Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 212
________________ ४१८ नवमो भवः ध्यात्वेति नत्वा भूपालं खलीने हयमग्रहीत् । अनैषीच्च जलाऽभ्यर्णमुत्तीर्णः पृथिवीपतिः ॥७००॥ उत्पण्य तुरङ्गोऽथ कृतपद्दामबन्धनः । उामखर्वदूर्वायां भिल्लेन मुमुचेऽमुना ॥७०१।। अकुण्ठ इव वण्ठोऽयं स्नपयित्वा नृपं ततः । गत्वा पनसनारङ्गकदलादिफलान्यलात् ॥७०२।। सुस्वादानि सुगन्धीनि तान्यानीयोपनीय च । पतित्वा पादयोः प्राह प्रसादं कुरु देव ! मे ॥७०३।। सफलानि फलानि त्वमाहारग्रहणात्कुरु । नपो दध्यावहो अस्य वत्सलत्वमकारणम् ।।७०४|| अहो वचनविन्यासो बहुमानो महानहो । भक्तिश्च विनयश्चाहो महापुरुषचेष्टितम् ।।७०५॥ करोम्यस्य धृति तस्मादाहारग्रहणादहम् । मा वैमनस्यमस्य स्यादिति राज्ञा प्रतिश्रुतम् ॥७०६॥ महाप्रसाद इत्युक्त्वा स पपात पुनः पदोः । कृता राज्ञाऽस्य विज्ञप्तिः सफला च फलाशनात् ॥७०७।। तदा परिणते घस्ने सहस्रांशौ तिरोहिते । सन्ध्याकाले कृतं कृत्यमुचितं जगतीभुजा ॥७०८।। शबर: स्रस्तरं ध्वस्ततूलिकाविस्तरं व्यधात् । असमैः कुसुमैः शुभ्रं सौरभ्यभरभासुरम् ॥७०९|| संयम्य वाजिनं चापव्यग्रपाणिः समागतः । नृपं व्यजिज्ञपच्चैवं विश्वस्तः स्वपिहि प्रभो ! ॥७१०।। समरादित्यसंक्षेपः उक्त्वेति पार्श्वतोऽभ्राम्यत् स तस्थौ नृपतिः पुनः । शिश्ये महानुभावत्वं शबरस्य विचिन्तयन् ॥७११|| विभावरी विभाताऽथ पूर्वाद्रिमरुणोऽरुणत् । तदाऽश्वपदमार्गेणाऽनुपदं सैन्यमागमत् ।।७१२॥ विबुद्धो नृपतिर्बन्दिशब्दैरथ च ढौकितः । महाश्वपतिना तस्य तौरुष्कतुरगः पुरः ॥७१३।। नृपस्तं स्वयमारोहृदरोहयदमुं हये । वोल्लाहे शबराधीशं गतश्च नगरं निजम् ॥७१४|| पौरैर्वर्धापितः स्पर्धाऽनुबन्धेन परस्परम् । प्रविवेश विशामीशः पुरं लक्ष्म्या पुरन्दरः ॥७१५।। अथ मज्जनवेलायां ममज्ज शबराऽन्वितः । विदधे गुरुदेवानामुचितं रुचितं हृदः ॥७१६|| निवेश्य शबस्चाग्रासनेऽभोज्यत भूभुजा । स्वहस्तेन विलिप्तश्च सुचिरं चन्दनद्रवैः ॥७१७।। वस्त्रयुग्मं च देवाङ्गमव्यङ्गं परिधापितः । भूषितो भूषणैः स्वाङ्गलग्नैर्मग्नैर्महोजले ॥७१८॥ अथ चाऽऽस्थानवेलायां नृपः संसदमापसदत् । समं शबरनाथेन मधुनेव मधोः सुहृत् ॥७१९।। पृष्टश्चाऽमात्यसामन्तैरिति देव ! निवेद्यताम् । क एष पुरुषः सम्पूजितो देवेन देववत् ॥७२०।। ततो हयाऽपहाराचं यावत्सैन्यसमागमम् । कथितं पल्लिनाथस्य नरनाथेन चेष्टितम् ।।७२१।। १. सुस्वादूनि ख ङ च. १. भ्राम्यन् all Mss.

Loading...

Page Navigation
1 ... 210 211 212 213 214 215