Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
आवश्यक हारिभद्रीया
106
दो एरिसच्चि बहिया गामाइयाण णवरं तु । उक्कुडलगंडसाई डंडाइतिउष ठाइत्ता ॥ ८ ॥ तचाएवि एवं णवरं ठाणं तु तस्स गोदोही । वीरासणमहवावी ठाइज व अंबखुज्जो वा ॥ ९ ॥ एमेव अहोराई छ भसं अपाणयं णवरं । गामणयराण बहिया वग्घारियपाणिए ठाणं ॥ १० ॥ एमेव एगराई अट्ठमभत्तेण ठाण बाहिरओ । ईसीपव्भारगए अणिमिसनयणेगदिट्ठीए ॥ ३ ॥ साहद्दु दोवि पाए वग्घारियपाणि ठायई ठाणं । वाघारि लंबियभुओ सेस दसासुं जहा भणियं ॥४॥ त्रयोदशभिः क्रियास्थानैः प्रतिषिद्धकरणादिना प्रकारेण हेतुभूतैर्योऽतिचारः कृत इति, क्रिया पूर्ववत् करणं क्रिया, कर्मबन्धनिबन्धना चेष्टेत्यर्थः, तस्याः स्थानानि - भेदाः पर्याया अर्थायानर्थायेत्यादयः क्रियास्थानानि तानि पुनत्रयोदश भवन्तीति, आह च सङ्ग्रहणिकारः
अहो है। हिंसा केन्हा विट्टी में मोदि प । अथमाणमेसे" मार्ग छोहे "रिपार्वेहिया ॥ १ ॥
व्याख्या - अर्थाय क्रिया, अनर्थाय क्रिया, हिंसायै क्रिया, अकस्मात् क्रिया, 'दिट्ठिय' सि दृष्टिविपर्यासक्रिया च सूचनात्सूत्रमितिकृत्वा, मृषाक्रियाऽदत्तादानक्रिया च, अध्यात्मक्रिया, मानक्रिया, मित्रदोषक्रिया, मायाक्रिया, लोभक्रिया
१] द्वितीयाsपश्येव बहिर्मामादीनां परं तु । उत्कुटुकासनो वक्रकाष्ठशायी वा दण्डायतिको वा स्थित्वा ॥ ८ ॥ तृतीयस्यामप्येवं परं स्थानं तु तत्र गोदोहिका । वीरासनमथवाऽपि तिष्ठेद्वाऽऽम्रकुब्जो वा ॥ ९ ॥ एवमेवाहोरात्रिकी पष्ठं भक्तमपानकं परम् । प्रामनगरयोर्बहिस्तात् प्रलम्बभुजस्तिष्ठति स्थानम् ॥ १० ॥ एवमेवैकरात्रिकी अष्टमभकेन स्थानं बहिः । ईषत्प्राग्भारगतोऽनिमिषनयन एकदृष्टिकः ॥ ११ ॥ संहत्य द्वावपि पादो प्रलम्बितभुज स्तिष्ठति स्थानम् । 'वाघारि' लम्बितभुजः शेषं दशासु यथा भणितम् ॥ १२ ॥
ईर्यापथक्रिया, अयमासां भावार्थ:- तस्थावर भूएहिं जो दंडं निसिरई हु कजंमि । आय परस्स व अट्ठा अट्ठादंडं त बेंति ॥ १ ॥ जो पुण सरडाईयं थावर कार्यं च वणलयाईयं । मारेत्तुं छिंदिऊण व छड्डे एसो अणट्ठाए ॥ २ ॥ अहिमाइ वेरियस्स व हिंसिंसु हिंसइब हिंसिहिई । जो दंड आरम्भइ हिंसादंडो भवे एसो ॥ ३ ॥ अन्नट्ठाए निसिरइ कडाइ अन्नमाहणे जो उ । जो व नियंतो सस्तं छिंदिज्जा सालिमाई य ॥ ४ ॥ एस अकम्हादंडो दिद्विविवज्जासओ इमो होइ । जो मित्तममित्तंती कार्ड घाएइ अहवावि ॥ ५ ॥ गामाईघासु व अतेण तेणंति वावि घाएजा । दिट्ठिविवज्जा से सो किरि
ठाणं तु पंचमयं ॥ ६ ॥ आयट्ठा णायगाइण वावि अट्ठाऍ जो मुर्स वयइ । सो मोसपचईओ दंडो छट्ठो हवइ एसो ॥ ७ ॥ एमेव आयणायगअट्ठा जो गेण्हइ अदिन्नं तु । एसो अदिनवत्ती अज्झत्थीओ इमो होइ ॥ ८ ॥ नवि कोवि किंचि भाई तहविहु हियरण दुम्मणो किंपि । तस्सऽज्झत्थी संसइ चउरो ठाणा इमे तस्स ॥ ९ ॥ कोहो माणो माया
१ श्रसस्थावर भूतेषु यो निसृजति कार्ये । आत्मनः परस्य वाऽर्थाय अर्थदण्डं तं बुवते ॥ १ ॥ यः पुनः सरटादिकं स्थावरकायं च वनलतादिकम् । मारा यित्वा छिरवा वा त्यजति एषोऽनर्थाय ॥ २ ॥ अशा देवैरिणो वा अहिंसीत् हिनस्ति वा हिंसिष्यति । यो दण्डमारभते हिंसादण्डो भवेदेषः ॥ ३ ॥ अन्यार्थाय निसृजति कण्डादि अन्य माहन्ति यस्तु । यो वा गच्छन् शस्यं छिन्धात् शाल्यादींश्व ॥ ४ ॥ एषोऽकस्माइण्डो दृष्टिविपर्यासतोऽयं भवति । यो मिश्रममिप्रसितिकृत्वा घातयत्यथवाऽपि ॥ ५ ॥ प्रामादिधातेषु वा अस्तेनं स्तेनमिति वाऽपि घातयेत् । दृष्टिविपर्यासात् स क्रियास्थानं तु पञ्चमम् ॥ ६ ॥ आत्मा ज्ञातीयादीनां वाध्यर्थाय यो मृषा वदति । स मृषाप्रत्ययिको दण्डो भवत्येषः षष्ठः ॥ ७ ॥ एवमेवात्मज्ञातीयार्थ यो गृह्णात्यदत्तं तु । एषोऽदत्तमत्व योऽध्यात्मस्थोऽय भवति ॥ ८ ॥ नैव कोऽपि किचिणति तथापि हृदये दुर्मना किमपि । तस्याध्यात्मस्थः शंसति चत्वारि स्थानानीमानि तस्य ॥ ९ ॥ क्रोधो मानो माय
लोहो अज्झत्थरिय एवेसो । जो पुण जाइमयाई अट्ठविहेणं तु माणेणं ॥ १० ॥ मत्तो हीलेइ परं खिंसइ परिभवइ माणवत्तेसा । मायपिइनायगाईण जो पुण अप्पेवि अवराहे ॥ ११ ॥ तिबं दंडं करेइ डहणंकणबंधतालणाईयं । तं मित्तदोसती किरियाठाणं हवइ दसमं ॥ १२ ॥ एक्कारसमं माया अण्णं हिययंमि अण्ण वायाए । अण्णं आयरई या सकमुणा गूढसामत्थो ॥ १३ ॥ मायावती एसा तत्तो पुण लोहवत्तिया इणमो । सावज्जारंभपरिग्गहेसु सत्तो महंतेसु ॥ १४ ॥ तह इत्थी कामेसुं गिद्धो अप्पाणयं च रक्खंतो । अण्णेसिं सत्ताणं वहबंधणमारणं कुणइ ॥ १५ ॥ एसो उ लोहवित्ती इरियावहियं अओ पवक्खामि । इह खलु अणगारस्सा समिईगुत्तीसुगुत्तस्स ॥ १६ ॥ सययं तु अप्पमत्तस्स भगवओ जाव चक्खुप पि । निवयइ ता सुहुमा विहु इरियावहिया किरिय एसा ॥ १७ ॥
areef भूयगामेहिं पन्नरसहिं परमाहंमिएहिं सोलसहिं गाहासोलसएहिं सत्तरसविहे संजमे अट्ठारसविहे अभे एगूणवीसाए णायज्झयणेहिं वीसाए असमाहिठाणेहि ॥
१ लोभोऽध्यात्मक्रिय एवैषः । यः पुनर्जातिमदादिनाऽष्टविधेन तु मानेन ॥ १० ॥ मतो हीलयति परं निन्दति परिभवति मानप्रत्ययिकी एषा । मातापितृज्ञातीयानां यः पुनरल्पेऽप्यपराधे ॥ ११ ॥ तीव्रं करोति दण्डं दहनानबन्धताडनादिकम् । तत् मित्रद्वेषप्रत्ययिकं क्रियास्थानं भवति दशमम् ॥ १२ ॥ एकादशमं माया अन्यत् हृदये अन्यद्वाचि । अन्यदाचरति स कर्मणा गूढसामर्थ्यः ॥ १३ ॥ मायाप्रत्ययिक्येषा ततः पुनर्लोभप्रस्यविक्येषा । सावधारम्भपरिग्रहेषु सको महत्सु ॥ १४ ॥ तथा श्रीकामेषु गृद्ध आत्मानं च रक्षन् । अन्येषां सश्वानां वधमारणाङ्कनबन्धनानि करोति ॥ १५ ॥ एष तु लोभ प्रत्यधिक ईर्ष्यापथिकमत: प्रवक्ष्यामि । इह खल्वनगारस्य समितिगुप्तिसुगुप्तस्य ॥ १६ ॥ सततं स्वप्रमत्तस्य भगवतो यावचक्षुःपक्ष्मापि । निपतति तावत् सूक्ष्मा ईर्यापथिकी क्रियेषा ॥ १७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260