Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 143
________________ 134 आवश्यक हारिभद्रीया रायावि पत्तो, तेण उट्ठित्ता रण्णो सीसे निवेसिया, तत्थेव अट्ठिलग्गो निग्गओ, थाणइलगावि न वारिंति पवइओत्ति, रुहिरेण आयरिया पच्चा लिया, उडिया, पेच्छति रायाणगं वावाइयं, मा पवयणस्स उड्डाहो होहिइत्ति आलोइयपडिक्कतो अपणो सीसं छिंदेइ, कालगओ सो एवं । इओ य ण्हावियसालिगए नावियदुयक्खरओ उवज्झायरस कहेइ - जहा ममज्जतेण णयरं वेढियं, पहाए दिट्ठ, सो सुमिणसत्थं जाणइ, ताहे घरं नेऊण मत्थओ धोओ धूया य से दिण्णा, दिपिउमारद्धो, सीयाए णयरं हिंडाविज्जइ, सोवि गया अंतेउरसेज्जावलीहिं दिट्ठो सहसा, कुवियं, नायओ, असोसि अण्णेण दारेणं नीणिओ सकारिओ, आसो अहियासिओ, अभिंतरा हिंडाविओ मज्झे हिंडाविओ बाहि निग्गओ रायकुलाओ तस्स ण्हावियदासस्त पट्ठि अडेइ पेच्छइ य णं तेयसा जलंतं, रायाभिसेएण अहिसित्तो राया जाओ, ते य डंडभडभोइया दासोत्ति तहा विणयं न करेंति, सो चिंतेइ जइ विणयं ण करेंति कस्स अहं रायत्ति १ राजाऽपि प्रसुप्तः, तेनोत्थाय राज्ञः शीर्षे निवेशिता, तत्रैव लग्नमुष्टिः (१) निर्गतः, प्रातीहारिका अपि न वारयन्ति प्रव्रजित इति, रुधिरेणाचार्याः प्रत्यार्द्विताः, उत्थिताः, प्रेक्षन्ते राजानं व्यापादितं मा प्रवचनस्योड्डा हो भूदित्यालोचितप्रतिक्रान्ता आत्मनः शीर्ष छिन्दन्ति कालगतास्त एवं इस नापितशालायां नापितदास उपाध्यायाय कथयति-यथा ममाद्यात्रेण नगरं वेष्ठितं, प्रभाते दृष्टं, स स्वमशास्त्रं जानाति, तदा गृहं नीत्वा मस्तकं धौतं दुहिता च तस्मै दत्ता, दीपितुमारब्धः, शिबिकया नगरं हिण्ड्यते, सोऽपि राजा अन्तःपुरिका शय्यापालिकाभिर्दष्टः सहसा, कूजितं ज्ञातः, अपुत्र इत्यन्येन द्वारेण नीतः सरकारितः, अश्वोऽधिवासितः, अभ्यन्तरे हिण्डितो मध्ये हिण्डितः बहिर्निर्गतो राजकुलात् तं नापितदारकं पृष्ठौ लगयति प्रेक्षते च तं तेजसा ज्वलन्तं, राज्याभिषेकेणाभिषिक्त राजा जातः, ते च दण्डिकसुभटभोजिका दास इति तथा विनयं न कुर्वन्ति, स चिन्तयति-यदि विनयं न कुर्वन्ति कस्याएं राजेति अत्थाणीओ उट्ठित्ता निग्गओ, पुणो पविट्ठो, ते ण उट्ठेति, तेण भणियं गेण्हह एए गोहेत्ति, ते अवरोप्परं दहूण हसंति, तेण अमरिसेण अत्थाणिमंडलियाए लिप्पकम्मनिम्मियं पडिहारजुयलं पलोइयं, ताहे तेण सरभसुद्धाइएण असिहत्थेण मारिया केइ नट्ठा, पच्छा विणयं उवठिया, खामिओ राया, तस्स कुमारामच्चा नत्थि, सो मग्गइ । इओ य कविलो नाम बंभणो णयरबाहिरियाए वसइ, वेयालियं च साहुणो आगया दुक्खं वियाले अतियंतुमित्ति तस्स अग्निहोत्तस्स घरए ठिया, सो बंभणो चिंतेइ - पुच्छामि ता णे किंचि जाणंति नवत्ति १, पुच्छिया, परिकहियं आयरिएहिं, सड्डो जाओ तं चैव रयणिं, एवं काले वच्चंते अण्णया अण्णे साहुणो तस्स घरे वासारतिं ठिया, तस्स य पुत्तो जायत्तओ अंबारेवई हिं गहिओ, सो साहूण भायणाणि कर्पेताणं हेट्ठा ठविओ, नट्ठा वाणमंतरी, तीसे पया थिरा जाया, कप्पओत्ति से नामं कथं, ताण दोवि कालयाणि, इमोबि मोहससु विजाद्वाणेसु सुपरिणिडिओ णाम लभइ पाडलिपुत्ते, सो य संतोसेण दाणं १ आस्था निकाया उत्थाय निर्गतः पुनः प्रविष्टः, ते नोत्तिष्ठन्ति तेन भणितं गृहीतैतान् अधमानिति, ते परस्परं दृष्ट्वा हसन्ति, तेनामर्षेणास्थानमण्डपि कायां लेप्य कर्मनिर्मितं प्रतीहारयुगलं प्रलोकितं, तदा तेन सरभसोद्रावितेन असिहस्तेन मारिताः केचिन्नष्टाः, पञ्चाद्विनयमुपस्थिताः, क्षामितो राजा, तस्थ कुमारामात्या न सन्ति स मार्गयति । इतश्च कपिलो नाम ब्राह्मणो नगरबाहिरिकायां वसति, विकाले च साधव भगता दुःखं विकालेऽतिगन्तुमिति तस्यानिहोत्रस्य गृहे स्थिताः, स ब्राह्मणश्चिन्तयति - पृच्छामि तावत् एते किञ्चिज्जानन्ति नत्रेति ?, पृष्टाः परिकथितमाचार्यैः, श्राद्धो जातस्तस्यामेव रजन्यां एवं व्रजति काले अन्यदाऽन्ये साधवस्तस्य गृहे वर्षारात्रे स्थिताः, तस्य च पुत्रः जातमात्रोऽम्बारेवतीभ्यां गृहीतः, स साधुषु करुपयत्सु भाजनानामधस्तात् स्थापितः, नहे व्यन्तयौं, तस्याः प्रजा स्थिरा जाता, कक्पक इति तस्य नाम कृतं, तो द्वावपि कालगतौ, अयमपि चतुर्दशसु विद्यास्थानेषु सुपरिनिष्ठितो नाम (रेखां ) लभते पाटलीपुत्रे, स च संतोषेण दानं इच्छ, दारियाओ लभमाणीओ नेच्छइ, अणेगेहिं खंडिगसएहिं परिवारिओ हिंडइ, इओ य तस्स अइगमणनिग्गमणपहे एगो मरुओ, तस्स धूया जलूस तवाहिणा गहिया, लाघवं सरीरस्स नत्थि अतीवरूविणित्ति न कोइ वरेइ, महती जाया, रुहिरं से आगयं, तस्स कहियं मायाए, सो चिंतेइ-बंभवज्झा एसा, कप्पगो सञ्चसंधो तस्स उवाएण देमि, तेण दारे अगडे खओ, तत्थ ठविया, तेणंतेण य कप्पगोडतीति, महया सद्देण पकुविओ-भो भो कविला ! अगडे पडिया जो नित्थारेइ तस्सेवेसा, तं सोऊण कप्पगो किवाए धाविओ उत्तारिया यडणेण भणिओ य-सच्चसंधो होज्जासि पुत्तगत्ति, ताहे तेण जणवायभएण पडिवण्णा, तेण पच्छा ओसहसंजोएण लट्ठी कया, रायाए सुर्य-कप्पओ पंडिओत्ति, सदाविओ विष्णविओ य रायाणं भणइ - अहं प्रासाच्छादनं विनिर्मुच्य परिग्रहं न करोमि, कह इमं किच्चं संपडिवज्जामि ?, न तीरइ निरवराहस्स किंची काउं, ताहे सो राया छिद्दाइ मग्गइ, अण्णया रायाए जोयोए साहीए निलेवगो सो सद्दाविओ, तुमं १ नेच्छति, दारिका लभ्यमाना नेच्छति, अनेके छात्रशतैः परिवृतो हिण्डते, इतन तस्य प्रवेशनिर्गमपथे एको मरुकः, तस्य दुहिता जलोदरव्याधिना गृहीता, लाघवं शरीरस्य नास्तीति अतीवरूपिणीति न कोऽपि वृणुते, महती जाता, ऋतुस्तस्य जातः, तस्मै कथितं मात्रा, स चिन्तयति ब्रह्महत्यैषा, कल्पकः सत्यसन्धस्तस्मै उपायेन ददामि तेन द्वारि अवटः खातः, तत्र स्थापिता, तेनाध्वना च कल्पक आयाति, महता शब्देन प्रकूजितः - भो भोः ! कपिल अवटे पतिता यो निस्तारयति तस्यैवैषा, तच्छ्रुत्वा कल्पकः कृपया धावितः, उत्तारिता चानेन, भणितश्च सत्यसन्धो भव पुत्रक इति, तदा तेन जनापवादभीतेन प्रतिपक्षा, तेन पश्चादोषधसंयोगेन लष्टा कृता, राज्ञा श्रुतं-कल्पकः पण्डित इति, शब्दितो विज्ञतश्च राजानं भणति न करोमि, कथमिदं कृत्यं संप्रतिपत्स्ये १, न शक्यते निरपराघस्य किञ्चित् कर्तुं तदा स राजा छिद्राणि मार्गयति, अन्यदा राज्ञा पाटके ( तस्य ) जायाया निर्लेपकः स शब्दितः, त्वं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260