Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 136
________________ 127 भावश्यकहारिभद्रीया जाओ, अभिग्रस्तस्तेन, ताहे कुमारामच्चा भणंति-पुत्ते ! विसजेह, ताहे से पुत्ता जेमेइ, ताणवि तहेव, संतती कालंतरेण पिउणा लजिउमारद्धा, पच्छिमे से निलओ कओ, ताओवि से सुण्हाओ न तहा वट्टिउमारद्धाओ, पुत्तात्रि नाढायंति, तेण चिंतियं-एयाणि मम दरेण वहियाणि मम चेव नाढायंति, तहा करेमि जहेयाणिवि घसणं पाविति, अन्नया तेण पुत्ता सहाविया, भणइ-पुत्ता। किं मम जीविएणं, अम्ह कुलपरंपरागओ पसुवहो तं करेमि. तो अणसणं काहामि. तेहिं से कालगओ छगलओ दिण्णो, सो तेण अप्पगं उलिहावेइ, उल्लोलियाओ य खवावेइ, जाहे नायं सुगहिओ एस कोढेणंति ताहे लोमाणि उप्पाडेइ फुसित्ति एन्ति, ताहे मारेत्ता भणइ-तुब्भेहिं थेव एस खाएयबो, तेहिं खइओ, कोढेण गहियाणि, सोवि उहेत्ता नहो, एगत्थ अडवीए पबयदरीए णाणाविहाणं रुक्खाणं तयापत्तफलाणि पडताणि तिफला य पडिया, सो सारएण उण्हेण कक्को जाओ, तं निविण्णो पियइ, तेणं पोर्ट भिण्णं, सोहिए सज्जो जाओ, आगओ सगिह, ३ जातं, तदा कुमारामात्या भणन्ति-पुत्रान् विसृज, तदा तस्य पुत्रा जेमन्ति, तेषामपि तथैव, संततिः कालान्तरे पितुर्लजितुमारब्धा, पश्विमे सस्य निलयः कृतः, ता अपि तस्य स्नुषा न तथा वर्तितुमारब्धाः, पुत्रा अपि नाद्रियन्ते, तेन चिन्तितं-एते मम द्रव्येण वृद्धामामेव नाद्रियन्ते, तथा करोमि यथैतेऽपि व्यसनं प्राप्त वन्ति, भन्यदा तेन पुत्राः शब्दिताः, भणति-पुत्राः! मम किं जीवितेन ?, अस्माकं कुलपरम्परागतः पशुवधः तं करोमि, सतोऽनशनं करिष्यामि, तैस्तस्मै कृष्णश्छगलो दत्तः, स तेनात्मीय ( तनुं) चुम्बयति, मलगुटिकाश्च खादयति, यदा ज्ञातं सुगृहीत एष कुष्ठेनेति तदा रोमाण्युत्पाटयति झटित्यायान्ति, तदा मारयिरवा भणति-युष्माभिरेवैष खादितव्यः, तैः खादितः, कुष्ठेन गृहीताः, सोऽप्युस्थाय नष्टः, एकत्र अटव्या पर्वतदयों मानाविधानां वृक्षाणां स्वपन्नफलानि पतन्ति त्रिफला च पतिता, स शारदेन उष्णेन कल्को जातः, ततो निर्विग्णस्तं पिबति, तेनोदरं भिन्नं, शुद्धौ सज्जो जातः, भागतः स्वगृहं, जणो भणइ-किह ते नई, भणइ-देवेहि मे नासियं, ताणि पेच्छइ-सडसडिंताणि, किह तो तुब्भेवि मम खिंसह ?, ताहे ताणि भणंति-किं तुमे पावियाणि ?, भणइ-बादंति, सो जणेण खिंसिओ, ताहे नहो गओ रायगिहं दारवालिएण समं दारे वसइ, तत्थ बारजक्खणीए सो मरुओ भुंजइ, अण्णया बहू उंडेरया खइया, सामिस्स समोसरणं, सो बारवालिओ तं ठवेत्ता भगवओ वंदओ एइ, सो बारं न छड्डेइ, तिसाइओ मओ वावीए मंडुक्को जाओ, पुवभवं संभरइ, उत्तिण्णो वावीए पहाइओसामिवंदओ, सेणिओयनीति,तत्थेगेण बारवालिओकिसोरण अकंतोमओदेवो जाओ,सको सेणियं पसंसह, सो समोसरणे सेणियस्स मूले कोढियरूवेणं निविट्ठो तं चिरिका फोडित्ता सिंचइ, तत्थ सामिणा छियं, भणइ-मर, सेणियं जीव, अभयं जीव वा मर वा, कालसोरियं मा मर मा जीव, सेणिओ कुविओ भट्टारओ मर भणिओ, मणुस्सा सणिया, उडिए समोसरणे पलोइओ, न तीरइ णा देवोत्ति, गओ घरं, बिइयदिवसे पए आगओ, पुच्छइ-सो कोत्ति, १ जनो भणति-कथं तव नष्ट, भणति-देवमें नाशितं, ते पश्यन्ति-शटितशटितानि (पूतीनि स्वाभानि), कथं तत् यूयमपि मा निन्दती, तदा ते भणन्ति-किं स्वया प्रापिताः ?, भणति-बाढमिति, स जनेन निर्भसितः, तदा नष्टो गतो राजगृहं द्वारपालकेन समं द्वारे वसति, तत्र द्वारपक्षावासे समरुको भुते, अन्यदा बहवो वटका भुक्ताः, स्वामिनः समवसरणं, स द्वारपालस्तं स्थापयित्वा भगवद्वन्दको गतः, स द्वारं न स्यजति, तृषार्दितो मृतो वाया मण्डूको जातः, पूर्वभवं स्मरति, अवतीर्णो वाप्याः प्रधावितः स्वामिवन्दकः, श्रेणिकश्च निर्गच्छति, द्वारपालः तत्रैकेन किशोरेणाक्रान्तो मृतो देवो जातः, शक्रः श्रेणिक प्रशंसति, स समवसरणे श्रेणिकस्य मूले (अन्तिके ) कुष्टिरूपेण निविष्टः तं स्फोटकान् स्फोटयित्वा सिञ्चति, तत्र स्वामिना क्षुतं, भणति-म्रियस्व, श्रेणिक जीव, अभयं जीव वा म्रियस्व वा, कालशौकरिकं मा म्रियस्व मा जीव, श्रेणिकः कुपितः भट्टारकं (प्रति)म्रियस्वेति भणितं, मनुष्याः संज्ञिताः, अस्थिते समवसरणे प्रलोकितः, न शक्यते ज्ञातुं देव इति, गतो गृहं, द्वितीयदिवसे प्रगे आगतः, पृच्छति-स क इति, तओ सेडुगवत्तंतं सामी कहेइ, जाव देवो जाओ, ता तुन्भेहिं छीए किं एवं भणइ १, भगवं मम भणइ-किं संसारे अच्छह निवाणं गच्छेति, तुमं पुण जाव जीवसि ताव सुहं मओ नरयं जाहिसित्ति, अभओ इहवि चेइयसाहुपूयाए पुण्ण समजिणइ मओ देवलोगं जाहिति, कालो जइ जीवइ दिवसे २ पंच महिससयाई वावाएइ मओ नरए गच्छइ, राया भणइ-अहं तुब्भेहिं नाहेहिं कीस नरयं जामि ? केण उवाएण वा न गच्छेज्जा ?, सामी भणइ-जइ कविलं माहणिं भिक्खं दावेसि कालसूरियं सूर्ण मोएसि तो न गच्छसि नरयं, वीमंसियाणि सबप्पगारेण नेच्छंति, सोय किर अभवसिद्धीओ कालो, धिज्जाइयाणिया कविला न पडिवज्जइ जिणवयणं, सेणिएण धिज्जाइणी भणिया सामेण-साहू वंदाहि, सा नेच्छा, मारेमि ते, तहावि नेच्छइ, कालोवि नेच्छइत्ति, भणइ-मम गुणेण एत्तिओ जणो सुहिओ नगरं च, एत्थ को दोसो ?, तस्स पुत्तो पालगो नाम सो अभएण उवसामिओ, कालो मरिउमारद्धो, तस्स पंचमहिसगसयघातेहिं से ऊणं अहे सत्तमया ततः सेटुकवृत्तान्तं स्वामी कथयति, यावद्देवो जातः, तर्हि युष्माभिः क्षुते किमेवं भणति !, आर भगवान् मा भणति-कि संसारे तिष्ठत निर्वाणं गच्छतेति, त्वं पुनर्यावज्जीवसि तावत्सुखितो मृतो नरकं यास्यसीति, अभय इहापि चैत्यसाधुपूजवा पुण्यं समुपार्जयति मृतो देवलोकं यास्यति, कालिको यदि जीवेत् दिवसे २ महिषपञ्चशतीं व्यापादयति मृतो नरकं गमिष्यति, राजा भणति-आई दुष्मासु नाथे कई नाक ममियामि, केन वोपायेन न गच्छेयं, स्वामी भणति-यदि कपिला ब्राह्मणी भिक्षा दापयसि कालशौकरिकात् सूनां मोचयसि तदान मच्छसि मरकं, प्रशापितौ सर्वप्रकारेण नेच्छतः, स किलाभव्य सिद्धिकः कालिकः, धिग्जातीया कपिला न प्रतिपद्यते जिनवञ्चनं, श्रेणिकेन धिग्जातीया मणिता साना-साधून वन्दस्व, सा नेच्छति,मारयामि त्वां, तथापि म प्रतिपद्यते, कालिकोऽपि नेच्छतीति, भणति-मम गुणेनेयान् जनः सुखी नगर च, मन को दोषः, तस्य पुत्रः पालको नामाभयेन स उपशमितः, कालिको मर्तुमारब्धः, तस्य महिपपञ्चशत्या घातेनाथोनमधः सप्तमी ............................... ... Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260