Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१४
भगवतीमूत्रे
धर्मश्रवणार्थञ्च महावीरसमीपे समागच्छतीत्यर्थः, " पडिगया परिसा " प्रतिगता पर्षत् - धर्मदेशनां श्रुत्वा प्रभुं वन्दित्वा जनाः स्वस्वस्थानं गतवन्तः ॥ चमरस्य कीदृशी विकुर्वणा शक्तिवर्तते ? इति भगवन्तं महावीरस्वामिनं प्रति द्वितीयगणधरस्याऽग्निभूतेः प्रश्नसूचकं प्रथमसूत्रमाह - " तेणं काळेणं तेणं समएणं" इत्यादि । अन्तेवासी - अन्ते गुरोः समीपे गुरोराज्ञायां वा वसितुं शीलमस्येति, अन्तेवासिशब्दः शिष्यार्थको बोध्यः । " अणगारे" अनगारः, अविद्यमानम् अगारं गृहं यस्य स अनगारः अगाररहितः पुत्रकलत्रधनादि लिये और उनसे धर्मश्रवण के लिये उन भगवान् महावीर के पास आई 'पडिगया परिसा' धर्मदेशना सुनकर और प्रभुको वंदना कर मनुष्य अपने २ स्थान पर वापिस लौट आये। अब सूत्रकार इस बातको इस सूत्र द्वारा प्रकट करते हैं कि भगवान् महावीर के शिष्य द्वितीय गणधर अग्निभूति ने उनसे 'चमरकी कैसी विकुर्वणाशक्ति है' इस विषय में प्रश्नकिया 'तेणं कालेणं तेणं समएणं' उसकाल और उस समय में “समणस्स भगवओ महावीरस्स दोच्चे अंतेवासी अग्भूिई नाम अणगारे' श्रमण भगवान् महावीर के द्वितीय अन्तेवास अग्निभूति नामके अनगार थे 'अन्ते गुरोसमीपे गुरुराज्ञायां वा वसितुं शीलं यस्य सः इति अन्तेवासी - गुरु के समीप अथवा गुरु की आज्ञा में वसने का जिनका स्वभाव हो वह अन्तेवासी-शिष्य कहलाता है । "अविद्यमानं अगारं गृहं यस्य सः अनगारः " जिसके घर नहीं है वे ही अनगार हैं । अगार यह उपलक्षण है इससे यह समझना धर्मोपदेश सांभजवाने माटे परिषद नीजी भने भगवाननी पासे भावी "पडिगया परिसा" धर्मस्था सांलजीने तथा प्रभुने वडा नमस्कार उरीने परिषद विसर्जन પામી. સૌ પોતપોતાને સ્થાને પાછાં ફર્યાં. ત્યારે ભગવાન મહાવીરના શિષ્ય અને ખીજા ગણધર્ અગ્નિભૂતિએ ચમી વિક॰ા શક્તિ (રૂપ ખદલવાની શકિત) વિષે જે પ્રશ્ન પૂછ્યા તે સૂત્રકાર બતાવે છે—
,
" तेणं कालेणं तेणं समएणं " ते अणे अने ते सभये "समणस्स भगवओ महावीरस्स दोचे अंतेवासी श्रमण लगवान श्री महावीरस्वाभीना: मील शिष्य श्री अग्निभूति नाभना अनुशार इता. "अंतेवासी" नो अर्थ या प्रमाणे छे " अन्ते गुरुसमीपे गुरोराज्ञायां वा वसितुं शीलं यस्य सः ગુરુની પાસે અથવા ગુરુની આજ્ઞા પ્રમાણે વસવાની જેને ટેવ હોય તેને અંતેવાસી (શિષ્ય) કહેવાય છે. अविद्यमानं अगारं गृहं यस्य स अनगारः " नेने घर नथी ते अगुगार अड्डेवाय
66
શ્રી ભગવતી સૂત્ર : ૩