Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
४१९
४२०
समरादित्यसंक्षेपः
नवमो भवः आस्थानपुरुषैः सर्वेर्बहुधा स प्रशंसितः । विनोदो नाटकादीनां तस्य राज्ञा प्रदशितः ॥७२२।। लङ्खिकाराजसुन्दर्याः पतित्वेन च सोऽर्पितः । राज्ञोचे सा च हे राजसुन्दर्येष महापुमान् ॥७२३।। भीमायामटतोऽटव्यां मम प्राणप्रदायकः । उपचर्यस्त्वया भावचर्यया सुसपर्यया ॥७२४॥ आदेश इति सा प्रोच्य तमादाय कराम्बुजे । गता स्वगृहमारुढा सप्तमे च क्षमातले ॥७२५।। तत्र वासगृहे चित्रविताने चित्रचित्रदे । पञ्चवर्णकपुष्पस्रक्सुगन्धितदिगन्तरे ॥७२६।। घटिते परितो धूपघटीभिर्माणिदीपके । नीत्वा भदन्तपल्यङ्के शायितस्तूलिकाजुषि ॥७२७|| कृतोचितोपचारोऽयं पायित: कापिशायनम् । दत्त्वा कर्पूरताम्बूलं भोगसौख्यं च लम्भितः ॥७२८।। कियत्यपि गते काले तेन व्यज्ञपि भूपतिः । देव ! गच्छामि राज्ञोचे कुरु स्वरुचितं बत ॥७२९।। ततो दत्त्वा बहु द्रव्यं महाय॑ वेसनादि च । पल्लिप: प्रहितः पल्ली सप्रत्ययनरैः सह ॥७३०॥ स राजपुरुषानेतान् विसृज्य स्वगृहं गतः । कल्पद्रुरिव देवाङ्गवसनाभरणादिभिः ॥७३१।। समेत्य नित्यलोकेन पृष्टः क्व त्वं गतोऽभवः । स्थितः कालं क्व चेयन्तं किं किं लब्धं च पल्लिप ! ॥७३२।। तेनाऽथ कथितः पृथ्वीनाथनिर्वर्णनादिकः । पल्लीसमागमप्रान्तः स्ववृत्तान्तः स्वकाग्रतः ॥७३३||
स तैः सकौतुकैः पृष्टः किंरूपं नगरं हि तत् । कीदृशो नृपतिर्लोकस्तत्र भोगश्च कथ्यताम् ।।७३४।। ते तु तस्मिन्ननाख्याति सादृश्यरहिते वने । गुहाद्रुमूलकल्पानि गृहाणि प्रलपन्त्यलम् ।।७३५॥ भक्षाणि फलतुल्यानि युवती: शबरीनिभाः । गुञ्जाश्च भूषणप्राया धातुतुल्यं विलेपनम् ॥७३६।। यथास्थितान् गुणानेष न शक्तो वक्तुमञ्जसा । विकास्य वदनं तूष्णी शबर: श्रयते पुनः ॥७३७॥ एवमौपम्यहीनोऽत्र मोक्षो वक्तुं न शक्यते । श्रद्धातव्यः पुनर्येन नाऽन्यथावादिनो जिनाः ॥७३८।। श्रुत्वेति मुनिचन्द्रस्य देवीसामन्तसंयुजः । चारित्रमोहजं कर्म क्षयोपशममागतम् ।।७३९|| ऊचुश्च तानि भगवन् ! धर्मदेशनयाऽनया । युष्मच्चरिततश्चाऽभून्निर्वेदो भवचारके ॥७४०॥ तत्कर्तव्यं किमस्माभिर्भगवानादिशत्वदः । उवाच भगवान् यूयं धन्यानि ज्ञानिसन्निधौ ॥७४।। सुप्राप्तं येन युष्माभिर्भवचारकमोक्षदम् । छेदनं स्नेहबन्धानां मोहधूलिप्रमार्जनम् ।।७४२।। अङ्गं ज्ञानप्रकर्षस्य परं निर्वाणकारणम् । भावतः शुद्धचारित्रमतीचारविवर्जितम् ।।७४३।। विशेषकम् कृतं कृत्यं ततस्तत्र द्रव्यतोऽपि प्रपद्यताम् । तानि प्रोचुः प्रमाणं हि प्रभोरादेश एव नः ॥७४४|| अथ वेलन्धरो दध्यौ धन्यान्येतानि सर्वथा । यत्प्राप्तं भावचारित्रं सारं मनुजजन्मनः ॥७४५।।
१. वसिवादकिं for वसनादि च ख ङ च.

Page Navigation
1 ... 211 212 213 214 215