Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 142
________________ 133 भावश्यकहारिभद्रीया एवं गओ, कालेणं देवो देवलोयं दरिसेइ, तत्थवि तहेव पासंडिणो पुच्छिया जाहे न याणंति ताहे अण्णियपुत्ता पुच्छिया, तेहिं कहिया देवलोगा, सा भणइ-किह नरगा न गंमंति', तेण साहुधम्मो कहिओ, रायाणं च आपुच्छइ, तेण भणियं-मुएमि जइ इहं चेव मम गिहे भिक्खं गिण्हइत्ति, तीए पडिस्सुयं, पत्रइया, तत्थ य ते आयरिया जंघाबलपरिहीणा ओमे पवइयगे विसजेत्ता तत्थेव विहरंति, ताहे सा भिक्खं अंतेउराओ आणेइ, एवं कालो वच्चइ, अण्णया तीसे भगवईए सोभणेणऽज्झवसाणेण केवलणाणमुप्पणं, केवली किर पुवपउत्तं विणयं न लंघेइ, अण्णया जं आयरियाण हियइच्छियं तं आणेइ, सिंभकाले य जेण सिंभो ण उपजइ, एवं सेसेहिवि, ताहे ते भणंति-जं मए चिंतियं तं चेव आणीयं, भणइ-जाणामि, किह ?, अइसएण, केण?, केवलेण, केवली आसाइओत्ति खामिओ, अण्णे भणंति-वासे पडते आणियं, ताहे भणंति-किह अज्जे ! वासे पडते आणेसि , सा भणइ-जेण २ अंतेण अच्चित्तो तेण २ अन्तेण आगया, कह जाणासि!, एवं गतः, कालेन देवो देवलोकं दर्शयति, तत्रापि तथैव पाषण्डिनः पृष्टा यदा न जानन्ति तदाऽऽच्चार्याः पृष्टाः, तैः कथिता देवलोकाः, सा भणति-कथं नरका न गम्यन्ते , तेन साधुधर्मः कथितः, राजानं चापृच्छते, तेन भणितं-मुश्वामि यदीहैव मम गृहे भिक्षा गृहासि, तया प्रतिश्रुतं, प्रवजिता, तत्र च ते आचार्याः परिहीणजहावला अवमे प्रबजितान् विसृज्य तत्रैव विहरन्ति, तदा सा भिक्षामन्तःपुरादानयति, एवं कालो ब्रजति, अन्यदा तस्या भगवत्याः शोभनेनाध्यवसानेन केवलज्ञानमुत्पलं, केवली किल पूर्वप्रवृत्तं विनयं न सक्य ति, अन्यदा यदाचार्याणां हृदीप्सितं तदानयति, श्लेष्मकाले च येन श्लेष्मा नोत्पद्यते, एवं शेषैरपि, तदा ते भणन्ति-यन्मया चिन्तितं तदेवानीतं, भणति-जानामि, कथं', अतिशयेन, केन 1, केवलेन, क्षमित केवल्याशातित इति, अन्ये भणन्ति-वर्षायां पतन्त्यां मानीतं, तदा भणन्ति-कथमायें ! वर्षायां पतन्त्यामानयसि', सा भणति-येन येन मार्गेणाचित्तस्तेन । मार्गेणागता, कथं जानीये ?. अइसएण, खामेइ, अद्धिति पगओ, ताहे सो केवली भणइ-तुब्भेवि चरमसरीरा सिज्झिहिह गंगं उत्तरंता, तो ताहे चेव पउत्तिण्णो, णावावि जेण २ पासेणऽवलग्गइ तं तं निबुडुइ मज्झे उहिया सबावि निबुड्डा, तेहिं पाणीए छूढो, नाणं उप्पपणं, देवेहि महिमा कया, पयागं तत्थ तित्थं पवत्तं, से सीसकरोडी मच्छकच्छभेहिं खजंती एगस्थ उच्छलिया पुलिणे, सा इओ तओ छुब्भमाणा एगस्थ लग्गा, तत्थ पाडलिबीयं कहवि पविहं, दाहिणाओ हणुगाओ करोडिं भिदंतो पायगो उडिओ, विसालो पायवो जाओ, तत्थ तं चासं पासंति, चिंतति-एस्थ णयरे रायस्स सयमेव रयणाणि एहिंति तं णयरं निवर्सिति, तत्थ सुत्ताणि पसारिजंति, नेमित्तिओ भणइ-ताव जाहि जाव सिवा वासेंति तओ नियत्तेज्जासित्ति, ताहे पुषाओ अंताओ अवरामहो गओ तत्थ सिवा उडिया नियत्तो, उत्तराहुत्तो तत्थवि, पुणोवि पुवाहुत्तो गओ तत्थवि, दक्खिणतो तस्थवि सिवाए वासिय, तं किर वीयणगसंठियं नयरं, णयरणाभिए य उदाइणा चेइहरं कारावियं, एसा अतिशयेन, क्षमयति, अति प्रगतः, तदास केवली भणति-यूयमपि चरमशरीराः सेत्स्यथ गङ्गामुच्चरन्तः, ततस्तदैव प्रोत्तीर्णः, नौरपि यस्मिन् २ माऽवलगति तेन २ डति मध्ये स्पस्थापिताः सर्वापि बूडिता, तैः पानीये क्षिप्तः, ज्ञानमुत्प, देवैमहिमा कृतः, प्रयागं तत्र तीर्थ जातं, तस्य शीर्षकरोटिका मत्स्यकच्छपैः खाचमानैकत्रोच्छलिता पुलिने, सेतस्ततः क्षिप्यमाणैकत्र लग्ना, तत्र पाटलाबीजं कथमपि प्रविष्टं, दक्षिणादनोः करोटिं भिन्दन् पादप उत्थितः, पादपो विशालो जातः, तत्र तं चार्ष पश्यन्ति, चिन्तयन्ति-अत्र नगरे राज्ञः स्वयमेव रवान्येष्यन्ति तत्र नगरं निवेशितमिति, तत्र सूत्राणि प्रसार्यन्ते, पेत्तिको भणति-तावद्यात यावच्छिवा वासयति ततो निवर्तयध्वमिति, तदा पूर्वसादन्तादपराभिमुखो गतस्तत्र शिवा रसिता निवृत्तः, उत्तराभिमुखस्तत्रापि, पुनरपि पूर्वाभिमुखो गतस्तत्रापि, दक्षिणामुखस्तत्रापि शिवया वासितं, तत्किल म्यजनक संस्थितं नगरं, नगरनाभौ चोदायिना चैत्यगृहं कारितं, एषा पाडलिपुत्तस्स उप्पत्ती । सो उदाई तत्थ ठिओ रजं भुंजइ, सो य राया ते डंडे अभिक्खणं ओलग्गावेइ, ते चिंतेतिकहमहो एयाए धाडीए मुच्चिज्जामो, इओ य एगस्स रायाणस्स कम्हिवि अवराहे रजं हियं, सो राया नट्ठो, तस्स पुत्तो भमंतो उज्जेणिमागओ, एगं रायायं ओलग्गइ, सो य बहुसो २ परिभवइ उदाइस्स, ताहे सो रायपुत्तो पायवडिओ विण्णवेइ-अहं तस्स पीई पिबामि नवरं मम वितिजिओ होजासि, तेण पडिस्सुयं, गओ पाडलिपुत्तं, बाहिरिगमज्झमिगपरिसासु ओलग्गिऊण छिद्दमलभमाणो साहूणो अतिंति, ते अतीतमाणे पेच्छइ, ताहे एगस्स आयरियस्स मूले पवइओ, सबा परिसा आराहिया तस्स पजाया, सो राया अहमिचउद्दसीसु पोसहं करेइ, तत्थायरिया अतिति धम्मकहानिमित्तं, अण्णया वेयालियं, आयरिया भणंति-गेहह उवगरणं राउलमतीमो, ताहे सो झडित्ति उहिओ, गहियं उवगरणं, पुष. संगोविया कंकलोहकत्तिया सावि गहिया, पच्छण्णं कया, अतिगया राउलं, चिरं धम्मो कहिओ, आयरिया पसुत्ता, पाटलिपुत्रस्योत्पत्तिः । स उदायी तत्र स्थितो राज्यं भुनक्ति, स च राजा तान् (लोकान् ) दण्डान् अभीक्ष्णं अवलगयति, ते चिन्तयन्ति-कथमहो एतस्या धाव्या मुन्येमहि, इतश्चैकस्य राज्ञः कमिश्चिदपि अपराधे राज्यं हतं, स राजा नष्टः, तस्य पुत्रो भ्राम्यन् उजयिनीमागतः, एकराजानमवकगयति, सच बहुशः २ परिभूयते उदायिना, तदा स राजपुत्रः पादपतितो विशपयति-अहं सस्य जीवितं पिबामि परं मम द्वितीयो भव, तेन प्रसिश्रुतं, गतः पाटलिपुत्रं, बाह्यमध्यमृगपर्षत्सु अवलग्य छिद्रमलभमानः साधव मायान्ति तान् भायातः प्रेक्षते, तदैकस्याचार्यस्य मूले प्रनजितः, सर्वो पर्षत् बाराद्धा तस्य प्रजाता, स राजाऽष्टमीचतुर्दश्योः पोषधं करोति, तत्राचार्या भायान्ति धर्मकथानिमित्तं, अन्यदा वैकालिकं, आचार्या भणन्ति-गृहाणोपकरणं राजकुलमतिगच्छामः, तदा स झटिति स्थितः, गृहीतमुपकरणं पूर्वसंगोपिता ककलोहकतरिका सापि गृहीता, प्रच्छना कृता, भतिगतौ राजकुळ, चिरं धर्मः कथितः, भाचार्या प्रसुप्ता, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260