Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
48 मावश्यकहारिभद्रीया ये णम्मताए परकूले पिंडारो, तेण समं संपलग्गिया, अण्णया तं घडएणं णम्मयं तरंती पिंडारसगारां वच्चइ, चोरा य उत्तरंति, तेसिमेगो सुसुमारेण गहिओ, सो रडइ, ताए भण्णइ-अच्छि ढोकेहित्ति, ढोक्किए मुक्को, तीए भणिओ-किं स्थ कुतित्थ्ण उत्तिण्णा, सो खंडिओ तं मुणितो चेव णियत्तो, सा य वितियदिवसे बलिं करेइ, तस्स य वट्टस्स रक्खणवारओ. तेण भणड-'दिया कागाण बीहेसि, रात्तिं तरसि णम्मयं । कुतित्थाणि य जाणासि, अच्छिढोकणियाणि य॥१॥' तीए भण्णइ-किं करेमि ?, तुम्हारिसा मे णिच्छंति, सा तं उवयरइ, भणइ-ममं इच्छसुत्ति, सो भणइ-कहं उवज्झायस्स पुरओ ठाइस्संति ?, तीए चिंतियं-मारेमि एयं अज्झावयं तो मे एस भत्ता भविस्सइत्ति मारिओ, पेडियाए छुभेऊण अडवीए उज्झिउमारद्धा, वाणमंतरीए थंभिया, अडवीए भमित्तुमारद्धा, छुहं ण सकेइ अहियासिउं, तं च से कुणिमं गलति उवरिं, लोगेण हीलिज्जइ-पइमारिया हिंडइत्ति, तीसे पुणरावत्ती जाया, ताहे सा भणइ-देह अम्मो ! पइमारियाए
च नर्मदायाः परकूले पिण्डारस्तेन समं संप्रलना, अन्यदातां घटकेन नर्मदा सरन्ती पिण्डारसकाशं व्रजति, चौराश्चोत्तरन्ति, तेषामेकः शिशुमारेण गृहीतः, स रटति, तया भण्यते-अक्षिणी छादयेति, छादिते मुक्तः, तया भणित:-किं कुतीर्थेनोत्तीर्णाः', स छात्रस्तं जानान (तद्वन्नेव) एव निवृत्तः, साच द्वितीय दिवसे बलिं करोति, तस्य च छात्रस्य रक्षणवारकः, तेन भण्यते-दिवा काकेभ्यो बिभेपि रात्री तरसि नर्मदाम् । कुतीर्थानि च जानासि, अक्षिच्छादनानि च ॥१॥तया भण्यते-किं करोमि', स्वादृशा मां नेरछन्ति, सा तसुपचरति, भणति-मामिच्छेति, स भणति-कथमुपाध्यायस्य पुरतः स्थास्यामीतिी, तया चिन्तितं-मारयाम्येनमध्यापकं तदा ममैप भी भविष्यतीति मारितः, पेटिका (मञ्जूपा)यां क्षिप्ताऽटव्यामुजि तुमारब्धा, व्यन्तर्या स्तम्भिता, अटव्यां भ्रमितुमारब्धा, क्षुधं न शक्नोल्यध्यासितुं, तत्तस्य रुधिरं गिलत्युपरि, लोकेन हील्यते-पतिमारिका हिण्डते इति, तस्याः पुनरावृत्तिर्जाता, तदा सा भगति-दत्ताम्बाः! पतिमारिकायै * पंडारो प्र.. भिक्खंति, एवं बहुकालो गओ, अण्णया साहुणीणं पाएसु पडतीए पडिया पेडिया, पवइया, एव गरहियवं जं दुश्चरियं। इयाणि सोहीए वत्थागया दोणि दिलुता, तत्थ वत्थदिलुतो-रायगिहे सेणिओ राया, तेण खोमजुगलं णिल्लेवंगरस समप्पियं, कोमुदियवारो य वट्टइ, तेण दोण्हं भजाणं अणुचरंतेण दिण्णं, सेणिओ अभओ य कोमुदीए पच्छण्णं हिंडंति, दिलु, तंबोलेण सित्तं, आगयाओ, रयगेण अंघाडियाओ, तेण खारेण सोहियाणि, गोसे आणावियाणि, सम्भावं पुच्छिएण कहिये रयएण, एस दवविसोही, एवं साहुणावि अहीणकालमायरियस्स आलोएयवं, तेण विसोही कायवत्ति, अगओ जहा णमोकारे, एवं साहुणाऽवि जिंदाऽगएण अतिचारविसं ओसारेयवं, एसा विसुद्धी । उक्तान्येकार्थिकानि, साम्प्रतं प्रत्यहं यथा श्रमणेनेयं कर्तव्या, तथा मालाकारदृष्टान्तं चेतसि निधाय प्रतिपादयन्नाहआलोवणमालुंचन वियडीकरणं च भावसोही य । आलोइयंमि आराहणा अणालोइए भ्यणा ॥ १२४३ ॥
व्याख्या-अवलोचनम् आलुश्चनं विकटीकरणं च भावशुद्धिश्च, यथेह कश्चिन्निपुणो मालाकारः स्वस्यारामस्य सदा द्विसन्ध्यमवलोकनं करोति, किं कुसुमानि सन्ति ? उत नेति, दृष्ट्वा तेपामालुञ्चनं करोति, ग्रहणमित्यर्थः, ततो विकटी
भिक्षामिति, एवं बहुः कालो गतः, अन्यदा साध्वीना पादयोः पतन्त्याः पतिता पेटा, प्रबजिता, गई यितव्यं एवं यहुरितं । इदानी शुद्धौ वस्त्रागदी द्वौ दृष्टान्ती, तब वस्त्र दृष्टान्तः-राजगृहे श्रेणिको राजा, तेन क्षौमयुगलं रजकाय समर्पितं, कौमुदीमहश्च वर्त्तते, तेन द्वयोर्भार्ययोरनुचरता दत्त, श्रेणिकोऽभयय कौमुद्यां प्रच्छ हिण्डेते, दृष्टं, ताम्बूलेन सितं, आगते, रजकेण निर्भत्सिते, तेन क्षारेण शोधिते, प्रत्यूपे आनायिते, सद्भावः पृष्टेन कथितः रजकेन, एषा द्रव्यविशुद्धिः, एवं साधुनाऽप्यहीनकालमाचार्यायालोचयितव्यं तेन विशुद्धिः कर्तव्येति, अगदो यथा नमस्कारे, एवं साधुनाऽपि निन्दाऽगदेनातिचारविषमपसारयितव्यम् । एपा विशुद्धिः॥ * रयगस्स प्र०. करणं, विकसितमुकुलितार्द्धमुकुलितानां भेदेन विभजनमित्यर्थः, चशब्दात्पश्चाद्भन्धनं करोति, ततो ग्राहका गृह्णन्ति, ततोऽस्याभिलपितार्थलाभो भवति, शुद्धिश्च चित्तप्रसादलक्षणा, अस्या एव विवक्षितत्वाद्, अन्यस्तु विपरीतकारी मालाकारस्तस्य न भवति, एवं साधुरपि कृतोपधिप्रत्युपेक्षणादिव्यापारः उच्चारादिभूमीः प्रत्युपेक्ष्य व्यापाररहितः कायोत्सर्गस्थोऽनुप्रेक्षते सूत्रं, गुरौ तु स्थिते दैवसिकावश्यकस्य मुखवस्त्रिकाप्रत्युपेक्षणादेः कायोत्सर्गान्तस्यावलोकनं करोति, पश्चादालुश्चनं स्पष्टबुद्ध्याऽपराधग्रहणं, ततो विकटीकरणं गुरुलघूनामपराधानां विभजन, चशब्दादालोच मेन ग्रन्थनं, ततो यथाक्रमं गुरोनिवेदनं करोति, एवं कुर्वतो भावशुद्धिरुपजायते, औदयिकभावात् क्षायोपशमिकप्राप्तिरित्यर्थः, इत्थमुक्तेन प्रकारेण 'आलोचिते' गुरोरपराधजाले निवेदिते 'आराधना' मोक्षमार्गाखण्डना भवति, 'अनालोचिते' अनिवेदिते 'भजना' विकल्पना कदाचिद्भवति कदाचिन्न भवति, तत्रेत्थं भवति-'आलोयणापरिणओ सम्मं संपहिओ गुरुसगासं । जइ अंतरावि कालं करिज आराहओ तहवि ॥१॥' एवं तु न भवति-'इड्डीए गारवेणं बहुस्सुयमएण वावि दुचरियं । जो ण कहेइ गुरूणं न हु सो आराहओ भणिओ ॥१॥' त्ति गाथार्थः ॥ १२४३ ॥ इनं चालो. चनादिप्रकारेणोभयकालं नियमत एव प्रथमचरमतीर्थकरतीर्थे सातिचारेण निरतिचारेण वा साधुना शुद्धिः कर्तव्या, मध्यमतीर्थकरतीर्थेषु पुनर्नवं, किन्वतिचारवत एव शुद्धिः क्रियत इति, आह च
आलोचनापरिणतः सम्यक् संप्रस्थितो गुरुसकाशम् । यचन्तराऽपि कालं कुर्यादाराधकस्तथापि ॥१॥रया गार घेण बहुश्रुतमदेन पाऽपि दुश्चरितम् । यो मकथयति गुरुभ्यो नैव स आराधको भणितः॥१॥ Jain Education International For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260