Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
130 आवश्यकहारिभद्रीया सत्तावणं, ताहे जुद्धं संपलग्गं, कोणियस्स कालो दंडणायगो, दो वूहा काया, कोणियस्स गरुडवूहो चेडगस्म सागरचूहो, सो जुझंतो कालो ताव गओ जाव चेडगो, चेडएण य एगस्स य सरस्स अभिग्गहो कओ, सो य अमोहो, तेण सो कालो मारिओ, भग्गं कोणियबलं, पडिनियत्ता सए २ आवासे गया, एवं दसहि दिवसेहिं दसवि मारिया चेडएण कालादीया, एक्कारसमे दिवसे कोणिओ अहमभत्तं गिण्हइ, सक्कचमरा आगया, सक्को भणइ-चेडगो सातगोत्ति अहं न पहरामि नवरं सारक्खामि, एत्थ दो संगामा महासिलाकंडओ रहमुसलो भाणियवो जहा पण्णत्तीए, ते किर चमरेण विउधिया, ताहे चेडगस्स सरो वइरपडिरूवगे अफिडिओ, गणरायाणो नहा सणयरेसु गया, चेडगोवि वेसालिं गओ, रोहगसज्जो ठिओ, एवं बारस वरिसा जाया रोहितस्स, एत्थ य रोहए हल्लविहल्ला सेयणएण निग्गया बलं मारेंति दिवे दिवे, कोणिओवि परिखिज्जइ हस्थिणा, चिंतेइ-को उवाओ जेण मारिजेज्जा', कुमारामच्चा भणंति-जइ नवरं हत्थी
सप्तपश्चाशत्, तदा युद्धं प्रवृत्तं, कोणिकस्य कालो दण्डनायकः, द्वौ म्यूही कृती, कोणिकस्य गरुडव्यूहटकस्य सागरव्यूहः, स युध्यमानः कालस्ताबद्तो यावच्चेटकः, चेटकेन चैकस्य शरस्याभिग्रहः कृतः, स चामोघः, तेन स कालो मारितः, भग्नं कोणिकवलं, प्रतिनिवृत्ताः स्वके २ आवासे गताः, एवं दशभिर्दिवसैर्दशापि मारिताश्चेटकेन कालादयः, एकादशे दिवसे कोणिकोऽष्टमभक्तं गृह्णाति, शकचमरावागतो, शको भणति-चेटकः श्रावक इत्यहं न प्रहरामि नवरं संरक्षयामि, अत्र द्वौ संग्रामौ महाशिलाकण्टकरथमुशलौ भणितव्यौ यथा प्रज्ञप्तौ, तौ किल चमरेण विकुर्विती, तदा चेटकस्य शरो वज्रप्रतिरूपके स्खलितः, गणराजा नष्टाः स्वनगरेषु गताः, चेटकोऽपि वैशाली गतः, रोधकसजः स्थितः, एवं द्वादश वर्षाणि जातानि रुध्यमाने, भन्न च रोधके हलविहल्ली सेचनकेन निर्गतौ बलं मारयतः दिवसे दिवसे, कोणिकोऽपि परिखिद्यते हस्तिना, चिन्तयति-क उपायो येन मार्येते, कुमारामात्या भणन्ति-यदि नवरं हस्ती मारिजइ, अमरिसिओ भणइ-मारिजउ, ताहे इंगालखड्डा कया, ताहे सेयणओ ओहिणा पेच्छइ न वोलेइ खड्डे, कुमारा भति-तज्झ निमित्तं इमं आवई पत्ता तोचि निच्छसि ?, ताहे सेयणएण खंधाओ ओयारिया, सो य ताए खडाए पडिओ मओ रयणप्पहाए नेरइओ उववण्णो, तेवि कुमारा सामिस्स सीसत्ति वोसिरंति देवयाए साहरिया जत्थ भय तित्थयरो विहरइ, तहवि णयरी न पडइ, कोणियरस चिंता, ताहे कूलवालगस्स रुछा देवया आगासे भणइ'समणे जइ कूलवालए मागहियं गणियं लगेहिती। लाया य असोगचंदए, वेसालिं नगरि गहिस्सह॥॥सणेतओ चेव चंपं गओ कलवालयं पुच्छइ, कहियं, मागहिया सद्दाविया विडसाविया जाया, पहाविया, का तीसे उप्पत्ती जहा णमोकारे पारिणामियबुद्धीए थूभेत्ति-'सिद्धसिलायलगमणं खुड्डगसिललोट्टणा य विक्खंभो । सावो मिच्छावाइत्ति निग्गओ कूलवालतवो ॥१॥ तावसपल्ली नइवारणं च कोहे य कोणिए कहणं । मागहिगमणं वंदण मोदगअइसार
मार्यत, अमर्पितो भणति-मार्यता, तदाऽङ्गारगर्ता कृता, तदा सेचनकोऽवधिना पश्यति, नातिकामति गती, कुमारी भणतः-तव निमित्तमियमापत्तिः प्राप्ता तथापि नेच्छसि, तदा सेचनकेन स्कन्धावतारितो, स च तस्यां गायां पतितो मृतो रख प्रभायां नैरयिक उत्पन्नः, तावपि कुमारी स्वामिनः शिष्याविति व्युत्सृजन्ती देवतया संहृतौ यत्र भगवान् तीर्थकरो विहरति, तथापि नगरी न पतति, कोणिकस्य चिन्ता, तदा कूलवालकाय रुष्टा देवताऽऽकाशे भणति-श्रमणः कूलवालको यदि मागधिका वेश्यां लगिष्यति । राजा चाशोकचन्द्रो वैशाली नगरी प्रहीष्यति ॥१॥ शृण्वन्नेव चम्पां गतः कूलवालक पृच्छति, कथितं, मागधिका शब्दिता विटश्राविका जाता, प्रधाविता, का तस्या उत्पत्तिर्यथा नमस्कारे पारिणामिकीबुद्धौ स्तूप इति, सिद्धशिलातलगमनं क्षुल्लकेन शिलालोठनं च विष्कम्भः (पादप्रसारिका)। शापो मिथ्यावादीति निर्गतः कूलवालकतपः ॥१॥ तापसपल्ली नदीवारणं च क्रोधे कोणिकाय (देवतया) कथितं । मागधिकागमनं वन्दनं मोदकाः भतीसारः आणणया ॥२॥पडिचरणोभासणया कोणियगणियत्ति गमणनिग्गमणं । वेसालि जहा घेप्पइ उदिक्ख जओ गवेसामि ॥ ३ ॥ वेसालिगमण मग्गण साईकारावणे य आउट्टा । थूभ नरिंदनिवारण इट्टगनिकालणविणासो॥४॥ पडियागमणे रोहण गहभहलवाहणापइण्णाय । चेडगनिग्गम वहपरिणओ य माया उवालद्धो॥५॥" कोणिओ भणइचेडग? किं करेमि !, जाव पुक्खरिणीओ उठेमि ताव मा नगरी अतीहि, तेण पडिवण्णं, चेडगो सबलोहियं पडिमं गलए बंधिऊण उइण्णो, धरणेण सभवणं नीओ कालगओ देवलोगं गओ, बेसालिजणो सबो महेसरेण नीलवंतमि साहरिओ। को महेसरोत्ति ?, तस्सेव चेडगस्स धूया सुजेट्ठा वेरग्गा पवइया, सा उवस्सयस्तो आयावेइ, इओय पेढालगो नाम परिबायओ विजासिद्धो विजाउ दाउकामो पुरिसं मग्गइ, जइ बंभचारिणीए पुत्तो होजा तो समत्थो होजा, तं आयावेती
गावामोहं काऊण विजाविवज्जासो तत्थ सेरित्तु काले जाए गब्भे अतिसयणाणीहिं कहियं-न एयाए
आनयनं ॥२॥प्रतिचरणमवभासनं कोणिकगणिकेति गमनं निर्गमनं । वैशाली यथा गृह्यते उद्वीक्षस्व प्रयतो गवेषयामि ॥३॥ वैशालीगमनं मार्गणं सत्यकारकारणेनावर्जिता । स्तूपः नरेन्द्र निवारणं इष्टिकानिष्काशनं विनाशः॥ ४ ॥ पतिते गमनं रोधः (पूतिः) गर्दभहलवाहनप्रतिज्ञायाः । चेटकनि. गेमो वधपरिणतश्च मात्रोपालब्धः ॥ ५॥ कोणिको भणणि-चेटक! किं करोमि !, यावत् पुष्करिण्या आगच्छामि तावन्मानगरीयासी:, तेन प्रतिपन्नं, चेटक: सकललोहमयी प्रतिमां गले बद्धा अवतीर्णः, धरणेन स्वभवनं नीतः कालगतो देवलोकं गतः, वैशालीजनः सर्वो महेश्वरेण नीलवति संहृतः । को महेश्वर इति , तस्यैव चेटकस्य दुहिता सुज्येष्ठा वैराग्यात्प्रव्रजिता, सोपाश्रयस्यान्तरातापयति, इतश्च पेढालको नाम परिवाट विद्यासिद्धो विद्या दातुकामः पुरुष मार्गयति, यदि ब्रह्मचारिण्याः पुत्रो भवेत् तर्हि समयों भवेत् , तामातापयन्तीं दृष्ट्वा धूमिकाव्यामोहं कृत्वा विद्याविपर्यासः तत्र व्युत्सृज्य (ततः) काले जाते गर्भेऽतिशयज्ञानिभिः कथितं-नैतस्याः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260