Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
99 आवश्यकहारिभद्रीया
पहाणाई दोसा उ होति तस्थेव काउसगंमि । भागम्मुवस्सयं गुरुसगासे विहीएँ मस्सग्गो ॥ ५९॥ इमीए वक्खाणं-कोइ भणेजा-तत्थेव किमिति काउस्सग्गो न कीरइ?, भण्णंति-उहाणाई दोसा हवंति, तओ आगम्म चेइहरं गच्छंति, चेइयाई वंदित्ता संतिनिमित्तं अजियसंतित्थयं पढंति, तिण्णि वा थुइओ परिहायमाणाओ कहिजति, तओ आगंतु आयरियसगासे अविहिपारिठावणियाए काउस्सग्गो कीरइ, एतावान् वृद्धसम्प्रदायः, आयरणा पुण ओमच्छगरयहरणेण गमणागमणं किर आलोइजइ, तओ जाव इरिया पडिक्कमिजइ तओ चेइयाई वंदित्तेत्यादि सिवे विही, असिवे न कीरइ, जो पडिस्सए अच्छइ सो उच्चारपासवणखेलमत्तगे विगिंचइ वसहिं पमजइत्ति काउस्सग्गदारं गयं, इयाणि खमणासज्झायस्स दारा भण्णंति
खमणे य असज्झाए राइणिय महाणिणाय निवगा वा। सेसेसु नस्थि खमणं नेव असमाइयं होई॥६॥ व्याख्या-क्षपणं अस्वाध्यायश्च जइ 'राइणिओ'त्ति आयरिओत्ति 'महाणिणाओ'त्ति महाजणणाओ नियगा वा
मस्या व्याण्यानं-कश्चिद् भणेत्-तत्रैव किमिति कायोत्सगों न क्रियते', भण्यते-उत्थामादयो दोषा भवन्ति, तत आगम्य चैत्यगृहं गच्छन्ति, चैत्यानि वन्दित्वा शान्तिनिमित्तमजितशान्तिस्तवं पठन्ति, तिस्रो वा स्तुतीः परिहीयमानाः कथयन्ति, तत आगत्याचार्यसकाशेऽविधिपरिष्ठापनिक्यै कायोत्सर्गः क्रियते, आचरणा पुनसन्मस्तकरजोहरणेन गमनागमनं किलाकोच्यते, ततो यावदीयों प्रतिक्रम्यते ततश्चैत्यानि वन्दित्वेत्यादि शिवे विधिः, अशिवे न क्रियते, यः प्रनिश्रये तिष्ठति स उच्चारप्रश्रवणश्लेष्ममात्रकाणि शोधयति वसतिं प्रमार्जयति इति कायोत्सर्गद्वारं गतं, इदानी क्षपणास्वाध्याययोद्वारे भण्येते-यदि रातिक इति आचार्य इति महानिनाद इति महाजनज्ञातो निजका वा. सण्णायगा वा से अस्थि, तेसिं अधितित्ति कीरइ, 'सेसेसु नत्थि खमणं' सेसेसु साहुसुन कीरइ खमणं, णेव असज्झाइयं होइ, सज्झाओवि कीरइत्ति भणिय, एवं ताव सिवे, असिवे खमणं नस्थि जोगवुड्डी कीरइ, काउस्सग्गो अविहिविगिंचणियाए ण कीरइ, पडिस्सए मुहुत्तयं संचिक्खाविजइ जाव उवउत्तो, तत्थ अहाजायं न कीरइ, तत्थ जेण संथारएण णीणिओ सो विकरणो कीरइ, जइ न करेंति असमाचारी पवडइ, अहिगरणं आणेज वा देवया पंता तम्हा विकरणो कायवो, खमणासज्झाइगदारा गया, अवलोयणेत्ति दारं
भवरजयस्स तसो सुत्तस्थविसारएहि थिरएहिं । अवलोयण कायदा सुहासुहगइनिमित्तही ॥६॥
जं दिसि विकडियं खलु सरीरयं भक्खुयं तु संविक्खे । तं दिसि सिवं वयंती सुत्तस्थ विसारया धीरा ॥ २ ॥ एएसिं वक्खाणं-'अवरुज्ज (रज) यस्स'त्ति बिइयदिणंमि अवलोयणं च कायचं, सुहासुहजाणणत्थं गइजाणणत्थं च, तं पुण कस्स घेप्प-आयरियस्स महिड्डियस्स भत्तपच्चक्खाइयस्स अण्णो वा जो महातवस्सी, जं दिसं तं सरीरं कडियं तं
सज्ञातीया वा तस्य सन्ति, तेपामतिरिति क्रियते, 'शेषेषु नास्ति क्षपण' शेपेसु साधुषुन क्रियते क्षपणं, नैवास्वाध्यायिक भवति, स्वाध्यायोऽपि क्रियते इति भणितं, एवं तावत् शिवे, अशिषे क्षपणं नास्ति योगवृद्धिः क्रियते, कायोत्सर्गोऽविधिपारिष्ठापनिक्य न क्रियते, प्रतिश्रये मुहूर्त प्रतीक्ष्यते यावदुपयुक्तः, नत्र यथाजातं न क्रियते, तत्र येन संस्तारकेण निष्काशितः सोऽविकरायः क्रियते, यदि म कुर्वन्ति भसामाचारी प्रवर्धते, अधिकरणमानयेद्वा देवता प्रान्ता, तस्माद्विकरणः कर्तव्यः, क्षपणास्वाध्यायद्वारे गते, अवलोकनमिति द्वारं, एतयोयाख्यान-द्वितीयदिनेऽवलोकनं च कर्त्तव्यं शुभाशुभज्ञानार्थ गतिज्ञानार्थ च, तत् पुनः कस्य गृह्यते !, भाचार्यस्य महर्धिकस्य प्रत्याख्यातभक्तस्य भन्यो वा यो महातपस्वी, यस्यो दिशि तरछरीरकं कृष्टं
भेषखं सुहविहारं च वदंति, अह तत्थेव संविक्खियं अक्खुयं ताहे तंमि देसे सिवं सुभिक्खं सुहविहारं च भवइ, जइदिवसे अच्छइ तइव रिसाणि सुभिक्ख, एयं सुहासुह, इयाणि ववहारओ गई भणामि
एस्थ य थलकरणे विमाणिो जोइसिमो वाणमंतर समंमि । गड्ढाए भवणवासी एस गई से समासेण ॥ ३॥ निगदसिद्धैव, व्याख्यातं द्वारगाथाद्वयं, साम्प्रतं तस्मिन्नेव द्वारगाथाद्वितये यो विधिरुक्तः स सर्वः क्व कर्तव्यः क्व वा न कतव्य इति प्रतिपादयन्नाह
एसा उ विही सबा कायद्या सिमि जो जहि वसइ । असिवे खमण विवड्डी काउस्सग्गं च वजेजा ॥६॥ व्याख्या-'एसे'ति अणंतरवक्खायविही मेरा सीमा आयरणा इति एगठा, 'कायचा' करेयवा तुशब्दोऽवधारणे ववहियसंबंधओ काययो एवं, कमि ? 'सिमि'त्ति प्रान्तदेवताकृतोपसर्गवर्जिते काले 'जो' साहू 'जहिं खेत्ते वसइ, असिवे कहं ? असिवे खमणं विवजइ, किं पुण ?, जोगविवड्डी कीरइ, 'काउस्सग्गं च वजेजा' काउस्सग्गो य न कीरइ ।। साम्प्रतमुक्तार्थोपसंहारार्थ गाथामाह
एसो दिसाविभागो नायवो दुविहदाहरणं च । वोसिरणं भवलोयण सुहासुहगई विसेसो य ॥ १५॥ 1 तस्यां दिशि सुभिक्षं सुखविहारा वदन्ति, यदि तत्रैव तत् कृष्टं अक्षुण्णं तदातसिन् देशे शिवं सुभिक्षं सुख विहारश्च भवति, यतिदिवसान् तिष्ठति ततिवर्षाणि सुभिक्षं, एतत् शुभाशुभं, इदानी व्यवहारतो गति भणामि-अनन्तरो व्याख्यातविधिः मर्यादा सीमा आचरणेत्येकार्थाः, कर्तव्या, व्यवहितः संबन्धः कर्तव्य एवं, कस्मिन् ?,-यः साधुयंत्र क्षेत्रे वसति, अशिवे कथं ?-शिवे क्षपणं विवर्यते, किंपुनः, योगविवृद्धिः क्रियते, 'कायोत्सर्ग च वर्जयेत्' कायो
सर्गश्च न क्रियते । Jain Education International For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260