Book Title: Siddhant Lakshan Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 14
________________ दीधिति:१३ 0 00 ઉત્પત્તિકાલાવચ્છેદન વૃક્ષમાં મળી જાય. એટલે હેવધિકરણ એ સાધ્યાભાવપ્રતિયોગીનું અધિકરણ બની જતા સાધ્યાભાવ એ લક્ષણ ઘટક ન બને. પરિણામે બીજા અભાવ દ્વારા લક્ષણ ઘટી જતા અવ્યાપ્તિ આપી જ ન શકાય. માટે જ અમે આત્મત્વ હેતુ લીધેલો છે. કપિસંયોગાભાવાભાવમાં ગુણાભાવાભાવત્વ રહેલું જ છે. એટલે કપિસંયોગાભાવાભાવના યત્કિંચિત્ પ્રતિયોગી તરીકે ગુણસામાન્યાભાવ પણ લેવાય. અને આત્મામાં યોગિતાવચ્છેદક-ગુણાભાવત્નાવચ્છિન્ન ગુણસામાન્યાભાવ રહેતો જ નથી. આત્મામાં તો જ્ઞાનાદિ ગુણો પડેલા જ છે. આમ યત્કિંચિતપ્રતિયોગિતાવચ્છેદકાવચ્છિન્નનું અનધિકરણ આત્મા બની જ જાય છે. અને તેમાં કપિસંયોગાભાવાભાવ=કપિસંયોગ છે જ. આમ સાધ્યાભાવ જ લક્ષણઘટક બની જતા અવ્યાપ્તિ આવે છે 000 0 जागदीशी - गुणसामान्याभावस्य कपिसंयोग( स्वस्याभाव )प्रतियोगित्वमाविष्कर्तुछ 'गुणाना' मित्युक्तम् । 0000000000000000000000000000000000000000000000000000000000000000000000000000000000000 चन्द्रशेखरीया : अत्र दीधित्यां "साध्याभावानां गुणानाम्" - इति अत्र यत् ‘गुणानाम्' इत्युक्तम्, तत् तु "गुणाभावः संयोगसामान्याभावाभावप्रतियोगी भवति" इति प्रकटनार्थं उक्तं इति ज्ञेयम् । शेषं सुगमम् अत्रैव टीकायां विस्तरतो निरुपितमेव । तथा च आत्मत्वहेतौ एव अव्याप्तिः भवति । आत्मत्वाधिकरणे आत्मनि कपिसंयोगाभावाभावस्य गुणाभावाभावरूपस्य प्रतियोगी गुणाभावोऽपि भवति । तत्प्रतियोगितावच्छेदकगुणाभावत्वावच्छिन्नगुणाभावस्यानधिकरणमेव हेत्वधिकरणं भवति, आत्मनि गुणसामान्याभावस्यासत्वात् । तथा च कपिसंयोगाभावाभाव-यत्किचित्प्रतियोगितावच्छेदक-गुणाभावत्वावच्छिन्नगुणाभावानधिकरणहेत्वधिकरणात्मवृत्ति-तादृशकपिसंयोगाभावाभावस्य कपिसंयोगाभावनिष्ठायाः प्रतियोगितायाः अवच्छेदकमेव साध्यतावच्छेदकं कपिसंयोगाभावत्वं इति अव्याप्तिः । ___ यन्द्रशेषशया : महीपतिमा गुनi.... २०६ ४ भुस्यो छ. में “सामान्यामा ५५ કપિસંયોગા-ભાવાભાવનો પ્રતિયોગી બની શકે છે” એ દર્શાવવા મુકેલો છે. 0000000000000000000000000000000000000000000000000000000000000000 जागदीशी - तत्प्रतियोगितेति । - कपिसंयोगीयप्रतियोगितावच्छेदकेत्यर्थः । न च गुणसामान्याभावस्याभावो द्रव्यत्वमेव, लाघवात्, न तु गुणो, गौरवादतः संयोगप्रतियोगित्वं न गुणसामान्यभावस्येति वाच्यम्; चन्द्रशेखरीया : न च यथा समवेताभावाभाव: सत्तारूपः, द्रव्यमात्रसमवेताभावाभावश्च द्रव्यत्वरूपः, तथैव गुणसामान्याभावाभावो गुणस्वरुपः स्वसमव्यापकद्रव्यत्वरूप एव । इत्थं च कपिसंयोगाभावाभावस्य कपिसंयोगरूपस्य द्रव्यत्वात्मकात् गुणसामान्याभावाभावात् भिन्नत्वमेव इति न कपिसंयोगाभावाभावस्य प्रतियोगी गुणसामान्यभावोऽपि तु कपिसंयोगाभाव एव । तथा च कपिसंयोगाभावाभावयत्किचित्प्रतियोगितायाः 0 0000000000000 doodbd008 સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૯ 1010010008 0

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 214