Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
द्वितीयो भवः स्वच्छन्दो मत्तहस्तीव कुटिल: सिन्धुवाहवत् । कर्माण्येव च दैवोऽयं साध्यः पुरुषकारतः ॥४४७|| विधत्तां भोजनं देवो ध्रुवं जीवन्नरो यतः । उल्लङ्घ्य विपदं धन्यः पुनः प्राप्नोति सम्पदम् ॥४४८।। नृपः प्रोवाच नाऽमोचि सन्मार्गसमयोचितः । मया पुरुषकारो यज्जगृहे भावतो व्रतम् ॥४४९|| न सम्पद्यभिलाषो मे योग्यं त्वनशनं कृतम् । स प्राह देवेऽभुञ्जाने कोपिष्यति महीपतिः ॥४५०॥ तस्य निष्कारणः कोपः सत्यसन्धा हि साधवः । नृपप्रोक्त उवाचैष स प्रमादेऽपि कर्मठः ॥४५१॥ किं नैति देवशर्मेति क्रोधादानन्दभूपतिः । निस्त्रिंशः कृष्ठनिस्त्रिंश एत्य भूपमवोचत ॥४५२।। यदि ग्रहीता नाहारं तदेतेन शिताऽसिना । छेत्स्यामि त्वच्छिरस्तच्च श्रुत्वा भूपतिरूचिवान् ॥४५३।। जीविते मरणान्ते स्यादुद्वेगः कीदृशो मृतेः । गर्भात्प्रतिक्षणं मृत्यौ जीवतीति मृषा वचः ॥४५४|| सार्थात्कश्चित्पुरो याति यदि तस्य भयं किमु । का नाम जीवितव्याशा जन्तोः सूनापशोरिव ॥४५५।। व्याधिबाणान् क्षिपन्नेति वृद्धभावधनुर्धरः । विधिव्याधो मनुष्यैणयूथव्यधनिबद्धधीः ॥४५६|| प्रत्यवायप्रतीकारादिकं न गणयत्ययम् । हरिः प्रहरति स्वैरं जनेषु हरिणेष्विव ॥४५७।। मन्ये त एव निविण्णा जन्ममृत्योः पुनः पुनः । चरन्ति दुश्चरं येऽत्र भवान्तकहरं तपः ॥४५८॥
समरादित्यसंक्षेपः जिनवाक्यसुधां पीत्वा मरणान्न बिभेम्यहम् । यत्र मोक्षोऽथवा स्वर्गः स हि मृत्युर्महोत्सवः ॥४५९|| कृतान्तहस्तिनो मोक्षो न युद्धे न पलायने । हस्तस्तस्य न दृश्येत गृहीतं च न मुञ्चति ॥४६०॥ काले लुनाति सस्यानि यथा पक्वानि कर्षुकः । तथा जातानि जातानि भूतानि प्रेतनायकः ॥४६॥ मृत्युपाशाः पतन्त्येते निर्जरष्वपि दुर्धराः । जराग्रस्तो नरो मृत्युप्रमादादेव जीवति ॥४६२।। स्वयं मयाऽऽहतो मृत्युर्भोजनं न करोमि यत् । मृतमारणमात्रेण कलङ्कस्तेऽवशिष्यते ॥४६३।। श्रुत्वेति कोधरक्ताक्षः कृपाणेन जघान तम् । ब्रुवन्नमो जिनेन्द्रेभ्यो नृपतिः प्राप पञ्चताम् ॥४६४॥ इत्थं हतस्तेन सुतेन सिंह: समत्वमात्रादकृतव्रतोऽपि । नरेश्वरः पञ्चसरस्वदायुः स्वर्गे तृतीये त्रिदशो बभूव ॥४६५।। सानन्दमानन्दनृपस्तु राज्यं विधाय हिंसादिनिबद्धबुद्धिः । उदन्वदायुः प्रथमक्षमायां पितुर्वधान्नारकतामवाप ॥४६६।। इति श्रीहरिभद्रोक्त्या प्रद्युम्नाचार्यगुम्फिते । समरादित्यसंक्षेपे द्वितीयोऽयं भवोऽभवत् ॥४६७॥

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215