Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
आवश्यकहारिभद्रीया देवोऽवि पडिगओ, एवं सो ते कसाए नाए सरीरकरंडए छोटूण कओऽवि संचरित्रं ण देइ, एवं सो ओदइयंस्स गावस्स अकरणयाए अब्भुहिओ पडिकंतो होइ, दीहेण सामनपरियाएण सिद्धो, एवं भावपडिक्कमणं । आह-किंणिमित्तं पुणो २ पडिकमिज्जइ १, जहा मज्झिमयाणं तहा कीस ण कजे पडिकमिजई, आयरिओ आह-इत्थ विजेण दिलुतो-एगस्स रण्णो पुत्तो अईव पिओ, तेण चिंतियं-मा से रोगो भविस्सइ, किरियं करावेमि, तेण विज, सदाविया, मम पुत्तस्स तिगिच्छं करेह जेण णिरुओ होइ, ते भणंति-करेमो, राया भणइ-केरिसा तुज्झ जोगा?,एगो भणइ-जइ रोगो अस्थि तो उवसामेति, अह नत्थि तं चेव जीरंता मारंति, विइओ भणइ-जइ रोगो अत्थि तो उवसामिति, अह णत्थि ण गुणं ण दोसं करिति, तइओ भणइ-जह रोगो अस्थि तो उवसामिति, अह णत्थि वण्णरूवजोवणलावण्णताए परिणमंति. विडओ विधी अणागयपरित्ताणे भावियचो, तइएण रपणा कारिया किरिया, एवमिमंपि पडिक्कमणं जइ दोसा अस्थि तो
पुत्रस्य चिदव जीयन्तो मारयन्तिान लावण्यतया
देवोऽपि प्रतिगतः, एवं स तान् कपायान् ज्ञातान् शरीरकरण्डके क्षिहवा कुतोऽपि संचरितुं न ददाति, एवं स औदक्षिकस्य भावस्याकरणतयाऽभ्युत्थितः प्रतिक्रान्तो भवति, दीर्घण श्रामण्यपर्यायेण सिद्धः, एवं भावप्रतिक्रमणं । किंनिमित्तं पुनः पुनः प्रतिक्रम्यते ?, यथा मध्यमकानां तथा कथं न कार्य प्रतिक्रम्यते , आचार्य आह-अत्र वैद्यन दृष्टान्तः-एकस्य राज्ञः पुत्रोऽतीव प्रियः, तेन चिन्तितं-माऽस्य रोगो भूत्, क्रियां कारयामि, तेन पंद्याः शब्दिताः-मम पुत्रस्य चिकित्सा कुरुत येन नीरोगो भवति, ते भणन्ति-कुर्मः, राजा भणति-कीदशा युष्माकं योगाः!एको भणति-यदि रोगोऽस्ति तदोपशमयन्ति, अथ नास्ति त एव जीर्यन्तो मारयन्ति, द्वितीयो भणति-यदि रोगोऽस्ति तदोपशामयन्ति अथ नास्ति न गुणं न दोपं कुर्वन्ति, तृतीयो भणति-यदि रोगोअस्ति तदोषशमयन्ति, अथ नास्ति वर्णरूप यौवन लावण्यतया परिणमन्ति, द्वितीयो विधिरनागतपरित्राणे भावयितव्यः, तृतीयेन राज्ञा कारिता क्रिया, एवमिदमपि प्रतिक्रमणं यदि दोपाः सन्ति तदा विसोहिज्जति, जइणधि तो सोही चरित्तस्स सद्धतरिया भवइ । उक्तं सप्रसङ्गं प्रतिक्रमणम्, अत्रान्तरेऽध्ययनशब्दार्थों निरूपणीयः, स चान्यत्र न्यक्षेण प्ररूपितत्वान्नेहाधिक्रियते, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगम इत्यादि प्रपञ्चो वक्तव्यः, यावत्तच्चेदं सूत्रं-करेमि भन्ते! जाव वोसिरामि ___ अस्य व्याख्या-तल्लक्षणं चेदं-'संहिता च पदं चैवे' त्यादि, अधिकृतसूत्रस्य व्याख्यालक्ष णयोजना च सामायिकवद् द्रष्टव्या, आह-इदं स्वस्थान एव सामायिकाध्ययने उक्तं सूत्रं, पुनः किमभिधीयते ?, पुनरुक्तदोषप्रसङ्गात् , षिद्धासेवितादि समभावस्थेनैव प्रतिक्रान्तव्यमिति ज्ञापनार्थम् , अथवा 'यद्वद्विषघातार्थ मन्त्रपदे न पुनरुक्तदोषोऽस्ति । नद्वद् रागविपन्नं पुनरुक्तमदुष्टमर्थपदम् ॥१॥' रागविषघ्नं चेदं, यतश्च मङ्गलपूर्व प्रतिक्रान्तव्यम् अतः सूत्रकार एव तदभिधित्सुराह
। चत्तारि मंगलं अरिहंता मंगलं सिद्धा मंगलं साहू मंगलं केवलिपण्णत्तो धम्मो मंगलं __मङ्गलं प्राग्निरूपितशब्दार्थ, तत्र चत्वारः पदार्था मङ्गलमिति, क एते चत्वारः ?, तानुपदर्शयन्नाह-'अरिहंता मंगल'मित्यादि, अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामहन्तीत्यर्हन्तस्तेऽर्हन्तो मङ्गलं, सितं ध्मातं येषां ते सिद्धाः, ते च सिद्धा मङ्गलं, निर्वाणसाधकान् योगान् साधयन्तीति साधवः, ते च मङ्गलं, साधुग्रहणादाचार्योपाध्याया गृहीता एव द्रष्टव्याः, यतो न हि ते न साधवः, धारयतीति धर्मः, केवलमेषां विद्यत इति केवलिनः, केवलिभिः-सर्वज्ञैः प्रज्ञप्तः-प्ररूपितः केव
विशोधयन्ति यदि न सन्ति तदा शुद्धिश्चारित्रस्य शुद्धतरा भवति । लिप्रज्ञप्तः, कोऽसौ ?-धर्म:-श्रुतधर्मश्चारित्रधर्मश्च मङ्गलम् , अनेन कपिलादिप्रज्ञप्तधर्मव्यवच्छेदमाह। अर्हदादीनां च मङ्गलता तेभ्य एव हितमङ्गनात् सुखप्राप्तेः, अत एव च लोकोत्तमत्वमेषामिति, आह च। चत्तारि लोगुत्तमा अरिहंता लोगुत्तमा सिद्धा लोगुत्तमा साहू लोगुत्तमा केवलिपण्णत्तो धम्मो लोगुत्तमो अथवा कुतः पुनरहंदादीनां मङ्गलता?, लोकोत्तमत्वात् , तथा चाऽऽह-'चत्तारि लोगुत्तमा चत्वारः-खल्वनन्तरोक्का वक्ष्यमाणा वा लोकस्य-भावलोकादेरुत्तमाः-प्रधाना लोकोत्तमाः, क एते चत्वारस्तानुपदर्शयन्नाह-'अरहंता लोगुत्तमा, इत्यादि, अर्हन्तः-प्राग्निरूपितशब्दार्थाः, लोकस्य-भावलोकस्य उत्तमाः-प्रधानाः, तथा चोक्तम्-अरिहंता ताव तहिं उत्तमा हुन्ती उ भावलोयस्स । कम्हा ?, जं सवासिं कम्मपयडीपसत्थाणं ॥ १॥ अणुभावं तु पडुच्चा वेअणियाऊण णामगोयस्स । भावस्सोदइयस्सा णियमा ते उत्तमा होति ॥२॥ एवं चेव य भूओ उत्तरपगईविसेसणविसिडं। भण्णइ हु उत्तमत्तं समासओ से णिसामेह ॥ ३ ॥ साय मणुयाउ दोण्णी णामप्पगई समा पसत्था य । मणुगइ पणिंदिजाई ओरालियतेयकम्मं च ॥४॥ ओरालियंगुवंगा समचउरंसं तहेव संठाणं । वइरोसभसंघयणं वण्णरसगंधफासा य ॥५॥ अगुरुलहुं
१ अर्हन्तस्तावत्सत्रोत्तमा भवन्त्येव भावलोकस्य । कस्मात् । यत्सर्वासा कर्मप्रकृतीना प्रशस्तानाम् ॥ १॥ अनुभावं तु प्रतीत्य घेदनीयायुषो मगोत्रयोः भाव औदयिके नियमात् ते उत्तमा भवन्ति ॥ २ ॥ एवमेव च भूय उत्तरप्रकृतिविशेषणविशिष्टम् । भण्वते उत्तमत्वं समासतस्तस्य निशामयत ॥ ३॥ सातम नुजा युपी द्वे नामप्रकृतयस्तस्येमाः समाः प्रशस्ताश्च ।मनुजगतिः पञ्चेन्द्रियजातिरौदारिकं तैजसं कार्मणं च ॥४ा औदारिकाङ्गोपाङ्गानि समचतुरनं तथैव संस्थानम् वनभसंहननं वर्णा रसगन्धस्पश्चि ।। ५॥ भगुरुलघु Jain Education International For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260