Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 126
________________ 117 आवश्यकहारिभद्रीया उजेणित्ति णयरी, तीए जियसत्तूरण्णो अट्टणो मल्लो अतीव बलवं, सोपारए पट्टणे पुहइवई राया सिंहगिरी नाम मल्लवल्लहो, पतिवरिसमट्टणजओहामिएण अणेण मच्छियमल्ले कए जिएण अट्टणेण भरुगच्छाहरणीए दूरुल्लकूवियाए गामे फलिहमल्ले कएत्ति । एवमक्षरगमनिकाऽन्यासामपि स्वबुद्ध्या कार्या, कथानकान्येव कथयिष्यामः, अधिकृतगाथाप्रतिबद्धकथानकमपि विनेयजनहितायोच्यते-उजेणीणयरीए जियसत्तू राया, तस्स अट्टणो मल्लो सघरजेसु अजेओ, इओ य समुद्दतीरे सोपारयं णयर, तत्थ सीहगिरी राया, सो य मल्लाणं जो जिणइ तस्स बहुं दवं देइ, सोय अदृणो तत्थ गंतूण वरिसे २ पडायं गिण्हइ, राया चिंतेइ-एस अन्नाओ रज्जाओ आगंतूण पडायं हरइ, एस मम ओहावणत्ति पडिमलं मग्गइ, तेण एगो मच्छिओ दिहो वसं पिवंतो, बलं च से विन्नासियं, नाऊण पोसिओ, पुणरवि अट्टणो आगओ, सोय किर महो होहितित्ति अणागयं चेव सयाओ णयराओ अप्पणो पत्थयणस्स अवलं भरिऊण अबाबाहेणं एइ, उजयिनी नगरी, तस्यां जितशत्रुराज्ञोऽहणो मल्लोऽतीव बलवान्, सोपारके पत्तने पृथ्वीपती राजा सिंहगिरिनाम मल्लवल्लभः, प्रतिवर्षमहनजया. पदाजितेनानेन मात्स्यिकमल्ले कृते जितेनाहनेन भृगुकच्छहरण्यां दूरीयकूपिकाग्रामे कार्यासिकमलः कृत इति । उज्जयिनीनगर्यो जितशत्रू राजा, तस्यानो मष्ठः सर्वराज्येषु अजेयः, इतश्च समुद्रतीरे सोपारकं नगरं, तत्र सिंहगिरी राजा, स च मल्लानां यो जयति तसै बहुद्रव्यं ददाति, स चाहनस्तत्र गत्वा वर्षे २ पताकां हरति (गृह्णाति), राजा चिन्तयति-एषोऽन्यस्माद् राज्यादागत्य पताकां हरति, एषा ममापभ्राजनेति प्रतिमलं मार्गयति, तेनैको मारिस्यको दृष्टो वसा पिबन्, बलं च तस्य परीक्षितं, ज्ञास्वा पोपितः, पुनरप्यटन आगतः, स च किल महो भविष्यतीति अनागत एव स्वस्मात् नगरात् आत्मनः पथ्यदनस्य गोणी मृत्वाऽव्याशाधेनायाति, संपत्तो य सोपारयं, जुद्धे पराजिओ मच्छियमलेणं, गओ य सयं आवासं चिंतेइ, एयरस वुड्ढी तरुणयस्स मम हाणी, अण्णं मलं मग्गइ, सुणइ य-सुरद्वाए अस्थित्ति, एएण भरुयच्छाहरणीए गामे दूरुल्लकूवियाए करिसगो दिहो-एगेण हस्थेण हलं वाहेइ एगेण फलहिओ उप्पाडेइ, तं च दद्दूण ठिओ पेच्छामि से आहारंति, आवल्ला मुक्का, भजा य से भत्तं गहाय आगया, पत्थिया, कूरस्स उज्झमजीए घडओ पेच्छइ, जिमिओ सण्णाभूमि गओ, तत्थवि पेच्छा सवं वत्तियं. वेगालिओ वसहिं तरस य घरे मग्गइ, दिना, ठिओ, संकहाए पुच्छह, का जीविया, तेण कहिए भणइ-अहं अदृणो तुम ईसरं करेमित्ति, तीसे भजाए से कप्पासमोल्लं दिन्नं, अवला य, सा सवलद्धा उजेणि गया, वमणविरेयणाणि कयाणि पोसिओ निजुद्धं च सिक्खाविओ, पुणरवि महिमाकाले तेणेव विहिणा आगओ, पढमदिवसे फलहियमल्लो मच्छियमल्लो य जुद्धे एगोवि न पराजिओ, राया बिइयदिवसे होहितित्ति अइगओ, इमेवि सए सए आलए गया, संप्राप्त सोपारकं, युद्धे पराजितो मात्स्यिकमल्लेन, गतश्च स्वकमावासं चिन्तयति, एतस्य वृद्धिस्तरुणस्य मम हानिः, अन्यं मलं मार्गयति, शृणोति -सुराट्रायामसीति, एतेन भूगुकच्छहरिया प्रामे दूरीयकूपिकायां कर्षको दृष्टः-एकेन हस्तेन हलं वाहपति एकेन कासमुत्पाटयति, तं च दृष्ट्वा स्थितः पक्ष्यामि अस्थाहारमिति बलीवदौं मुक्की, भायर्या च तस्य भक्तं गृहीत्वाऽऽगता, प्रस्थिता, सद्घाटने कूरस्थ धर्ट प्रेक्षते, जिमितः संज्ञाभूमि गतः, तत्रापिः प्रेक्षते सर्व पर्सितं, वैकालिको वसतिं तस्यैव गृहे मार्गयति, दत्ता, स्थितः, संकथायां पृछति-का जीविका, तेन कथिते भणति-अहमहनस्वामीच करो. मीति, तस्य भार्यायै तेन कासमूल्यं दत्तं बलीवदीच, सा सबलीवोजयिनीं गता (साऽऽस्ता, तौ बजयिनी गतौ), बमनविरेचनानि कृतानि, पोषितो नियुदं च शिक्षितः, पुनरपि महिमकाले तेनैव विधिनाऽऽगतः, प्रथम दिवसे कसिमको मात्स्यिकमल्लच युद्धे एकोऽपि न पराजितः, द्वितीयदिवसे भविष्य. वीति राजातिगतः, हमावपि स्वक भालये गती, अणेण फलहियमल्लो भणिओ-कहेहि पुत्ता! ते दुक्खावियं, तेण कहियं, मक्खित्ताऽक्खेवेणं पुणण्णवीकयं, मच्छियस्सविरण्णा संमहगा पेसिया, भणइ-अहं तस्स पिउपि ण बिभेमि, को सो वराओ', बितियदिवसे समजुज्झा, ततियदिवसे अंबियपहारो वइसाहं ठिओ मच्छिओ, अट्टणेण भणिओ फलिहित्ति, तेण फलहिग्गाहेण गहिओ सीसे, ते कुंडियनालगंपिव एगंते पडियं, सकारिओ गओ उज्जोणि, पंचलक्खणाण भोगाण आभागी जाओ, इयरो मओ, एवं जहा पडागा तहा आराहणपडागा, जहा अट्टणो तहा आयरिओ, जहा मल्लो तहा साहू, पहारा अवराहा, जो ते गुरुणो आलोपा सो निस्सल्लो निधाणपडागं तेलोकरंगमझे हरह, एवं आलोयणं प्रति योगसबन्हो भवति । एएसीस गुणा. निरवलावस्स जो अन्नस्स न कहेइ एरिसमेतेण पडिसेवियंति, एत्थ उदाहरणगाहादंतपुरदन्तचक्के सच्चवदी दोहले य वणयरए । घणमित्त धणसिरी य पउमसिरी चेव दढमित्तो ॥ १२८० ॥ १ अनेन कांसमष्ठो भणित:-कथय पुत्र ! यत्ते दुःखितं, तेन कथितं, म्रक्षित्वा अक्षेपेण पुनर्नवीकृतं, मात्स्यिकायापि राज्ञा संमईकाः प्रेषिताः, मणति-अहं तस्य पितुरपि न विमेमि, कः स पराकः, द्वितीयदिवसे समयुद्धौ तृतीयदिवसे महारत्तों वैशासं स्थितो मात्स्यिकः, महनेन भणित:-फलिहीति, तेन फलहिग्राहेण गृहीतः शीर्षे, तत् कुखिकानालमिवैकान्से पतितं, सत्कारितो गत उज्जयिनी, पञ्चलक्षणाना भोगानामाभागीजातः, इतरो मृतः, एवं यथा पताका तथाऽऽराधनापताका, पथाऽइनस्तथा आचार्यः, यथा मल्लस्तथा साधुः, प्रहारा अपराधाः, यतस्तान् गुरूणामालोचयति स निश्शयो निर्वाजपताको त्रैलोक्यरजमध्ये हरति, एवमालोचना प्रति योगसंग्रहो भवति । एते शिष्यगुणाः, निरपलापस्य-योऽन्यसै न कथयतिसमेतेन प्रतिसेवितमिति, भत्रोदाहरणगाथा। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260