Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 215
________________ नवमो भवः 423 424 समरादित्यसंक्षेपः यस्मिंश्चकाणि रत्नत्रितयमृषिगृहिश्रेयसी चोद्धियुग्मं कारुण्यं स्थालमुच्चेरितरयमचतु:काष्ठिकागाढबद्धम् / संवेगस्वच्छभावी शिखरकलशको शुद्धबुद्धिः पताका साधुश्राद्धौ च धुयौं जयतु शमयुगः स्यन्दनः सैष शास्त्रम् // 7 // चन्द्रप्रभः प्रभुरभूदिह चन्द्रगच्छे तस्माद्गुरुश्च समयुपूरि पद्रदेव्याः / श्रीमान्धनेश्वर इति प्रथितोऽस्य शिष्यः श्रीशान्तिसूरिरिति तस्य च देवभद्रः // 1 // अक्षावलिप्रवरपुस्तकधर्मचिह्नश्वेताम्बुजस्वरविपञ्चिकरे यदीये / शब्दानुशासनविरञ्चिरितः स देवानन्दप्रभुः पुरुषरूपगिरीश्वरोऽभूत् // 2 // श्रीरत्नप्रभपरमानन्दौ कनकप्रभः प्रभुश्चास्मात् / श्रीपरमानन्दविभोर्जयसिंह: सूरिरुदियाय // 3 // शिष्यः श्रीकनकप्रभस्य सुकविः श्रीबालचन्द्रानुजो ज्यायाश्रीजयसिंहतः प्रतिभया श्रीवस्तुपालस्तुतः / विश्वाह्लादनठकुरान्वयगुरुर्मत्या सतां संमतः सूरीणां सुकवित्वशोधनविधौ प्रद्युम्नसूरि: कवि // 4 // वर्षे वारिधिपक्षयक्षगणिते (1324) श्रीवर्धमानस्थितश्चके ऽमुं प्रथमं लिलेख तु जगच्चन्द्रः सुधीः पुस्तके / प्राग्वाटाऽन्वयमन्त्रिवाहटसुतश्रीराणिगस्याङ्गजी। ग्रन्थार्थे रणमल्लसेगसचिवौ स्वं प्रार्थयेतां गुरुम् / / 5 / / यावद्ग्रन्थरथाश्चर्तुदशशती श्रीहारिभद्रा इमे वर्तन्ते किल पारियानिकतया सिद्ध्यध्वयानेऽङ्गिनाम् / तावत्पुष्परथः स एष समरादित्यस्य मन्निर्मितः संक्षेपस्तदनुप्लवः प्रचरतु क्रीडाकृते धीमताम् // 6 / / 1. नई for वद्धं ख ङ च / The following verse is added in क देवानन्दमुनीशगच्छसवितुः श्रीसोमसूरेः प्रभा चन्द्रो राजविहारनामविदितः सूरिः सदा पत्तने / यशोमारसिजस्थितो जिन इव श्राद्धैर्मुदः सेव्यते। तस्य प्राप्य गिरं मुनीक्षणजगत्पृथ्व्याख्यसंवत्सरे // The following verse is wanting in क त्रिलोकवसुवेदाङ्के विद्धि वृद्धिमिहाधिकाम् / आद्यन्तयोश्चतुर्युक्तां सप्ताशीतिमनुष्टुभाम् //

Loading...

Page Navigation
1 ... 213 214 215