Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 122
________________ 113 भावश्यकहारिभद्रीया सत्यः, हास्यपरित्यागादित्यर्थः, हास्यादनृतमपि ब्रूयात् , अतो हास्यपरित्यागः प्रथमभावना, अनुविचिन्त्य-पर्यालोच्य भाषेत, अन्यथाऽनृतमपि ब्रूयात् द्वितीयभावना, यः क्रोधं लोभं भयमेव वा त्यजेत् , स इत्थम्भूतो दीर्घरात्रं-मोक्षं समुपेक्ष्य-सामीप्येन (द्रष्टा) दृष्ट्वा 'सिया' स्यात् मुनिरेव मृषां परिवर्जेत सदा, क्रोधादिभ्योऽनृतभाषणादिति भावनात्रय, गता द्वितीयव्रतभावनाः । तृतीयमतभावनाः प्रोच्यन्ते-'स्वयमेव' आत्मनैव प्रभु प्रभुसंदिष्टं वाऽधिकृत्य अवग्रहयाञ्चायां प्रवतते अनुविचिन्त्यान्यथाऽदत्तं गृह्णीयात् प्रथमभावना, 'घडे मइमं निसम्म'त्ति तत्रैव तृणाद्यनुज्ञापनायां चेष्टेत मतिमान् निशम्य-आकर्ण्य प्रतिग्रहदातृवचनमन्यथा तददत्तं गृह्णीयात् , परिभोग इति द्वितीया भावना, 'सइ भिक्खु उग्गह'ति सदा भिक्षुरवग्रहं स्पष्टमर्यादयाऽनुज्ञाप्य भजेत, अन्यथाऽदत्तं संगृह्णीयात् , तृतीया भावना, अनुज्ञाप्य गुरुमन्यं वा भुञ्जीत पानभोजनम् , अन्यथाऽदत्तं गृह्णीयात् चतुर्थी भावना, याचित्वा साधर्मिकाणामवग्रहं स्थानादि कार्यमन्यथा तृतीयव्रतविराधनेति पञ्चमी भावना, उक्तास्तृतीयव्रतभावनाः । साम्प्रतं चतुर्थव्रतभावनाः प्रोच्यन्ते-'आहारगुत्ते'त्ति आहारगुप्तः स्यात् नातिमात्रं स्निग्धं वा भुञ्जीत, अन्यथा ब्रह्मव्रतविराधकः स्यात् प्रथमा भावना, अविभूषितात्मा स्याद्-विभूषां न कुर्याद्, अन्यथा ब्रह्मव्रतविराधकः स्यात् द्वितीया भावना, स्त्रियं न निरीक्षेत तदव्यतिरेकादिन्द्रियाणि नाऽऽलोकयेद्, अन्यथा ब्रह्मविराधकः स्यात् तृतीया भावना, 'न संथवेज'त्ति न ख्यादिसंसक्तां वसतिं सेवेत, अन्यथा ब्रह्मविराधकः स्यात् चतुर्थी भावना, बुद्धः-अवगततत्त्वः मुनिः-साधुः क्षुद्रकथां न कुर्यात् स्त्रीकथां स्त्रीणां वेति, अन्यथा ब्रह्म विराधकः स्यात पञ्चमी भावना, धम्म (धम्माणु) पेही संधए बंभचेरं'ति निगदसिद्धम् , उक्ताश्चतुर्थव्रतभावनाः । पश्चमवतभावनाः प्रोच्यन्ते-यः शब्दरूपरसगन्धानागतान् , प्राकृतशैल्याऽलाक्षणिकोऽनुस्वारः, स्पर्शाश्च संप्राप्य मनोज्ञपापकान्-इष्टानिष्टानित्यर्थः, गृद्धिम्-अभिष्वङ्गालक्षणा, प्रद्वेषः प्रकटस्तं न कुर्यात् पण्डितः, स भवति दान्तो विरतोकिञ्चन इति, अन्यथाऽभिष्वङ्गादेः पञ्चममहाव्रतविराधना स्यात् , पश्चापि भावनाः, उक्ताः पञ्चमहाव्रतभावनाः, अथवाऽसम्मोहाथै यथाक्रमं प्रकटाथोभिरेव भाष्यगाथाभिः प्रोच्यन्ते-"पणवीस भावणाओ पंचण्ह महबयाणमे याओ। भणियाओ जिणगणहरपुज्जेहिं नवर सुत्तमि ॥१॥इरियासमिइ पढमा आलोइयभत्तपाणभोई य । आयाणभंडनिक्खेवणा य समिई भवे तइया ॥२॥ मणसमिई वयसमिई पाणइवायंमि होंति पंचेव । हासपरिहारअणुवीइ भासणा कोहलोहभयपरिण्णा ॥ ३॥ एस मुसावायस्स अदिन्नदाणस्स होतिमा पंच । पहुसंदिट्ट पहू वा पढमोग्गह जाएँ अणुवीई ॥४॥ उग्गहणसील बिइया तत्थोग्गेण्हेज उग्गहं जहियं । तणडगलमल्लगाई अणुण्णवेज्जा तहिं तहियं ॥५॥ तच्चमि उग्गहं तू अणुण्णवे सारिउग्गहे जाउ। तावइय मेर काउंन कप्पई बाहिरा तस्स ॥६॥ भावण चउत्थ साहमियाण सामण्णमण्णपाणं तु । संघाडगमाईणं भुंजेज अणुण्णवियए उ ॥७॥ पंचमियं गंतूणं साहम्मियउग्गहं अणुण्णविया । ठाणाई चेएज्जा पंचेव अदिण्णदाणस्स ॥८॥ बंभवयभावणाओ णो अइमायापणीयमाहारे । दोच्च अविभूसणा ऊ विभूसवत्ती न उ हवेजा ॥९॥ तच्चा भावण इत्थीण इंदिया मणहरा ण णिज्झाए । सयणासणा विबित्ता इत्थिपसुविवजिया सेज्जा ॥ १०॥ एस चउत्था ण कहे इत्थीण कहं तु पंचमा एसा । सद्दा रूवा गंधा रसफासा पंचमी एए ॥११॥ रागद्दोसविवजण अपरिग्गहभावणाउ पंचेव । सबा पणवीसेया एयासु न वट्टियं जंत ॥१३ पड्विंशतिभिर्दशाकल्पव्यवहाराणामुद्देशन कालैः, क्रिया पूर्ववत् , तानेवोद्देशनकालान्-श्रुतोपचारान् दर्शयन्नाह सग्रहणिकारः दस उद्देसणकाला दसाण कप्पस्स होति छच्चेव । दस चेव ववहारस्स वहाँति सन्वेवि छवीसं ॥१॥ निगदसिद्धा। सप्तविंशतिप्रकारेऽनगारचारित्रे सति-साधुचारित्रे सति तद्विषयो वा प्रतिषिद्धादिना प्रकारेण योऽतिचारः कृत इति प्राग्वत्, सप्तविंशतिभेदान् प्रतिपादयन्नाह सङ्ग्रहणिकार: वयछक्कमिदियाणं च निग्गहो भावकरणसचं च । खमयाविरागयाविय मणमाईणं निरोहोय ॥१॥ कायाण छह जोगाण जुत्तया वेयणाऽहियासणया। तह मारणंतियऽहियासणा य एएऽणगारगुणा ॥२॥ गाथाद्वयम्, अस्य व्याख्या-प्रतषटुं-प्राणातिपातादिविरतिलक्षणं रात्रिभोजनविरतिपर्यवसानम्, इन्द्रियाणां च श्रोत्रादीनां निग्रहः-इष्टेतरेषु शब्दादिषु रागद्वेषाकरणमित्यर्थः, भाषसत्यं-भावलिङ्गम् अन्तःशुद्धिः, करणसत्यं च बाह्यं प्रत्युपेक्षणादिकरणसत्यं भण्यते, क्षमा क्रोधनिग्रहः, विरागता लोभनिग्रहः, मनोवाकायानामकुशलानामकरणं कुशलानामनिरोधश्च, कायानां-पृथिव्यादीनां षटुं सम्यगनुपालनविषयतयाऽनगारगुणा इति, संयमयोगयुक्तता, वेददाशीतादिलक्षणा तदभिसहनावा, तथा मारणान्तिकाऽभिसहना च-कल्याणमित्रबुध्या मारणान्तिकोपसर्गसहनमित्यर्थः एतेऽनगारगुणा इतिगाथाद्वयार्थः॥ अष्टाविंशतिविध आचार एवाऽऽचारप्रकल्पः,क्रिया पूर्ववत्, अष्टाविंशतिभेदान् दर्शयति सस्थपरिणा लोगो विजओ य सीओसणिज संमत्तं । आवंति (वविमोहो' उवहाणसुय महापरिपणा य॥३॥ पिंडेसंगसिजि रियो भासजाया य वरंथपाएसी । उग्गैहपडिमा सत्तेक्वयं भौवणविमुत्तीओ ॥२॥ मुग्धायमणुपौय भावणा तिविहमो जिसीहं तु । इय अठ्ठावीसविहो आयारपकप्पणामोऽयं ॥३॥ Hi-पृथिव्यादीनां षट्वं सम्यगमाला-कल्याणमित्रबुद्ध्या मारणाशाविंशतिभेदान् दर्शयति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260