर्चयित्वा भणति-गृहाण क्षपक इति, पललभूतं (मिष्टं) कूरं भक्ष्यरूपाणि नानाप्रकारस्वरूपाणि गृहीतानि, खादित्वा रात्री प्रतिमा स्थितः, जिमकल्पिकतां न मुञ्चति, अतिसारो जातः, देवतयाऽऽचार्याणां कथितं, स शिष्योऽमुत्र, साह पेसिया, आणिओ, देवयाए भणियं-बिल्लगिरं दिजहित्ति दिन्नं, ठियं, सिक्खविओ य-न य एवं कायचं । निप्पडिकंमत्ति गयं ६। इयाणिं अन्नायएत्ति, कोऽर्थः-पुदि परीसहसमत्थाणं जं उवहाणं कीरइ तं जहा लोगो नयाणाइ तहा कायचंति, नायं वा कयं न नजेज्जा पच्छन्नं वा कयं नजेज्जा, तत्रोदाहरणगाहाकोसंबिय जियसेणे धम्मवसू. धम्मघोस धम्मजसे । विगयभया विणयवई इडिविभूसा य परिकम्मे ॥१२८६॥ इमीए वक्खाणं-कोसंबीए अजियसेणो राया,धारिणी तस्स देवी, तत्थवि धम्मवसू आयरिया, ताणं दो सीसा-धम्मघोसो धम्मजसो य, विणयमई मयहरिया, विगयभया तीए सिस्सिणीया, तीए भत्तं पञ्चक्खाय, संघेण महया इडिसक्कारेण निजामिया, विभासा, ते धम्मवसुसीसा दोवि परिकम्मं करेंति, इओ य उजेणिवंतिवद्धणपालगसुयरट्ठवडणे चेव । धारिय(णि) अवंतिसेणे मणिप्पभा वच्छगातीरे ॥ १२८७॥ व्याख्या-उजेणीए पजोयसुया दोभायरोपालगो गोपालओ य, गोपाल ओ पवइओ, पालगस्स दो पुत्ता-अवंतिवद्धणो साधवः प्रेषिताः, आनीतः, देवतया भणिताः-बीजपूरगर्भ दत्त, वत्तः, स्थितः, शिक्षितश्च-न चैवं कर्त्तव्यं । निष्प्रतिकति गतं । इदानीमज्ञात इति, पूर्व परीषहसमथैर्यदुपधानं क्रियते तत् यथा लोको न जानाति तथा कर्त्तव्यमिति, ज्ञातं वा कृतं न ज्ञायेत प्रच्छन्नं वा कृतं ज्ञायेत । अस्या व्याख्यानकोशाम्ब्यामजितसेनो राजा धारिणी तस्य देवी, तत्रापि धर्मवसव आचार्याः, ते द्वौ शिष्यो-धर्मधोषो धर्मयशाच, विनयमतिमहत्तरिका, विगतभया तस्याः शिष्या, सया भकं प्रत्याख्यातं, सफ़ेन महता ऋद्धिसत्कारेण नियामिता, विभाषा, तौ धर्मवसुशिष्यौ द्वावपि परिकर्म कुर्वतः, इतश्च-उज्जयिन्यां प्रद्योत. सुतौ द्वौ भ्रातरौ-पालको गोपालकश्य, गोपालका प्रबजितः, पालकस्य द्वौ पुत्री-अवन्तीवर्धनो Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260