Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
87
आवश्यक हारिभद्रीया
लोणंपि जाणतो, अणाभोइएण - तेण लोणं मग्गियं अचित्तंति काऊणं मी सचित्तं वा घेतून आगओ, पच्छा णायं तत्थेव छड्डेय, खंडे वा मग्गिए एयं खंडंति लोणं दिनं, तंपि तहिं चैव विगिंत्रियवं, ण देज ताहे तं अप्पणा विगिंचियवं, एवं आयसमुत्थं दुविहंपि । परसमुत्थं आभोगेण ताव सच्चित्तदेसमट्टिया लोणं वा कज्जनिमित्तेण दिष्णं, मग्गिएण अणाभोगेण खंडं मग्गियं लोणं देज तस्सेव दायचं, नेच्छेज ताहे पुच्छिज्जइ-कओ तुम्भेहिं आणियं ?, जत्थ साहइ तत्थ विगिंचिज्जइ, न साहेज न जाणामोत्ति वा भणेज्जा ताहे उवलक्खेयवं वण्णगंधरसफासेहिं, तत्थ आगरे परिहविज्जइ, नस्थि आग पंथे वा वति विगालो वा जाओ ताहे सुक्कगं महुरगं कप्परं मग्गिजइ, ण होज कप्परं ताहे वडपत्ते पिप्पलपत्ते
काऊ परिविज्जइ १ । आउकाए दुविहं गहणं आयाए णायं अणायं च, एवं परेणचि णायं अणायं च, आयाएं जाणंतरस विसकुंभो हणियधो विसफोडिया वा सिंचियवा विसं वा खइयं मुच्छाए वा पडिओ गिलाणो वा, एवमाइसु ( को )
१ लवणमपि जानन् । अनाभोगिकेन तेन लवणं मार्गितमचित्तमितिकृत्वा मिश्रं सचित्तं वा गृहीत्वाऽऽगतः, पश्चात् ज्ञातं तत्रैव त्यक्तव्यं, खण्डायां वा मार्गितायामेपा खण्डेति लवणं दत्तं, तदपि तत्रैव त्यक्तव्यं, न दद्यात्तदाऽऽत्मना त्यक्तव्यं, एतदात्मसमुत्थं द्विविधमपि । परसमुत्थमाभोगेन तावत् सचित्तदेशा मृत्तिका लवणं वा कार्याय दत्तं मार्गिते अनाभोगेन खण्डायां मार्गितायां लवणं दद्यात् तस्मायेव दातव्यं, नेच्छेत् तदा पृच्छयते - कुतस्त्वयाऽऽनीतं ?, यतः कथयनि तत्र त्यज्यते, न कथयेन जानाम इति वा भणेतदोपलक्षितव्यं वर्णगन्धरसस्पर्शः, तत्राकरे परिष्ठाप्यते नास्त्याकरः पथि वा वर्तन्ते विकालो वा जातस्तदा शुष्कं मधुरं कर्परं मागूयते न भवेत्कर्परं तदा वटपत्रे पिप्पलपत्रे वा कृत्वा परिष्ठाप्यते । अष्काये द्विविधं ग्रहणमात्मना ज्ञातमज्ञातं च एवं परेणापि ज्ञातमज्ञातं च आत्मना जानानस्य विपकुम्भो हन्तव्यो विपस्फोटिका वा सेक्तव्या चिरं वा खादितं मूर्च्छयापि वा पतितो ग्लानो वा, एवमादिपु ( कार्येपु.) पुधमचित्तं पच्छा मीसं अहुणाधोयं तंदुलोदाइ आउरे कज्जे सचित्तंपि, कए कज्जे सेसं तत्थेव परिठविज्जइ, न देज ताहे पुच्छि - कओ आणीयं ?, जइ साहेइ तत्थ परिठवेयवं आगरे, न साहेजा न वा जाणेजा पच्छा चण्णाईहिं उवलक्खे तत्थ परिवेइ, अणाभोगा कोंकणेसु पाणियं अंबिलं च एगत्थ वेतियाए अच्छइ, अविरइया मग्गिया भणइ - एत्तो गिहाहि, तेण अंबिलंति पाणियं गहियं, णाए तत्थेव छुभेज्जा, अह ण देइ ताहे आगरे, एवं अणाभोगा आयसमुत्थं, परसमुत्थं जाणंती अणुकंपाए देइ, ण एते भगवंतो पाणियस्स रसं जाणंति हरदोदगं दिजा, पडिणीययाए वा देजा, एयाणि से वयाणि भज्जतुत्ति, णाए तत्थेव साहरियव्वं, न देज्ज जओ आणियं तं ठाणं पुच्छिज्जइ, तत्थ नेऊं परिहविज्जइ, न जाणेजा वण्णाईहिं लक्खिज्जइ, ताहे णइपाणियं णईए विगिंचेज्जा एवं तलागपाणियं तलाए अगडवासिरमाइमु सहाणेमु विगिंचिज्जइ, जइ मुक्कं तडागपाणियं वडपत्तं पिप्पलपत्तं वा अड्डेऊण सणियं विगिंचइ, जह उज्जरा न जायंति, पत्ताणं
१ पूर्वमचित्तं पश्चान्मिश्रं अधुनाधौतं तन्दुलोदकादि आतुरे कार्य सचित्तमपि कृते कार्ये शेषं तत्रैव परिष्ठाप्यते, न दद्यात्तदा पृच्छयते - कुत आनीतं ?, यदि कथयेत्तत्र परिष्ठापयितव्यमाकरे, न कथयेन वा जानाति पश्चाद्वर्णादिभिरुपलक्ष्य तत्र परिष्ठापयति, अनाभोगात् कोङ्कणे पानीयमम्लं चैकत्र वेदिकायां तिष्ठतः, अविरतिका मार्गिता भणति अतो गृहाण, तेनाम्लमिति पानीयं गृहीतं, ज्ञाते तत्रैव क्षिपेत्, अथ न दद्यात्तदाऽऽकरे, एवमनाभोगादात्मसमुत्थं, परसमुत्थं जानानाऽनुकम्पया दद्यात्-नैते भगवन्तः पानीयस्य रसं जानन्ति ह्रदोदकं दद्यात् प्रत्यनीकतया वा दद्यात् एतान्यस्य व्रतानि भअन्विति, ज्ञाते तत्रैव संहर्तव्यं, न दद्याथत आनीतं तत्स्थानं पृच्छयते तत्र नीया परिष्ठाप्यते, न जानीयाद्वर्णादिभिर्लक्ष्यते तदा नदीपानीयं नयां त्यज्यते एवं तटाकपानीबं तटाके अवटवापीसरभादिषु स्वस्थानेषु त्यज्यते, यदि शुष्कं ताकपानीयं पटपत्रं पिप्पलपत्रं वाऽवष्टम्य शनैस्त्यज्यते यथा प्रवाहा न जायन्ते, पत्राणाअसई भायणस्स कण्णा जाव हेट्ठा सणियं उदयं अलियाविज्जइ ताहे विगिंचिज्जइ, अह कूओदयं ताहे जइ कूवतडा उला तत्थ सणियं निसिरइ, अणुल्लसिओ सुक्कतडा होजा उल्लगं च ठाणं नत्थि ताहे भाणं सिक्कएण जडिज्जइ, मूले दोरो बज्झइ, उसक्कावेउ पाणियं ईसिमसंपत्तं मूलदोरो उक्खिप्पर, ताहे पलोट्टइ, नत्थि कूवो दूरे वा तेणसावयभयं होज्जा ताहे सीयलए महुररुक्खस्स वा हेट्ठा सपडिग्गहं वोसिरइ, न होज पायं ता उल्लियं पुहविकायं मग्गित्ता तेण परिद्ववेइ, असइ सुकंपि उहोदरण उल्लेत्ता पच्छा परिहविज्जइ, निषाघाए चिक्खल्ले खड्डुं खणिऊण पत्तपणालेण विगिंचइ, सोहिं च करेंति, एसा विही, जं पडिनियत्ताए भाउकारण मीसेउं दिण्णं तं विगिंचेइ, जं संजयस्स पुवगहिए पाणिए आउकाओ अणाभोगेण दिष्णो जइ परिणओ भुंजइ, नवि परिणमइ जेण कालेण थंडिलं पावइ विगिंचियवं, जत्थ हरतणुया पडेज्जा तं कालं पडिच्छित्ता विगिंचिज्जइ २ | तेउक्काओ तहेव आयसमुत्थो आहोएण संजयस्स अगणिकाएण कजं जायं-अहिडको
१ मसति भाजनस्य कर्णां यावदधस्तात् (पश्चात् ) शनैरुदकं श्लिष्यन्ति तदा त्यज्यते, अथ कूपोदकं तदा यदि कूपतट आईस्तत्र शनैर्निसृज्यते, अमिच्यमानः शुष्कतटो भवेत् आईं च स्थानं नास्ति तदा भाजनं सिक्केन बध्यते, मूले दवरको वध्यते, उत्प्क्य पानीयमीपदसंप्राप्ते मूलदवरक उत्क्षिप्यते, तदा लोयते, नास्ति कूपो दूरे व स्तेनश्वापद्भयं भवेत् तदा शीतले मधुरवृक्षस्याधस्तात् सप्रतिग्रहं व्युत्सृज्यते, न भवेत्पात्रं तदाऽऽर्द्र पृथ्वीकार्य मार्गयित्वा तेन परिष्ठापयति, असति शुष्कमप्युष्णोदकेनार्द्धयित्वा पश्चात् परिष्ठाप्यते, निर्व्याघाते कर्दमे खड्डुं खनित्वा पत्रप्रणालिकया त्यज्यते, शुद्धिं च कुर्वन्ति, एप विधिः, यत् प्रत्यनीकतयाऽष्कायेन मिश्रयित्वा दत्तं तद्विविध्यते, यदि संयतेन पूर्व गृहीते पानीयेऽष्कायोऽना भोगेन दत्तो यदि परिणतो भुज्यते, न परिणमति येन कालेन स्थण्डिलं प्राप्यते त्यक्तव्यं यत्र हरतनुकाः पतेयुस्तं कालं प्रतीच्छय त्यज्यते । तेजस्कायस्तथैवात्मसमुत्थ आभोगेन संयतस्याहिकायेन कार्य जातं -अहिदष्टो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260