Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 210
________________ ४१३ ४१४ समरादित्यसंक्षेपः नवमो भवः सुदु:संचरवानः सुतीक्ष्णाऽऽयसगोक्षुरैः । दु:प्रेक्षाः कर्तरीचक्रकुन्तशूलाऽसिशक्तिभिः ॥६५४॥ दुर्गन्धा दूरसा दुष्टस्पर्शा दुःशब्दमन्दिराः । घोरास्ते नरकावासा यत्र ते सन्ति नारकाः ॥६५५॥ कालाः कालावभासाश्च भीमा उत्वासना अपि । नित्योद्विग्नाः सुदुःखार्ता भवं तेऽनुभवन्ति हि ॥६५६।। विचित्रकर्मजास्तत्र विचित्रा वेदना इमा । शीर्षच्छेदशूलभेदी करपत्रेण दारणम् ॥६५७।। असंधिच्छेदजिह्वारुक्-तप्तताम्रादिपायनम् । भक्षणं वज्रतुण्डैश्च शरीरेण बलिक्रिया ॥६५८।। दृप्तश्वापदजा भीतिर्नयनोत्पाटनानि च । प्रवेशो निष्कुटे घोरे शस्त्रपातश्च सर्वशः ॥६५९॥ सद्यो ध्मातलोहमयपुत्रिकाऽऽश्लेषणानि च । ज्वलच्छिलानिपाताश्च मूर्छया परतन्त्रता ॥६६०।। इत्यादिका महत्यः स्युर्वेदनाः सहजास्तथा । शीतोष्णवेदनास्तत्रोपमानेन विजिताः ॥६६१।। पञ्चभिः कुलकम् सप्तसु क्षेत्रजा पीडा षष्ठी यावन्मिथः कृता । तिसृष्वाद्यासु विहिता स्यात्परमाधर्मिकैरपि ॥६६२॥ ऊचे सुलसमञ्जर्या स्वरूपं भगवन् ! दिश । विमानानाममानां तदीयसुखसम्पदम् ॥६६३|| गुरुः प्राह विमानास्ते निष्पकमलधूलयः । सर्वरत्नमया नानासंस्थाना मृदुताजुषः ॥६६४॥ सश्रीकाः सप्रभा दर्शनीया उल्लोचशालिनः । कलितास्तोरणैश्चित्रैः किङ्कराऽमररक्षिताः ॥६६५॥ सरसश्लक्ष्णगोशीर्षचन्दनन्यस्तहस्तकाः । पञ्चवर्णकपुष्पस्त्रगुपचारेण राजिताः ॥६६६।। दह्यमानागुरुक्षोदधूपधूमसुगन्धयः । अप्सरोगणसंकीर्णास्तूर्यध्वनितबन्धुराः ॥६६७|| कलापकम् देवा विचित्रचिह्नाश्च रूपवन्तो महद्धिकाः । महापूर्वयश:सौख्यबलद्युत्यनुभावकाः ॥६६८॥ सर्वालङ्करणाऽऽकीर्णा विलसहिव्यवाससः । माल्याऽनुलेपनधरा वनमालाविभूषिताः ॥६६९।। वर्णगन्धरसस्पशैदिव्यैर्युत्या च दिव्यया । लेश्यया तेजसा चापि द्योतयन्तो दिशो दिशः ॥६७०|| दिव्यवादिवनादेन दिव्यगीतरवेण च । दिव्यान् भोगोपभोगांश्च भुञ्जाना विहरन्ति ते ॥६७१॥ कलापकम् प्रोचे सुलोचना देवा देवसौख्यं च सुन्दरम् । भगवन्नादिशेः सिद्धाः सिद्धिसौख्यं च कीदृशम् ॥६७२।। भगवानचिवान् धर्मशीलेऽत्र महदन्तरम् । सौन्दर्य किं हि देवानां येषामङ्गमशाश्वतम् ॥६७३|| कषायोत्कटता कर्मबन्धस्य परतन्त्रता । इन्द्रियाण्यवशान्युर्वी तृष्णा विषयसंभवा ॥६७४|| उत्कर्षाश्चापकर्षाश्च विचित्रा मोहवैशसम् । विरसोऽन्तो भयं मृत्योस्तत्तेषां कीदृशं सुखम् ॥६७५।। संगीतादिकयोगोऽपि न सुखं परमार्थतः । गीतं सर्वं विलोपो यन्नाट्यं सर्वं विडम्बनम् ॥६७६।। १. "खेन च all Mss.

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215