Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 137
________________ 128 आवश्यक हारिभद्रीया पाउग्गं, अण्णया महिसस्याणि पंच पुत्तेण से पलावियाणि, तेण विभंगेण दिट्ठाणि मारियाणि य, सोलस य रोगायंका पाउन्भूया विवरीया इंदियत्था जाया जं दुग्गंधं तं सुगंधं मन्नइ, पुत्तेण य से अभयस्स कहियं, ताहे चंदणिउदगं दिज्जइ, भणइ - अहो मिट्ठ विद्वेण आलिप्पइ पूइमंसं आहारो, एवं किसिऊण मओ अहे सत्तमं गओ, ताहे सयणेण पुत्तो से ठविज्जइ सो नेच्छ, मा नरगं जाइस्सामित्ति सो नेच्छइ, ताई भांति -अम्हे विगिंचिस्सामो तुमं नवरं एक मारेहि सेसए स परियणो मारेहिति, इत्थीए महिसओ बिइए कुहाडो य रत्तचंदणेणं रत्तकणवीरोहिं, दोवि डंडीया मा तेण कुहाडएण अप्पा हओ पडिओ विलवइ, सयणं भणइ एवं दुक्खं अवणेह, भणंती-न तीरंति, तो कहं भणह-अम्हे विगिंचामोत्ति ?, एवं पसंगेण भणियं, तेण देवेणं सेणियस्स तुट्ठेण अट्ठारसत्रंको हारो दिण्णो दोण्णि य अक्खलियबट्टा दिण्णा, सो हारो चेलore दिort पित्त काउं, बट्टा नंदाए, ताए रुट्ठाए किमहं चेडरूवत्तिकाऊण अनिरक्खिया खंभे आवडिया भग्गा, १ प्रायोग्यं, अभ्यदा महिषपञ्चशती पुत्रेण तस्य पलायिता, तेन विभङ्गेन दृष्टा मारिता च, पोडश रोगातङ्काश्च प्रादुर्भूताः विपरीता इन्द्रियार्था जाता यत् दुर्गन्धं तत्सुगन्धिमन्यते पुत्रेण च तत्याभयाय कथितं सदा बच्चोंगृहोदकं दीयते, भणति-अहो मिष्टं विष्ठयोपलिप्यते पूर्ति मांसमाहारः, एवं मृत ऽधः सप्तम्यां गतः, तदा स्वजनेन तस्य पुत्रः स्थाप्यते स नेच्छति, मा नरकं गममिति स नेच्छति, ते भणन्ति वयं विभक्ष्यामस्वं परमेकं मारय शेषान् सर्वान् परिजनो मारविष्यति, खिया महिषो द्वितीयया कुठारो रक्तचन्दनेन रक्तकणवीरैः ( मण्डितौ ), द्वावपि मा दण्डिता भूव तेन कुठारेणारमा हतः पतितो विलपति, स्वजनं भणति - एतदुःखमपनयत, भणन्ति न शक्यते, तत् कथं भणत-वयं विभक्ष्याम इति ?, एतत्प्रसङ्गेन भणितं तेन देवेन श्रेणिकाय तुष्टेनाष्टादशसरिको हारो दत्तः द्वौ चास्काल्यवृत्तौ दत्तौ, स हारखेलणायै दत्तः प्रियेतिकृत्वा, वृत्तौ नन्दायै, तथा रुष्टया किमहं चेटरूपेतिकृत्वा दूरं क्षिप्तौ, स्तम्भै आपतितौ भनौ, तत्थ एगंमि कुंडलजुयलं एगंमि देवदूसजुयलं, तुट्ठाए गहियाणि, एवं हारस्स उत्पत्ती । सेयणगस्स का उप्पत्ती ?, एगत्थ वणे हत्थजू परिवस, तंमि जूहे एगो हत्थी जाए जाए हत्थिचेलए मारेइ, एगा गुबिणी हत्थिणिगा, साय ओसरित्ता एक्कल्लिया चरइ, अण्णया कयाइ तणपिंडियं सीसे काऊण तासासमं गया, तेसिं तावसाणं पाएसु पडिया, तेहिं णायंसरणागया वराई, अण्णया तत्थ चरंती विद्याया पुत्तं, हत्थिजूहेण समं चरंती छिद्देण आगंतूण थणं देइ, एवं संबइ, तत्थ तावसपुत्ता पुष्फजाईओ सिंचंति, सोवि सोंडाए पाणियं नेऊण सिंचइ, ताहे नामं कयं सेयणओत्ति, संवडिओ मयगलो जाओ, ताहे ण जूहवई मारिओ, अध्पणा जुहं पडिवण्णो, अण्णया तेहिं तावसेहिं राया गामं दाहितित्ति मोयगेहि लोभित्ता रायगिहं नीओ, णयरं पवेसेत्ता बद्धो सालाए, अण्णया कुलवती तेण चेव पुवन्भासेण दुक्को किं पुत्ता ! सेयणग ओच्छगं च से पणामेइ, तेण सो मारिओ, अण्णे भांति - जूहवइत्तणे ठिएणं मा अण्णावि वियातित्ति ते १ तत्रैकस्मिन् कुण्डलयुगलमेकस्मिन् देवदुष्ययुगलं, तुष्टया गृहीतानि, एवं हारस्योत्पत्तिः, । सेचनकस्य कोम्पत्तिः ?, एकत्र वने हस्तियूथं परिवसति, तस्मिन् यूथे एको हस्ती जातान् जातान् हस्तिकलभानू मारयति, एका गुर्सी हस्तिनी, सा वापसृत्यैकाकिनी चरति, अम्यदा कदाचित् तृणपिण्डिका शीर्षे कृत्वा तापसाश्रमं गता, तेषां तापसानां पादयोः पतिता, तैर्शातं शरणागता वराकी, अन्यदा तत्र चरन्ती प्रजनितवती पुत्रं हस्तियूथेन समं चरन्ती अवपरे आगत्य स्तनं ददाति, एवं संवर्धते, तत्र तापसपुत्राः पुष्पजातीः सिञ्चन्ति, सोऽपि शुण्डया पानीयमानीय सिञ्चति, तदा नाम कृतं सेचनक इति, संवृद्धो मदकलो जातः, तदाऽनेन यूथपतिर्मारितः, आत्मना यूथं प्रतिपन्नं, अन्यदा तेस्तापसे राजा प्रामं दास्यतीति लोभयित्वा मोदकै राजगृहं नीतः, नगरं प्रवेश्य बदः शालाय, अन्यदा कुलपतिस्तेनैव पूर्वाभ्यासेनागतः, किं पुत्र सेचनक ! वस्त्रं च तस्मै क्षिपति, तेन स मारितः, अन्ये भणन्ति यूथपतिस्वे स्थितेन मान्यापि प्रजीजनदिति ते तासउडया भग्गा तेहिं तावसेहिं रुट्ठेहिं सेणियस्स रण्णो कहियं, ताहे सेणिएण गहिओ, एसा सेयणगस्स उप्पत्ती । पुत्रभवो तस्स - एगो धिज्जाइओ जन्नं जयइ, तस्स दासो तेण जन्नवाडे ठविओ, सो भणइ - जइ सेसं मम देहि तो ठामि इयरहा ण, एवं होउत्ति सोवि ठिओ, सेसं साहूण देइ, देवाउयं निबद्धं देवलोगाओ चुओ सेणियस्स पुत्ती नंदिसेणो जाओ, धिज्जाइओवि संसारं हिंडित्ता सेयणगो जाओ, जाहे किर नंदिसेणो विलग्गइ ताहे ओहयमणसंकप्पो भवइ, विमणो होइ, ओहिणा जाणइ, सामी पुच्छिओ, एयं सबं कहेइ, एस सेयणगस्स पुवभवो । अभओ किर सामिं पुच्छइको अपच्छिमो रायरिसित्ति ?, सामिणा उदायणो वागरिओ, अओ परं बद्धमउडान पत्रयंति, ताहे अभएण रज्जं दिज्जमाणं न इच्छियं, पच्छा सेणिओ चिंतेइ-कोणियस्स रज्जं दिजिहित्ति हल्लरस हत्थी दिन्नो विहल्लस्स देवदिन्नो हारो, अभएण पद्ययंतेण नंदाए य खोमजुयलं कुंडलजुयलं हल्लविहलाणं दिण्णाणि, महया विभवेण अभओ समाऊओ पवइओ, अण्णया १ तापसोटजा भग्नास्तैस्तापसे रुष्टैः श्रेणिकस्य राज्ञः कथितं, तदा श्रेणिकेन गृहीतः, एषा सेचनकस्योत्पत्तिः । तस्य पूर्व भवः - एको धिग्जातीयो यज्ञं यजते, तस्य दासो यज्ञपाटे तेन स्थापितः, स भणति-यदि शेषं मह्यं दास्यसि तर्हि तिष्ठामि इतरथा न, एवं भवत्विति सोऽपि स्थितः, दोषं साधुभ्यो ददाति देवायुर्निबद्धं देवलोकाच्युतः श्रेणिकस्य पुत्रो नन्दिषेणो जातः, धिग्जातीयोऽपि संसारं हिण्डित्वा सेचनको जातः, यदा किल नन्दिषेण आरोहति तदोपहतमनः संकल्पो भवति विमनस्को भवति, अवधिना ( विभङ्गेन ) जानाति, स्वामी पृष्टः एतत् सर्वं कथयति, एष सेचनकस्य पूर्वभवः । अभयः किल स्वामिनं: पृच्छति कोऽपश्चिमो राजर्षिरिति ?, स्वामिनोदायनो व्याकृतः, अतः परं बद्धमुकुटा न प्रवजिष्यन्ति तदाऽभयेन राज्यं दीयमानं नेष्टं, पश्चात् श्रेणिकश्चितयति-कोणि काय राज्यं दास्यते इति हलाय हस्ती दत्तः विहल्लाय देवदत्तो हारो दत्तः, अभयेन प्रव्रजता नन्दायाः क्षौमयुगलं कुण्डलयुगलं च हल्लविहलाभ्यां दत्ते, महता विभवेनाभयः समातृकः प्रब्रजितः, अम्यदा Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260