Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 119
________________ 110 आवश्यक हारिभद्रीया संतो अप्पाणमण्णे व असमाहीए जोएइ, कोहणोति सह कुद्धो अचंतकुद्धो भवइ, सो य परमप्पाणं च असमाहीए जोएइ, एवं क्रिया वक्तव्या, पिट्ठिमंसिएत्ति परंमुहस्स अवणं भणइ, अभिक्खभिक्खमोहारीति अभिक्खणमोहारिणीं भासं भासह जहा दासो तुमं चोरो यति जं वा संकियं तं निस्संकियं भणइ एवं चैवत्ति, अहिगरणकरोदीरण अहिगरणाई करेति अण्णेर्सि कलहेइति भणियं होति यन्त्रादीनि वा उदीरति उयसंताणि पुणो उदीरेति, अकालसम्शायकारी व कालियसुर्य उघाडापोरिसीए पढइ, पंतदेवया असमाहीए जोएइ, ससरक्खपाणिपाओ भवइ ससरक्खपाणिपाए सह सरक्खेण ससरक्खे अथंडिला थंडिल्लं संकमंतो न पमज्जइ थंडिल्लाओवि अथंडिलं कण्हभोमाइसु विभासा ससरक्खपाणिपाए ससरक्खेहिं होहिं भिक्खं गेण्हइ अहवा अणंतरहियाए पुढबीए निसीयणाइ करेंतो ससरक्खपाणिपाओ भवति, सई करेइ असंखडबोलं करेइ विगालेवि महया सद्देण उ वएइ वेरतियं वा गारत्थियं भासं भासइ, कलहकरेति अप्पणा कलहं करेइ १ रुण्यन् आत्मानमन्यांचासमाधिना योजयति ८, क्रोधन इति सकृत् क्षुद्रः अत्यन्तक्रुद्धो भवति, स च परमात्मानं चासमाधिना योजयति९, पृष्ठमांसाद इति पराङ्मुखस्यावर्णे भणति १०, अभीक्ष्णमभीक्ष्णमवधारक इति अभीक्ष्णमदधारिणीं भाषां भाषते यथा दासरएवं चोरो वेति यद्वा शङ्कितं तत् निःशङ्कितं भणति एवमे देति ११, अधिकरणकर उदीरकः अधिकरणानि करोति अन्येषां कलहयतीति भणितं भवति, यन्त्रादीनि वोदीरयति, उपशान्तानि पुनरुदीरयति १२-१३, अकालस्वाध्यायकारी च कालिकश्रुतं चोद्घाटपौरुष्यां पठति, प्रान्तदेवताऽसमाधिना योजयेत् १४, सरजस्कपाणिपादो भवति सरजस्कपाणिपादः सह रजसा सरजस्कः अस्थण्डिलात् स्थण्डिलं संक्रामन् न प्रमार्जयति स्थण्डिलादपि अस्थण्डिलं कृष्ण भूमादिषु विभाषा ससरजस्क पाणिपादः ससरजस्काभ्यां हस्ताभ्यां भिक्षां गृह्णाति श्रथवाऽन्तर्हितायां पृथ्वयां निपदनादि कुर्वन् ससरजस्कपाणिपादो भवति १५, शब्दं करोति को करोति निकालेऽपि महताशब्देनैव पति वैरा वा गाईस्यभाषां भाषते १६, कलहकर इति भत्मना कलहं करोति तं करेइ जेण कलहो भवइ, झंझकारी य जेण २ गणस्स भेओ भवइ सडो वा गणो झंझविओ अच्छइ तारिसं भासइ करेइ या, सूरप्पमाणभोइति सूर एवं पमाणं तरस उदियमेते आरद्धो जाव न अत्थमेइ ताव भुंजइ सञ्झायमाई पण करेति, पडिचोइओ रूस, अजीरगाई य असमाहि उप्पज्जइ, एसणाऽसमिति अणेसणं न परिहरइ पडिचोड़ओ साहूि समं भंड, अपरिहरतो य कायाणमुवरोहे वट्टर, बहंतो अप्पाणं असमाहीए जोएइति गाथात्रयसमासार्थः ॥ विस्तरस्तु दशाख्याद् ग्रन्थान्तरादवसेय इति, एकवीसाए सयलेहिं बावीसाए परीसहेहिं तेबीसाए सूयगडज्झयणेहिं चउबीसाए देवेहिं पंचवीसाए भाषणाहिं छब्बीसाए दसाकप्पववहाराणं उद्देसणकालेहिं सत्तावीसविहे अणगारचरिते अट्ठावीसविहे आयारकप्पे एगूणतीसार पावसुयपसंहिं तीसाए मोहणियठाणेहिं एगतीसाइ सिद्धाइगुणेहिं बत्तीसाएं जोगसंग हेहिं ( सूत्र ) " एकविंशतिभिः शब क्रिया प्राग्वत् तत्र शवलं चित्रमाख्यायते शलचारित्रनिमित्तत्वात् करकर्मकरणादयः क्रियाविशेषाः शवला भण्यन्ते, तथा चोतं - अवराहंमि पयणुए जेण र मूर्ख न बच्चई साहू । सबलेंति तं चरितं सम्हा सवलत्तणं वेति ॥ १ ॥ तानि चैकविंशतिशबलस्थानानि दर्शयन्नाह - 1 य १ तत्करोति येन कलहो भवति १७, झल्झकारी च येन येन गणस्य भेदो भवति सर्वो वा गणो झल्झतो वर्त्तते तादृशं भाषते करोति वा १८, सूर्यप्रमाणभो. जीति सूर्य एव प्रमाणं तस्योदय मात्रादारब्धः यावत् नास्तमयति तावत् भुनक्ति स्वाध्यायादि न करोति, प्रतिचोदितो रुष्यति, अजीर्णत्वादि चासमाधिरुपद्यते १९, मिनेन परिहरति प्रतियोदितः साधुभिः समं कति अपरिहरं कायानाचे व वर्तमान समाधिना योजयति २०संजय मे सेवते। राई च माणे आहामंच भुते ॥ १॥ तत्तो की मि सबले ऊ पञ्चक्खियऽभिक्खभुं य ॥ २ ॥ छम्मासभंतरभ गणागणं संकर्म करेंते 'ये । मासभंतर तिष्णि य दगलेवा ऊ करेमणो ॥ ३ ॥ मासभंतरओ वा माइठाणाई तिमि करेमाणे । पाणावायउहिं कुर्वते मुखं वयंते ये ॥ ४ ॥ गिव्हते व अदिष्णं उट्टि तह अणंतरहियाए । पुत्रवीय ठाणसेजं निसीहिर्य वावि चेतेइ ॥ ५ ॥ एवं ससणिढाए ससरक्खाचित्तमंतसिललेलुं । कोलावासपट्टा कोल घुणा तेसि आवासो ॥ ६ ॥ संडसपाणसबीओ साव उ संतान भत्रे सहियं । ठाणाइ चेयमाणो सबले आउट्टिभए उ ॥ ७ ॥ भट्टि मूलकंदे पुष्फे य फले य बीयहरिए । भुंजंते सयलेए तहेव संवच्छरस्संतो ॥ ८ ॥ देखें दुगले कुं तह माझ्हाण दस य वैरिसन्तो । आउट्टिय सीउद्गं वग्वारियहत्थमत्ते य ॥ ९ ॥ दशीए भायणेण व दीयतं भत्तपाण घेत्तृणं । भुंजद्द सबलो एसो इगवीसो होइ नौयो ॥ १० ॥ आसां व्याख्या - हत्थकम्मं सयं करेंति परेण वा करेंते सबले १, मेहुणं च दिबाइ ३ अइकमाइसु तिसु सालंबणे यसेवंते सबले २ राई च भुजमाणेति एत्थ चडभंगो दिया गेण्हइ दिया भुंजइ । [४] अतिकमाइ ४ सबले, साबणे - • राधे प्रतनुके येन तु न मूलं व्रजति साधुः । शबलयति तत् चारित्रं तस्मात् शबलत्वं बुवते ॥ १ ॥ तद्यथा तु हस्तकर्म कुर्वति मैथुनं च सेवमाने । रात्री च भुञ्जने आधाकर्म च भुञ्जने ॥ १ ॥ ततश्च राजपिण्डं क्रीतं प्रामित्यं अभिहृतमाच्छेद्यम् । भुञ्जने शबलस्तु प्रत्याख्यायाभीक्ष्णं भुनक्ति च ॥ २ ॥ षण्मास्यभ्यन्तरतो गणगणं संक्रमं कुर्वश्च । मासाभ्यन्तरे श्रींश्च दकलेपांस्तु कुर्वन् ॥ ३॥ मासाभ्यन्तरतो वा मातृस्थानानि श्रीणि कुर्वन् । प्राणातिपातमा कुट्टा कुर्वन् मृषा वदंश्व ॥ ४ ॥ गृद्धति चादतं आकुट्टया तथाऽनन्तर्हितायां । पृथ्व्यां स्थानं शय्यां नैवैधिकीं वाऽपि करोति ॥ ५ ॥ एवं सस्निग्धायां सरजस्कचित्तवच्छिलाले लुनि । कोलावासप्रतिष्ठा कोला घुणास्तेषामावासः ॥ ६ ॥ साण्डसप्राणसबीजो यावत् ससंतानको भवेत् तत्र । स्थानादि कुर्वन् शवल भाकुट्टयैव ॥ ७ ॥ आकुहुया मूलकन्दान पुष्पाणि च फलानि च बीजहरितानि च । भुञ्जनः शवल एप तथैव संवत्सरस्यान्तः ||८|| देश दकलेपान् कुर्वन् तथा दश मातृस्थानानि च वर्षान्तः । आकु शीतोदकं प्रलम्बिते ( अल्पवृष्टी ) हस्तमात्रेण च ॥ ९ ॥ दर्या भाजनेन वा ( उदकार्येण ) दीयमानं भक्तपानं गृहीत्वा । भुनक्ति शुक्ल एवं एकविंशतितमो भवति ज्ञातव्यः ॥ १० ॥ हस्तकर्म स्वयं करोति परेण वा कारयति शबलो मैथुनं च दिव्यादि अतिक्रमादिभिस्त्रिभिः सालम्बनन सेवमानः शबलः, रात्रौ च भुञ्जाने, अत्र चतुर्भङ्गी - दिवा गृह्णाति दिवा भुङ्क्ते ४ अतिक्रमादिषु शबल: लालम्बने Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260