Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
नवमो भवः
प्रोचे कुमारः शृणुत कामशास्त्रमिदं खलु । आख्यतः शृण्वतश्च स्याद्वस्तुतोऽज्ञानकारकम् ॥४६॥ यतो विडम्बनाप्रायाः कामभोगा विषोपमाः । जन्तवो न्यक्कृता ह्येतैर्महामोहस्य दोषतः ॥४७॥
परमार्थं न वीक्षन्ते न जानन्ति हिताऽहितम् । विचारयन्ति नो कृत्यं नायति चिन्तयन्ति च ॥ ४८ ॥ विशेषकम्
यत्कामिनोऽबलाङ्गेष्वशुचिष्वशुचिहेतुषु । कुन्देन्दीवरचन्द्रादिरम्यतां हृदि बिभ्रति ॥४९॥
अशुचौ निरतास्तत्र गर्ताशूकरवच्च ते । मूढाः सजन्ति कामेषु निर्वाणपदवैरिषु ॥५०॥ अन्यच्च वधबन्धानामिहलोकेऽपि कारणम् । विषयाः परलोके च दुर्गदुर्गतिहेतवः ॥ ५१ ॥
एवं स्थिते च मध्यस्थभावेनैव निरीक्ष्यताम् । कामशास्त्रं कथं नाम स्यात् त्रिवर्गस्य साधकम् ॥५२॥ अन्यच्च दारचित्तस्याराधको न भवेन्नरः । कश्चित्प्रयोगवेत्ताऽपि कोऽप्यज्ञोऽपि पुनर्भवेत् ॥५३॥ दृश्यन्ते च सुताः केचित्सतीनामपि योषिताम् । दुःशीलाः कर्मवैचित्र्यमत्र हेतुः परं न तु ॥ ५४ ॥ तुच्छा दानादिशून्याश्चाऽनुरक्ता अपि योषितः । दृश्यन्ते तेन कामार्थी ततः स्युरिति नोचितम् ॥५५॥ अन्यच्चाऽशोभनं कामाः पामाकण्डूयनोपमाः । विरसाऽन्ताः कथं नाम धर्मार्थफलदा मताः ॥५६॥
३६१
धर्मार्थों तावनर्थों हि कामाञ्जनयतोऽत्र यौ । सत्याप्रमत्तताशौचोपशमायतिनाशकौ ॥५७॥
३६२
समरादित्यसंक्षेपः
धर्मार्थौ पुरुषार्थौ तन्नात्र कामफलौ मतौ । किं तु मोक्षफलावेव पुरुषार्थाविमौ मतौ ॥५८॥ अलौकिकश्च मोक्षो न मुनिलोकविलोकनात् । जन्मादिबाधाहीनश्च सर्वोत्तमसुखप्रदः ॥५९॥ समाधिभावनाध्यानादयो धर्मो हि भावतः । अर्थोऽपि हि निरीहस्य भवेन्मोक्षफलप्रदः ||६०||
अन्यथा गर्हितानीष्टापूर्तानीति श्रुतेर्वचः । कामाश्चाऽनिन्द्रिया न स्युः प्रवर्तन्ते स्वभावतः ||६१ || तिरक्षामपि विख्याता विरूपाश्च स्वरूपतः । शास्त्रेण तत् किमेतेषां निन्दितानां प्ररूपणम् ॥६२॥ शास्त्रं तदुच्यते शास्ति त्रायते च यदंहसः । तदिदं न भवत्येव शास्त्रमंहसि पातनात् ॥६३॥ कुकाव्यहविषा कामं दीप्यते कामपावकः । तत्कामोद्दीपकं नैव प्रशस्यं वचनं बुधैः ||६४ ||
शमादिभावकृद्वाक्यं वाच्यं श्लाघ्यं च धीमता । तदलं दुर्वचस्तुल्यकामशास्त्राऽर्थचिन्तया ॥ ६५ ॥ सर्वेऽथ विस्मिता दध्युरहो अस्य विरागिता । विवेको धन्यताभावः परिणामश्च कीदृशः ॥६६॥ अशोकोऽथावदत्सत्यं कुमारैतत्तथापि हि । लोकमार्ग प्रतीत्येदं कामशास्त्रं हि किं परम् ॥६७॥
कामाङ्करोऽवदद्भव्यमशोकेन प्रजल्पितम् । ललिताङ्गोऽवदद्वक्तुं नाऽशोको वेत्त्यशोभनम् ॥६८॥ कुमारोऽथाऽवदद्भद्भजनो भिन्नरुचिर्यतः । तन्मार्गेण ततः किञ्चिन्नावैमि परतामहम् ॥६९ ॥

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215