Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
आवश्यकहारिभद्रीया
४० अत्यन्तगहनेषु 'न समुह्यते' न सम्मोहमुपगच्छति, 'भावेषु' पदार्थेषु न देवमायामु अनेकरूपास्वित्यसम्मोहलिङ्गमिति गाधाक्षराथः॥९॥
देहविवित्तं पेच्छइ अप्पाणं तह य सबसंजोगे । देहोवहिवोसगं निस्संगो सबहा कुणइ ॥ १२ ॥ व्याख्या-देहविविक्तं पश्यत्यात्मानं तथा च सर्वसंयोगानिति विवेकलिङ्गं, देहोपधिव्युत्सर्ग निःसङ्गः सर्वथा करोति
मिति गाथाधेः॥ ९२ ॥ गतं लिङ्गद्वारं, साम्प्रतं फलद्वारमुच्यते, इह च लाघवाथे प्रथमोपन्यस्तं धर्मफलम भिधाय शुक्लध्यानफलमाह, धर्मफलानामेव शुद्धतराणामाद्यशुक्लद्वयफलत्वाद्, अत आह
होति सुहासत्र संवरविणिजरामरसुहाई विउलाई । माणवरस्स फलाई सुहाणुबंधीणि धम्मस्स ॥ १३ ॥ व्याख्या-भवन्ति 'शुभाश्रवसंवरविनिर्जरामरसुखानि'शुभाश्रवः-पुण्याश्रवः संवरः-अशुभकर्मागमनिरोधः विनिर्जराकर्मक्षयः अमरसुखानि-देव सुखानि, एतानि च दीर्घस्थितिविशुद्ध युपपाताभ्यां 'विपुलानि' विस्तीर्णानि, 'ध्यानवरस्य' ध्यानप्रधानस्य फलानि 'शुभानुबन्धीनि' सुकुलप्रत्यायातिपुनर्बोधिलाभभोगप्रव्रज्याकेवल शैलेश्यपवर्गानुवन्धीनि 'धर्मस्य' ध्यानस्येति गाथार्थः ।। ९३ ॥ उक्तानि धर्मफलानि, अधुना शुक्लमधिकृत्याह
ते य विसेसेण सुभासवादोऽणुत्तरामरसुहं च । दोण्हं सुकाण फलं परिनिवाणं परिलाणं ॥ ९४ ॥ व्याख्या-ते च विशेपेण 'शुभाश्रवादयः' अनन्तरोदिताः, अनुत्तरामरसुखं च द्वयोः शुक्लयोः फलमाद्ययोः 'परिनिर्वाण' मोक्षगमनं परिलाणं'ति चरमयोयोरितिगाथार्थः॥९४ ॥अथवा सामान्येनैव संसारप्रतिपक्षभूते एते इति दर्शयति
भासवदारा संसारहे यवो जंण धम्मसुक्केसु । संसारकारणाई तओ धुवं धम्मसुक्काई ॥१५॥ व्याख्या-आश्रवद्वाराणि संसारहेतवो वर्तन्ते, तानि च यस्मान्न शुक्लधर्मयोर्भवन्ति संसारकारणानि तस्माद् 'ध्रुवं' नियमेन धर्मशक्ले इति गाथार्थः ॥ ९५ ॥ संसारप्रतिपक्षतया च मोक्षहेतुानमित्यावेदयन्नाह--
संवरविणिजराओ मोक्खस्स पहो तवो पहो तासि । झाणं च पहागंगं तवस्स तो मोक्खहेऊयं ।। ९६ ॥ व्याख्या-संवरनिर्जरे 'मोक्षस्य पन्थाः' अपवर्गस्य मार्गः, तपः पन्थाः' मार्गः 'तयोः' संवरनिर्जरयोः ध्यानं च प्रधानाङ्गं तपसः आन्तरकारणत्वात् , ततो मोक्षहेतुस्तद्ध्यानमिति गाथार्थः ॥ ९६ ॥ अमुमेवार्थं सुखप्रतिपत्तये दृष्टान्तैः प्रतिपादयन्नाह
अंबरलोहमहीणं कमसो जह मलकलंककाणं । सोझावणयणसोसे साति जलाणलाइच्चा ॥ ९७॥ व्याख्या-'अम्बरलोहमहीनां वस्त्रलोहार्द्रक्षितीनां 'क्रमशः' क्रमेण यथा मलकलङ्कपकानां यथासङ्ख्यं शोध्या(ध्य)पनयनशोषान् यथासङ्ख्यमेव 'साधयन्ति' निर्वर्तयन्ति जलानलादित्या इति गाथार्थः ॥९७ ॥
तह सोझाइसमत्था जीवंबरलोहमेइणिगयाणं । झाणजलाणलसूरा कम्ममलकलंकपकाणं ॥ ९८ ॥ व्याख्या-तथा शोध्यादिसमर्था जीवाम्बरलोहमेदिनीगतानां ध्यानमेव जलानलसूर्याः कमैंव मलकलङ्कपङ्कास्तेषा मिति गाथार्थः ॥ ९८॥ किं च
तापो सोसो भेषो जोगाणं माणो जहा निययं । तह तावसोसभेया कम्मस्सवि झाइणो नियमा ॥ १९॥ व्याख्या-तापः शोपो भेदो योगानां ध्यानतः' ध्यानात् यथा 'नियतम्' अवश्यं, तत्र ताप:-दुःखं तत एव शोष:दौर्बल्यं तत एव भेदः-विदारणं योगानां वागादीनां, 'तथा' तेनैव प्रकारेण तापशोषभेदाः कर्मणोऽपि भवन्ति, कस्य ?'ध्यायिनः' न यदृच्छया नियमेनेति गाथार्थः ॥ ९९ ॥ किंच
जह रोगासयसमणं विसोसणविरेयणोसहविहीहिं । तह कम्मामयसमणं माणाणसणाइजोगेहि ॥१०॥ व्याख्या-यथा 'रोगाशयशमन' रोगनिदानचिकित्सा 'विशोषणविरेचनौषधविधिभिः' अभोजनविरेकौषधप्रकारैः, तथा 'कर्मामयशमनं' कर्मरोगचिकित्सा ध्यानानशनादिभिर्योगैः, आदिशब्दाद् ध्यानवृद्धिकारकशेषतपोभेदग्रहणमिति गाथार्थः ॥ १०॥ किं च
जह चिरसंचियमिधणमनको पक्षणसहिओ दुर्य दाह । तह कम्मेधणममियं खणेण झाणाणलो उहा॥१.१॥ व्याख्या-यथा 'चिरसश्चितं' प्रभूतकालसधितम् 'इन्धनं' काष्ठादि 'अनल: अग्निः 'पवनसहितः' वायुसमन्वितः 'द्रुतं' शीघ्रं च 'दहति' भस्मीकरोति, तथा दुःखतापहेतुत्वात् कर्मवेन्धनं कर्मेन्धनम् 'अमितम्' अनेकभवोपात्तमनन्तं 'क्षणेन' समयेन ध्यानमनल इव ध्यानानल: असौ 'दहति' भमीकरोतीति गाथार्थः॥१०१॥
जह वा घणसंघाया नणेण पवणाहया विलिजति । झाणपपणावहूया तह कम्मघणा विलिजंति ॥ १.२॥ व्याख्या-यथा वा 'घनसकाताः' मेघौघाः क्षणेन 'पवनाहताः' वायुप्रेरिता विलयं-विनाशं यान्ति-गच्छन्ति, 'ध्यानप्रवनावधूता' ध्यानवायुविक्षिप्ताः तथा कर्मैव जीवस्वभावावरणाद् घनाः २, उक्तं च-"स्थितः शीतांशुवजीवः, प्रकृत्या
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260