Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 186
________________ ३६५ नवमो भवः कामाङ्करोऽवदत्सत्यं शोभनादपि शोभनम् । रम्यं यदिदमेवैकं नास्ति रम्यमतः परम् ॥९४|| ललिताङ्गोऽवदन्मोहनिद्रासुप्ताः प्रबोधिताः । कुमारेण विदध्मोऽस्य तदाज्ञामात्मनो हिताम् ॥९५।। अशोकोऽथाऽवदत्साधु ललिताङ्गेन भाषितम् । सर्वैरूचे कुमारो नः कृत्यमादिशतु द्रुतम् ॥१६॥ सोऽथ प्रोचे समासेन हेया विषयवासना । ध्येयं भवस्वरूपं च वर्जनीयः कुसंगमः ॥९७|| साधवः सेवनीयाश्च यथाशक्ति विधीयताम् । दानशीलतपोभावरूपो धर्मश्चतुर्विधः ॥९८॥ युग्मम् ते प्रोचुः प्रतिपेदेऽदः साधु साधु वचस्तव । कुमारः प्राह धन्याः स्थ सफलं जन्म वोऽभवत् ॥९९।। ते प्राहुः स्यादधन्यानां किं कुमारस्य दर्शनम् । इति स्तुत्वा ययुर्वेश्म चकुस्तच्च यथोचितम् ॥१००।। अथाऽऽगात्परपुष्टानां मधुर्मधुरितस्वरः । वनश्रियो व्यजृम्भन्त पुष्वितास्तिलकादयः ॥१०१।। वासन्त्युदलसच्चूतो मञ्जरीजालमालितः । मुदिता भ्रमरश्रेणिः प्रवृत्तो मलयानिलः ॥१०२।। यस्मिन्बहुमता हाला दोला परिवहन्ति च । उद्यानानि निषेव्यन्ते चन्द्रश्चित्तहरोऽभवत् ॥१०३।। प्रेरणानि प्रवर्तन्ते गान्धवं बहु मन्यते । विशिष्टोज्ज्वलनेपथ्याः कीडन्ति तरुणव्रजाः ॥१०४॥ देवतानामपि रथा भ्राम्यन्ति च विभूतिभिः । यान्ति स्मरशरत्रस्ताः शरणं च प्रियाः प्रियान् ॥१०५।। समरादित्यसंक्षेपः एवंविधे मधौ भूपमेयुः पुरमहत्तमाः । ऊचुश्चोत्सववीक्षार्थं प्रीतः स प्राह तान्प्रति ॥१०६।। बहुशोऽपि मया दृष्टो वसन्तसमयोत्सवः । साम्प्रतं तु कुमारस्यावसरोऽस्याऽवलोकने ॥१०७|| हृष्टास्तेऽथ ययुर्भूपः समरादित्यमाह्वत । ऊचे च वत्स ! पौराशां पूरयोत्सवदर्शनात् ॥१०८॥ तातादेशः प्रमाणं मे कुमारेणेति भाषिते । हृष्टो नृपः समादिक्षत् प्रतीहारानुदारगीः ॥१०९।। ज्ञानगर्भादिकामात्यान् ममादेशेन भाषत । चर्चरीदर्शनसुखं यत् कुमारः श्रयिष्यति ॥११०॥ पौराणां परितोषार्थमुद्यानं च गमिष्यति । ततो रथवरं सज्जीकुरुत त्वरितक्रमम् ॥११॥ समादिष्टे प्रतीहारैरथ ते रथवेश्मतः । समाकृष्य रथं चक्रुर्यन्त्रयोत्रसमन्वितम् ॥११२॥ निबद्ध किङ्किणीजालं वैजयन्त्यः समुच्छ्रिताः । बद्धानि रत्नदामानि ग्रथिता मौक्तिकस्रजः ॥११३।। आसनं कल्पितं रम्यं लम्बिता चामरावली । श्रुत्वेति पापमूलानि सहर्षाणि समाययुः ॥११४|| कुङ्कमक्षोदसम्पूर्णकच्चोलककरोऽमिलत् । भुजङ्गलोकः पुष्पर्तुयोग्यनेपथ्यधारकः ॥११५।। तस्थुः परिजनैर्युक्ता राजपुत्रा दिदृक्षवः । प्रग्रीवेष्वस्थुरुद्गीवाः कम्बुग्रीवाः सहस्रशः ॥११६।। प्रावर्ततोत्सवः पुर्यामथागत्य निवेदितम् । सचिवैर्नृपतेर्दैवविहितं देवशासनम् ॥११७।।

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215