Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 54
________________ 45 आवश्यक हारिभद्रीया " तीए समं संगारो जहा दोहिवि एक मजाहि होयवंति, तोऽहं तीए विणा ण वच्चामि सो भणइ सावि आणिज्जउ, तीए कहियं, पडिस्gi asणाए, पहाविया महलए पक्वसे, तत्थ केवि उग्गीयं- 'जइ फुला कणियारया व्यय । अहिमासमयंमि घुमि । तुह न खमं फुलेउं जइ पचंता करिति डमराई ॥ १ ॥ रूपकम् अस्य व्याख्या - यदि पुष्पिताः के ? - कुत्सिताः कर्णिकाराः - वृक्षविशेषाः कर्णिकारकाः चूत एव चूतकः, संज्ञायां कन्, तस्यामन्त्रणं हे चूतक ! अधिकमासे 'घोषिते' शब्दिते सति तव 'न क्षम' न समर्थ न युक्तं पुष्पितुं, यदि 'प्रत्यन्तका' नीचकाः 'कुत्सायामेव कन् कुर्वन्ति 'मरकानि' अशोभनानि, ततः किं त्वयाऽपि कर्तव्यानि ?, नैष सतां न्याय इति भावार्थः ॥ १॥ एवं च सोउं रायकण्णा चिंतेइ - एस चूओ वसंतेण उवालद्धो, जइ कणियारो रुक्खाण अंतिमो पुष्फिओ ततो तव किं पुष्किएण उत्तिमस्म १, ण तुमे अहियमासघोसणा सुया ?, अहो ! सुड्डु भणियं-जइ कोलिगिणी एवं करेइ तो किं मएवि काय ?, रयणकरंडओ वीसरिउत्ति एएण छलेण पडिनियत्ता, तद्दिवसं च सामंतरायपुत्तो दाइयविप्परद्धो तं रायाणं सरणमुत्रगओ, रण्णा य से सादिण्णा, इट्ठा जाया, तेण ससुरसमग्गेण दाइए णिज्जिकण रज्रं लद्धं, सा से महादेवी जाया, एसा दबणियन्त्ती, भाव १ तया समं संकेतो यथा द्वाभ्यामप्येकभार्याभ्यां भवितव्यमिति, तदहं तया विना न प्रजामि, स भणति - साऽप्यानीयतां, तथा कथितं, प्रतिश्रुतं नया, प्रधाविता महति प्रत्यूषे तत्र केनाप्युद्भीतं । एवं च श्रुत्वा राजकन्या चिन्तयति-एप चूतो वसन्तेनोपालब्धः, यदि कर्णिकारो वृक्षाणामन्त्यः पुष्पितसमान किं पुष्पितेनोत्तमस्य ? न त्वयाऽधिकमासघोषणा श्रुताः, अहो सुष्ठु भणितं यदि कोलिकी एवं करोति तदा किं मयाऽपि कर्त्तव्यं ?, रत्नकरण्डको विस्मृत इत्येतेन छलेन प्रतिनिवृत्ता, तद्दिवसे च सामन्तराजपुत्रो दायादघाटितस्तं राजानं शरणमुपगतः, राज्ञा च तस्मै सा दता, इष्टा जाता, तेन श्वशुरसमण दायादान् निर्जित्य राज्यं लब्धं, सा तस्य महादेवी जाता, पुषा द्रव्यनिवृत्तिः । नियतीए दितस्स उवणओ - कण्णगत्धाणीया साहू धुत्तत्थाणीएस विसएसु आसज्जमाणा गीतत्थाणीपण आयरिएण जे समसिहा णियत्ता ते सुगडं गया, इयरे दुग्गइं गया। त्रितियं उदाहरणं दवभावणियत्तणे - एगंमि गच्छे एगो तरुणो गणधारणासमत्योतिकाउ तं आयरिया वट्टाविंत, अण्णया सो असुहकम्मोदएण पडिगच्छामित्ति पहाविओ, णिगच्छंतो य गीतं सुणेइ, तेण मंगलनिमित्तं उवओगो दिन्नो, तत्थ य तरुणा सूरजुवाणा इमं साहिणियं गायंति - 'तरिवाय पइणिया मरियवं वा समरे समत्थएणं । असरिसजणउलावा न हु सहियबा कुलपसूयएणं ॥ १ ॥ अस्याक्षरगमनिका 'तरितच्या वा' निर्वादव्या वा प्रतिज्ञा मर्तव्यं वा समरे समर्थेन, असदृशजनोल्लापा नैव सोढव्याः कुले प्रसूतेन, तथा केनचिन्महात्मनैतत्संवाद्युकं - 'लज्जां गुणौघजननीं जननीमिवाऽऽर्यामत्यन्तशुद्ध हृदयामनुवर्तमानाः । तेजस्विनः सुखमसूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥ १ ॥' गीतियाए भावत्थो जहा केइ लद्धजसा सामिसंमाणिया सुभडा रणे पहारओ विरया भज्जमाणा एगेण सपक्खजसावलंबिणा अप्फालिया - सोहिस्सह पडिम्पहरा गच्छमाणत्ति, तं सोउं पडिनियत्ता, ते य पट्ठिया पडिय़ा पराणीए, भग्गं च तेहिं पराणीर्य, सम्माणिया य पहुणा, पच्छा १ भात्रनिवृत्तौ दृष्टान्तस्योपनयः - कन्यास्थानीयाः साधवः धूर्तस्थानीयेषु विषयेषु आसजमाना गीतस्थानीयेनाचार्येण ये समनुशिष्टा निवृत्तास्ते सुगति गताः, इतरे दुर्गतिं गताः । द्वितीयमुदाहरणं द्रव्यभावनिवर्त्तने एकस्मिन् गच्छे एकस्तरुणो ग्रहणधारणासमर्थ इतिकृत्वा तमाचार्या वर्त्तयन्ति, अन्यदा सोऽशुभकर्मोदयेन प्रतिगच्छामीति प्रधावितः, निर्गच्छं गीतं शृणोति तेन मङ्गलनिमित्तमुपयोगो दत्तः, तत्र च तरुणाः शूरयुवान इमां गीतिकां गायन्ति गीतिकाया भावार्थी यथा के चिलब्धयशसः स्वामिसन्मानिताः सुभटा रणे प्रहारतो विरता नश्यन्त एकेन स्वपयशोऽवलम्बिना स्खलिताः-न शोमिष्यथ प्रतिप्रहारं गच्छन्त इति तच्छुला प्रतिनिवृत्ताः, ते च प्रस्थिताः पतिताः परानीके, भनं च तैः परानीकं सन्मानिताश्च प्रभुणा, पश्चात् * GUTT. भडवायं सोमंति वहमाणा, एवं गीयत्थं सोउं तस्स साहुणो चिंता जाया - एमेव संगामत्थाणीया पवज्जा, जइ तओ पराभज्जाभि तो असरिसजणेण हीलिस्सामि-एस समणगो पञ्चोगलिओत्ति, पडिनियत्तो आलोइयपडिक्कतेण आयरियाण इच्छा परिपूरिया ५ । इयाणिं णिंदाए दोहं कणगाणं बिइया कण्णगा चित्तकरदारिया उदाहरणं कीरइ एगंमि णयरे राया, अण्णेसिं राइणं चित्तसभा अत्थि मम णत्थित्ति जाणिऊण महइमहालियं वित्तसभ कारेऊण चित्तकर सेणीए समप्पे, ते चित्तेन्ति, तत्थेगस्स चित्तगरस्स धूया भत्तं आणेइ, राया य गयमग्गेण आसेण वेगप्पमुकेण एइ, सा भीया पलाया किहमवि फिडिया गया, पियावि से ताहे सरीरचिंताए गओ, तोए तत्थ कोट्टिमे वण्णएहिं मोरपिच्छं लिहियं, यावि तत्व एगाणिओ चंक्रमणियाओ करेति, सावि अण्णचित्तेण अच्छा, राइणो तत्थ दिडी गया, गिण्हामित्ति हत्थो पसारिओ, हा दुक्खाविया, तीए हसियं, भणियं चडणाए-तिहि पाएहिं आसंदओ ण ठाइ जाव चउत्थं पायें १ शोभन्ते सुभटवादं वहमानाः, एवं गीतिकार्थं श्रुत्वा तस्य साधोश्चिन्ता जाता - एवमेव संग्रामस्थानीया प्रवज्या, यदि ततः पराभज्ये तदाऽसदृश जनेन हीये एप श्रमणकः प्रत्यवगलित इति, प्रतिनिवृत्त आलोचितप्रतिक्रान्तेनाचार्याणामिच्छा प्रतिपूरिता ५ । इदानीं निन्दायां द्वयोः कन्ययोर्द्वितीया कन्यका मित्रकरदारिकोदाहरणं क्रियते एकस्मिन् नगरे राजा, अन्येषां राज्ञां चित्रसभाऽस्ति मम नास्तीति ज्ञात्वा महातिमहालयां चित्रसभां कारयित्वा चित्रकर श्रेण्यै समर्पयति, ते चित्रयन्ति, रात्रैकस्य चित्रकरस्य दुहिता भक्तमानयति, राजा व राजमार्गेणाश्वेन धावता याति सा भीता पलायिता कथमपि छुटिता गता, पिताऽपि तस्यास्तदा शरीरचिन्तायै गतः, तया तत्र कुट्टिमे वर्णकैर्मयूरपिच्छं लिखितं, राजाऽपि तत्रैवैकाकी चङ्क्रमणिकाः करोति, साप्यन्यचित्तेन तिष्ठति, रास्तत्र दृष्टिता, गृहामीति हस्तः प्रसारितः, नखा दुःखिताः, तथा हसितं भणितं चानया-त्रिभिः पादैरासन्दको न तिष्ठति यावच्चतुर्थं पावं. * गयागयाई प्र०. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260