Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
३४७
३४८
अष्टमो भवः तत्राऽपि किं भवान्हेतुर्दोषोऽयं मत्कृतः खलु । राज्ञोचे देवि ! सामान्याद्विजानाम्यहमप्यदः ॥४४६॥ विशेषज्ञानयुक्तेव देवी मन्त्रयते पुनः । मयोचे सत्यमेवेदं राज्ञोचे कथमुच्यताम् ॥४४७।। मयाऽऽख्यायि मृतिध्यानगुरुसंदर्शनादिकः । श्रीनमस्कारलाभान्तो वृत्तान्तो निखिलस्ततः ॥४४८|| ततो भगवतो ज्ञानातिशयाद्विस्मितो नृपः । अल्पपापमहदुःखश्रुतेः संवेगमागमत् ॥४४९।। ऊचे च क्व गुरुः प्रोक्तं मयास्ति निकषा गिरिम् । मया सहोपगुर्वेष गतः परिजनान्वितः ॥४५०।। प्राणमत्प्रमनाः पूज्यममुना धर्मलाभितः । स प्राह सर्वो वृत्तान्तो देव्याऽऽख्यायि मम प्रभो ! ॥४५१।। तदल्पस्याऽपि पापस्य विपाकः स्याद्यदीदृशः । किं कर्तव्यं ममाऽनेकविधपापजुषस्तदा ॥४५२॥ विभुराह महाराज ! कर्तव्यं शृणु सादरः । विरतिः सर्वसावद्ययोगे सत्प्रणिधानतः ॥४५३।। अतीतस्य प्रतिक्रान्तिः संविग्नेन च चेतसा । अत्यन्तमनिदानं च प्रत्याख्यानमनागते ॥४५४।। एवं कृते सति क्षमाप महत्कुशलभावतः । पापानि मेघवृष्टयेवाऽर्चीषि शाम्यन्त्ययत्नतः ॥४५५॥ शुभाशयो भवत्युच्चैर्जीववीर्यं समुल्लसेत् । विशुध्यत्यन्तरात्मा च प्रमादः पर्यवस्यति ॥४५६।। मिथ्याविकल्पा नश्यन्ति खिद्यते भवसन्ततिः । कर्माऽनुबन्धश्चापैति प्राप्यते परमं पदम् ॥४५७||
समरादित्यसंक्षेपः तदिदं भवता कार्य राज्ञोचेऽनुग्रहो महान् । ततोऽहं वीक्षिताऽवोचं देव युक्तमिदं ध्रुवम् ॥४५८॥ अथाऽदायि महादानं कारितोऽष्टाहिकामहः । ज्येष्ठश्च तनयो राज्ये स्थापितः सुरसुन्दरः ॥४५९।। सामन्तैः सचिवैर्युक्तो मया चाऽन्तःपुरेण च । सुगृहीताभिधगुरोः समीपे प्राव्रजन्नृपः ॥४६०॥ वत्से ! तदेवं स्तोकेन कर्मणेहग् मयाऽऽप्यत । विपाकस्तव तु स्तोकस्याज्ञानस्य विजृम्भते ॥४६१।। बहोस्तु तिर्यगादौ स्यात्तत्कर्मपरिणामजम् । मत्वा दुःखमिदं नैव संतप्यं ज्ञानशालिना ॥४६२।। रत्नवत्याह भगवत्यनुभूतं बहु त्वया । दु:खं त्वं तु कृतार्थाऽसि योत्तीर्णा क्लेशपङ्कतः ॥४६३।। धन्याऽहमपि दृष्टा त्वं यया चिन्तामणिप्रभा । तदादिश मया कार्यं यदथो गणिनी जगौ ॥४६४।। गृहिधर्म नमस्कारपूर्वकं त्वं गृहाण तत् । तथा रत्नवती कृत्वाऽपृच्छच्च गणिनीमिति ॥४६५।। याहग्भर्तुः परानन्दयोगे संभवति स्वरः । तादृशस्ते त्वयाऽऽदिष्टं परानन्दः स कीदृशः ॥४६६।। किं कुतोऽप्यार्यपुत्रेण श्रुतं जिनपतेर्वचः । गणिनी प्राह वत्सेऽहं तर्कयामीति चेतसि ॥४६७|| तदा जगर्ज मत्तेभो मङ्गलातोद्यमध्वनत् । तदा त्वस्योचितं चेत्यपाठीन्मङ्गलपाठकः ॥४६८।। धर्मोदयेन तन्नास्ति यन्न स्यादिह ! विष्टपे । मत्वेति त्वं दृढं धर्मं कुरु सुन्दरि सम्प्रति ॥४६९॥

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215