Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 141
________________ 132 आवश्यकहारिभद्रीया संगमाओ ( ग्रं० १७५०० ) एंति नवत्ति जहा निरयावलियाए ताहे पवइयाओ, ताहे कोणिओ चंपं आगओ, तत्थ सामी समोसढी, ताहे कोणिओ चिंतेइ - बहुया मम हत्थी चक्कवट्टीओ एवं आसरहाओ जामि पुच्छामि सामीं अहं चक्कट्टी होम नहोमित्त निग्गओ सब्बबलसमुदएण, वंदित्ता भणइ केवइया चकवट्टी एस्सा १, सामी भणड़-सबे अतीता, पुणो भणइ कहिं उववज्जिस्सामि, छट्ठीए पुढवीए, समसद्दहंतो सवाणि एगिंदियाणि लोहमयाणि रयणाणि करेइ, ताहे सबबलेणं तिमिसगुहं गओ अट्टमेणं भत्तेणं, भणइ कयमालगो-अतीता बारस चक्कवट्टिणो जाहित्ति, नेच्छइ, हत्थिविलग्गो aff हत्थमत्थए काऊण दंडेण दुवारं आहणइ, ताहे कयमालगेण आहओ मओ छहिं गओ, ताहे रायाणो उदाई ठावंत, उदाइरस चिंता जाया- एत्थ णयरे मम पिया आसि, अद्धितीए अण्णं णयरं कारावेइ, मग्गह वत्युंति पेसिया, विएगाए पाडलाए उवरिं अवदारिएण तुंडेण चासं पासंति, कीडगा से अप्पणा चेव मुहं अतिंति, किह सा पाडलित्ति, १ संग्रामात् आगमिष्यन्ति नवेति ?, यथा निरयावलिकायां तदा प्रमजिताः, तदा कोणिक चम्पामागतः, तत्र स्वामी समवसृतः, तदा कोणिकश्रिन्तयति - बहवो मम हस्तिनचक्रवर्तिनः (यथा) एवमश्वरथाः यामि पृच्छामि स्वामिनं अहं चक्रवर्ती भवामि न भवामीति ? निर्गतः सर्वबलसमुदयेन वन्दिस्वा भणति-कियन्तश्चक्रवर्त्तिन पुष्याः १, स्वामी भणति सर्वेऽतीताः, पुनर्भणति -कोत्पत्स्ये ?, षष्टयां पृथ्व्यां तदधानः सर्वाण्ये केन्द्रियाणि रत्नानि लोहमयानि करोति, तदा सर्वबलेन तमिश्रगुहां गतः अष्टमभक्तेन, भणति कृतमालक :- अतीता द्वादश चक्रवर्त्तिनो याहीति, नेच्छति, हस्तिविलग्नो मर्णि हस्तिमस्त कृत्वा दण्डेन द्वारमाहन्ति, तदा कृतमालकेनाहतो मृतः पट्टीं गतः, तदा राजान उदायिनं स्थापयन्ति, उदायिनश्चिन्ता जाता अत्र नगरे मम पिताssसीत्, अधृत्वाऽन्यन्नगरं कारयति, मार्गयत वास्तु इति प्रेषिताः, तेऽप्येकस्याः पाटलाया: उपर्यवदारितेन तुण्डेन चाषं पश्यन्ति, कीटिकास्तस्यात्मनैत्र सुखमायान्ति, कथं सा पाटलेति ?, दो महुराओ - दक्खिणा उत्तरा य, उत्तरमहुराओ वाणिगदारगो दक्खिणमहुरं दिसाजताए गओ, तस्स तत्थ एगेण वाणियगेण सह मित्तया, तस्स भगिणी अण्णिया, तेण भतं कथं, सा य जेमंतस्स वीयणगं धरेइ, सो तं पाएस आरंभ णिवण्णेति अज्झोववन्नो, मग्गाविया, ताणि भांति - जइ इहं चैव अच्छसि जाव एकंपि ता दारगरूवं जायं तो देमो, पडिari, दिण्णा, एवं कालो ववइ, अण्णया तस्स दारगस्स अंमापितीहिं लेहो विसज्जिओ-अम्हे अंधलीभूयाणि ज‍ जीवताणि पेच्छसि तो एहि, सो लेहो उवणीओ, सो तं वाएइ अंसूणि मुयमाणो, तीए दिडो, पुच्छइ, न किंचि साहइ, तीए हो गहिओ, वाइत्ता भणइ मा अधितिं करेहि, आपुच्छामि, ताए कहियं सवं अम्मापिऊणं, कहिए विसज्जि - याणि, निग्गयाणि दक्खिणमहुराओ, सा य अण्णिया गुबिणी, सा अंतरा पंथे वियाया, सो चिंतेइ - अम्मापियरो नामं कहिंतिति न कथं, ताहे रमावेतो परियणो भणेइ-अण्णियाए पुत्तोति, कालेण पत्ताणि, तेहिवि से तं चैव नामं कयं अण्णं १ द्वे मथुरे-दक्षिणा उत्तरा च, उत्तरमथुराया वणिग्दारको दक्षिणमधुरां दिग्याश्रायै गतः, तत्र तस्य एकेन वणिजा सह मैत्री, तस्य भगिनी अर्णिका, सेन भक्तं कृतं सा च जेमतो व्यजनकं धारयति, स तां पादादारम्य पश्यति अध्युपपन्नः, मार्गिता, से भणन्ति यदीहैव स्थास्यसि यावदेकमपि तावत् दारकरूपं जातं ( भवेत् ) तदा दद्मः प्रतिपन्नं, दत्ता, एवं कालो व्रजति, अम्यदा तस्य दारकस्य मातापितृभ्यां लेखो विसृष्टः वयमन्धीभूतो यदि जीवन्तौ प्रेक्षितुमि च्छसि तदाऽऽयाः, स लेख उपनीतः, स सं वाचयति मुखमभूणि, तथा दृष्टः, पृच्छति न किञ्चिदपि कथयति, तथा लेखो गृहीतो, वाचयित्वा भणतिमाधृतिं कार्षीः, आपृच्छे, तथा कथितं सर्व मातापितृभ्यां कथिते विसृष्टी, निर्गतौ दक्षिणमधुरातः, सा चार्णिका गुर्वी, साऽन्तरा पथः प्रजनितवती, स चिन्तयति-मातरपितरं नाम करिष्यतीति न कृतं सदा रमयन् परिजनो भणति - अर्णिकायाः पुत्र इति कालेन प्राप्तौ ताभ्यामपि तस्य तदेव नाम कृतमभ्यत् नेपइडिहित्ति, ताहे सो अण्णियपुत्तो उम्मुकबालभावो भोगे अवहाय पबइओ, थेरत्तणे विहरमाणो गंगायडे पुष्कभद्दं नामं णयरं गओ ससीसपरिवारो, पुप्फकेऊ राया पुप्फवती देवी, तीसे जमलगाणि दारगो दारिगा य जायाणि पुप्फचूलो पुप्फचूला य अण्णमण्णमणुरताणि, तेण रायाए चिंतियं-जइ विओइज्जति तो मरंति, ता एयाणि चेव मिहुणगं करेमि, मेलिता नागरा पुच्छिया- एत्थं जं रयणमुप्पज्जइ तस्स को ववसाइ!राया णयरे वा अंतेउरे वा १, एवं पत्तियावे, माया वारंतीए संजोगो घडाविओ, अभिरमंति, सा देवी साविया तेण निवेएण पबइया, देवो जाओ, ओहिणा पेच्छइ धूयं, तओ से अब्भहिओ नेहो, मा नरगं गच्छिहित्ति सुमिणए नरए दंसेह, सा भीया रायाणं अवयासेइ, एवं र २, ताहे पासंडिणो सद्दाविया, कहेह केरिसा नरया १, ते कहिंति, ते अण्णारिसगा, पच्छा अण्णियपुत्ता पुच्छिया, ते कहेउमारद्धा- 'निश्चंधयारतमसा०, सा भणइ - किं तुम्भेहिवि सुमिणओ दिट्ठो ?, आयरिया भणति - तित्थयरोवएसोत्ति, १ न प्रस्थास्यतीति, तदा सोऽर्णिकापुत्र उन्मुक्तबालभावो भोगानपहाय प्रब्रजितः, स्थविरत्वे विचरन् गङ्गातटे पुष्पभद्रं नाम नगरं गतः सशिष्य परीवारः, पुष्पकेतू राजा पुष्पवती देवी, तस्या युग्मं दारको दारिका च खाते - पुष्पचूलः पुष्पचूला चाम्योऽम्यमनुरके, तेन राज्ञा चिन्तितं यदि वियोग्येते तर्हि त्रियेते, तदेतावेव मिथुनं करोमि, मेलयित्वा नागराः पृष्टाः-भत्र बलमुत्पद्यते तस्य को ब्यवस्यति राजा नगरं वा अन्तःपुरं था, एवं प्रत्याययति, मातरि वारप त्यां संयोगो घटितः, अभिरमेते, सा देवी श्राविका तेन निर्वेदेन प्रमजिता, देवो जातः, अवधिमा प्रेक्षते दुहितरं ततस्तस्याभ्यधिकः स्नेहः, मा नरकं गादिति वनरकान् दर्शयति सा भीता राजानं कथयति, एवं रात्रौ रात्रौ तदा पापण्डिकाः शब्दिताः, कथयत कीदृशा नरकाः १, ते कथयन्ति तेऽम्यादृशः, पश्चा दर्णिकापुत्राः पृष्टाः, ते कथयितुमारब्धाः- नित्यान्धकारतमिखा:, सा भणति - किं युष्माभिरपि स्वप्नो दृष्टः, आचार्या भणन्ति तीर्थकरोपदेश इति, Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260