Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
78 आवश्यकहारिभद्रीया यजोगनिरोहो सेलेसीभावणामेइ ॥ ६ ॥ सेलेसो किर मेरू सेलेसो होइ जा तहाऽचलया। होउं च असेलेसो सेलेसीहोइ थिरयाए ॥ ७॥ अहवा सेलुब इसी सेलेसी होइ सो उ थिरयाए । सेव अलेसीहोई सेलेसीहोअलोवाओ ॥८॥ सीलं व समाहाणं निच्छयओ सबसंवरो सो य । तस्सेसो सीलेसो सीलेसी होइ तयवत्था ॥९॥ हस्सक्खराइ मज्झेण जेण कालेण पंच भण्णंति । अच्छड सेलेसिगओं तत्तियमेतं तओ कालं ॥१०॥ तणुरोहारंभाओ झायइ सुहमकिरियाणियहि सो । वोच्छिन्न किरियमप्पडिवाई सेलेसिकालंमि ॥ ११ ॥ तयसंखेजगुणाए गुणसेढीऍ रइयं पुरा कर्म । समए २
॥ १२॥ सबं खवेइतं पुण निल्लेवं किंचि दुचरिमे समए। किंचिच्च होति चरमे सेलेसीए तयं वोच्छ॥ १३॥ मणुयगइजाइतसबादरं च पज्जत्तसुभगमाएजं । अन्नयरवेयणिज नराउमुच्चं जसो नामं ॥१४॥ संभवओ जिणणाम नराणुपुषी य चरिमसमयंमि । सेसा जिणसंताओ दुचरिमसमयंमि निट्ठति ॥ १५॥ ओरालियाहिं
पः शैलभिवति स एव स्थिरता । सेवालेश्याम कालेन पल भण्यन्ते । तिष्ठति शैलेशीगतस्तावन्मान राकम । समये २ रुपयन् क्रमशः
कृतयोगनिरोधः शैलेशीमाधनामेति ॥६॥ शैलेशः किल मेहः शैलेशी भवति या तथाऽचलता। भूरवा चाशैलेशः शैलेशीभवति स्थिरतया ॥७॥ अथवा शैल इवर्षिः शैलर्षीभवति स एव स्थिरतश । सैवालेश्यीभवति सैलेशीभवत्यलोपात् ॥८॥ शीलं वा समाधानं निश्चयतः सर्वसंवरः स च । तस्येशा शीलेशः शैलेशीभवति तदवस्थः ॥९॥स्वाक्षराणि मध्येन येन कालेन पञ्च भण्यन्ते । तिष्ठति शैलेशीगतस्तावन्मानं ततः कालम् ॥१०॥ तनुरोधारम्भात् ध्यायति सूक्ष्मक्रियाऽनिवृत्ति सः । ब्युच्छिन्नक्रियमप्रतिपाति शैलेशीकाले॥११॥ तदसंख्यगुणया गुणश्रेण्या रचितं पुरा कर्म । समये २ क्षपयन् क्रमशः शैलेशीकालेन ॥ १२॥ सवै क्षपयति तत् पुननिर्लेपं किञ्चिद्विचरमे समये। किचिच्च भवति घरमे शैलेझ्यास्तद्वक्ष्ये ॥ १३॥ मनुजगतिजाती संबादरंग पर्याप्तसुभगादेयं च । अन्यतरवेदनीयं नरायुरुच्चैर्गोत्रं यशोनाम ॥10॥संभवतो जिननाम नरानुपूर्वी च चरमसमये । शेषा जिनसत्काः द्विचरमसमये लिस्तिहन्ति ॥ १५॥ मौदारिकाभिः सबाहिं चयइ विप्पजहणाहिं जं भणियं । निस्सेस तहा न जहा देसच्चारण सो पुर्व ॥ १६ ॥ तस्सोदइयाभावा भवत्तं च विणियत्तए समयं । सम्मत्तणाणदंसणसुहसिद्धत्ताणि मोत्तूणं ॥ १७ ॥ उजुसेटिं पडिवन्नो समयपएसंतरं अफुसमाणो। एगसमएण सिज्झइ अह सागारोवउत्तो सो॥ १८॥ अलमतिप्रसङ्गेनेति गाथार्थः॥ ७६ ॥ उक्त क्रमद्वारम् , इदानीं ध्यातव्यद्वारं विवृण्वन्नाह
सम्पायडिइभंगाइपजपाणं जमेगवरथुमि । नाणामयाणुसरणं पुछगयसुयाणुसारेणं ॥ ७॥ व्याख्या-'उत्पादस्थितिभङ्गादिपर्यायाणाम्' उत्पादादयः प्रतीताः, आदिशब्दान्मूर्तामूर्तग्रहः, अमीषां पर्यायाणां यदेकस्मिन् द्रव्ये-अण्वात्मादौ, किं ? नानानयैः-द्रव्यास्तिकादिभिरनुस्मरण-चिन्तनं, कथं ?-पूर्वगतश्रुतानुसारेण पूर्वविदा, मरुदेण्यादीनां त्वन्यथा ॥ तत्किमित्याह
सबियारमत्यवंजणजोगतरको तयं परमसुकं । होह पुहुत्तवितकं सवियारमरागभावस्स ॥ ७॥ व्याख्या-'सविचार' सह विचारेण वर्तत इति २, विचारः-अर्थव्यञ्जनयोगसङ्क्रम इति, आह च-'अर्थव्यञ्जनयोगान्तरतः-अर्थ:-द्रव्यं व्यञ्जनं-शब्द: योग:-मनःप्रभृति एतदन्तरतः-एतावद्भेदेन सविचारम् , अर्थाव्यञ्जनं सङ्का
मतीति विभाषा, 'तकम् एतत् 'प्रथमं शुकुम् आद्यशक्तं भवति, किंनामेत्यत आह-पृथक्त्ववितर्क सविचारं पृथक्त्वेन19.सर्वाभिस्स्यजति विमनहणाभिः याणितम्। निःशेषत्यागेन तथा न यथा देशयागेनस पूर्वम् ॥१६॥ तस्यौदयिकाभावात् भव्यत्वं च विनिवर्तते समकम् ।
सम्पत्त्वज्ञानदर्शनसिद्धत्वानि मुक्रवा ॥ ॥ श्रेणि प्रतिपत्रः समयप्रदेशान्तरमस्पृशन् । एकसमयेन सिध्यति भथ सागारोपयुक्तः सः ॥ १८॥ भेदेन विस्तीर्णभावेनान्ये वितर्क:-श्रुतं यस्मिन् तत्तथा, कस्येदं भवतीत्यत आह-'अरागभावस्य' रागपरिणामरहितखेति गाथार्थः ॥७॥
जं पुण सुणिप्पकपं निवायसरणप्पईवमिव चितं । सप्पायठिइभंगाइपाणमेगंमि पजाए ॥ ९॥ व्याख्या-यत्पुनः 'सुनिष्प्रकम्प विक्षेपरहितं "निवातशरणप्रदीप इव' निर्गतवातगृहकदेशस्थदीप इव 'चित्तम् अन्त:करणं, क-उत्पादस्थितिभङ्गादीनामेकस्मिन् पोये ॥७९॥ ततः किमत आह
अवियारमत्यवंजणजोगंतरभो तयं वितियसुकं । पुछगयसुवालंबणमेगत्तवितामवियारं ॥८॥ व्यख्या-अविचारम्-असम, कुतः १-अर्थव्यञ्जनयोगान्तरतः इति पूर्ववत्, तमेवंविधं द्वितीयं शुक्ल भवति, किमभिधानमित्यत आह-'एकत्ववितर्कमविचारम्' एकत्वेन-अभेदेन वितर्क:-व्यञ्जनरूपोऽर्थरूपो वा यस्य तत्तथा, इदमपि च पूर्वगतश्रुतानुसारेणैव भवति, अविचारादि पूर्ववदिति गाथार्थः ॥ ८॥
निशाणगमणकाले केवलिणो दरनिरुद्धजोगस्स । सुहुमकिरियाऽनियहि तइयं तणुकायकिरियस्स ॥४॥ व्याख्या-'निर्वाणगमनकाले' मोक्षगमनप्रत्यासन्नसमये केवलिन' सर्वज्ञस्य मनोवाग्योगद्वये निरुद्धे सति अर्द्धनिरुद्धकाययोगस्य, किं ?-'सूक्ष्मक्रियाऽनिवर्ति' सूक्ष्मा क्रिया यस्य तत्तथा सूक्ष्मक्रियं च तदनिवर्ति चेति नाम, निवर्तितुं शीलमस्येति निवर्ति प्रवर्द्धमानतरपरिणामात् न निवर्ति अनिवर्ति तृतीयं, ध्यानमिति गम्यते, 'तनुकायक्रियस्येति तन्वी उच्छासनिःश्वासादिलक्षणा कायक्रिया यस्य स तथाविधस्तस्येति गाथार्थः ॥ ८१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260