Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. ३ उ. १ मोकानगर्या महावीरसमवसरणम् १५ रहितः साधुरुच्यते । “सत्तुस्सेहे" सप्तोत्सेधः सप्तहस्त प्रमाणकः उत्सेधः उच्छायो यस्य स सप्तोत्सेधः सप्तहस्तोन्नतप्रमाणशरीर इत्यर्थः । अग्निभूतिश्च मगधदेशस्थगब्बर (गोवर) ग्रामवासि गौतमगोत्रीय श्रीवसुभूतिविपसूनुः पृथिवीदेवीकुक्षिजः कृत्तिकानक्षत्रोत्पन्नो वेदादिचतुर्दशविद्यापारावारपारीणो विद्वद धुरीणश्चासीत् । स च षट्चत्वारिंशत्तमे वर्षे महावीरस्वामिसमीपे दीक्षितः चतुः सप्ततितमे वर्षे च राजगृहे महावीरस्वामिनो विद्यमानावस्थायामेव निर्वाणं प्राप्तवान् । “जाव-पज्जुवासमाणे" यावत् पर्युपासीनः-शुश्रूषमाणः, विनयनम्रतापूर्वकं समुपासनां कुर्वन् इति यावत् । अत्र यावत्पदेन औपपातिकमूत्रे उत्तरार्धस्य प्रथमसूत्रोक्तम् “ समचउरंससंठाणसंठिए " इत्यारभ्य 'संजमेण चाहिये कि जो पुत्र कलत्र धन आदि से रहित है ऐसा साधु अनगार है। अग्निभूति अनगार की शरीरकी ऊँचाई “सत्तुस्सेहे" सात हाथ की थी। ये अग्निभूति मगधदेश के गोवर ग्रामके निवासी थे । इनका गौतम गोत्र था। वसुभूति विप्र के ये पुत्र थे। पृथिवी देवी इनकी माता का नाम था। कृत्तिका नक्षत्र में इनका जन्म हुआ था। वेद आदि १४ चौदह विद्याओं के ये पारगामी थे । विद्वानों में ये सबसे बड़े अग्रसर विद्वान थे । ४६ वर्षकी अवस्था में इन्होंने भगवान महावीर स्वामी के पास दीक्षा धारण की थी। चौहत्तर ७४ वर्षकी अवस्था में राजगृह नगरमें भगवान महावीर स्वामी की उपस्थिति में ही इन्होंने मोक्ष प्राप्त किया था। इन गौतम गोत्रीय अग्निभूतिने 'जावपज्जुवासमाणे' यावत् पर्युपासना करते हुए ‘एवं वयासी' ऐसा प्रभुसे पूछा-यहां 'जाव' पदसे 'समचउरंससंठाणसंठिए, वइररिसहणाराय છે. અગાર તે ઉપલક્ષણ છે. તેથી એ અર્થ નીકળે છે કે જે પુત્ર, પત્ની, ધન આદિથી રહિત છે જેણે એ બધાને ત્યાગ કર્યો છે. એવા સાધુને અણગાર કહેવાય છે. अभिमति मारना शनी या "सत्तुस्सेहे" सात सय प्रमाण ती. तेथे। મગધમાં આવેલા ગોવર ગામના રહેવાસી હતા. તેઓ ગૌતમ ગોત્રના હતા. વસુભૂતિ વિપ્રના તેઓ પુત્ર હતા. તેમની માતાનું નામ પૃથ્વી દેવી હતું. તેમને જન્મ કૃત્તિકા નક્ષત્રમાં થયે હતો. વેદ આદિ ૧૪ વિદ્યામાં તેઓ પારંગત હતા. તેઓ વિદ્વાનોમાં અગ્રેસર ગણાતા હતા. ૪૬ વર્ષની ઉમરે તેમણે મહાવીર પ્રભુ પાસે દીક્ષા લીધી હતી. અને ૭૪ વર્ષની ઉમરે રાજગૃહ નગરમાં જ્યારે મહાવીર સ્વામી વિરાજતા હતા ત્યારે तेभो भोक्ष प्रा ये डतो. गौतम गोत्रीय समिति में “जाव पज्जुवासमाणे" विधिपूर्व पर्युपासन। ॐशन "एवं वयासी" महावीर प्रभुने मा प्रमाणे पल पूछये।
શ્રી ભગવતી સૂત્ર : ૩