Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
३९३
नवमो भवः तावूचतुस्तदादेशेऽनुचितौ विद्धि वां प्रभो ।। अदृश्यां च दशां यातो वेगवानावयोः स हि ॥४२३।। स प्राह योग्यौ खियेथे यावां स्वेन कर्मणा । अकृत्ये सेवितेऽपि स्यादयोग्येऽनुशयो हि न ॥४२४|| अदृश्यां च दशां यातो नैषोऽहं हि स एव यत् । भवद्भ्यां न च शोच्यं यदीदृशी कर्मणां गतिः ॥४२५।। रौद्रो विषयमार्गोऽयं दारुणं मोहचेष्टितम् । तत्कि वीतेन शरणे धर्मों मित्रं विधीयताम् ॥४२६।। विशेषकम् आदेशस्ते शिरसि नौ त्यक्त्व्यं किं तु जीवितम् । अकृत्यपात्रं गात्रं हि न धर्तुमधुना क्षमौ ॥४२७।। एवं व्यवस्थिते योग्यं भगवन्नौ समादिश । तेनाख्यातश्च सर्वज्ञोपज्ञधर्मः क्षमादिकः ॥४२८॥ स ताभ्यामाहतश्चकेऽनशनं पूर्वदुःकृतम् । निन्दितं परिणामश्च शुद्धोऽजनितरां तयोः ॥४२९।। कृतकृत्यश्च देवोऽयं प्रक्षिप्य स्वकलेवरम् । उत्पपातेति चाकर्ण्य संविग्नोऽभूद्धराधिपः ॥४३०|| अवोचच्चेन्द्रजालस्य सदृशं भवचेष्टितम् । कल्याणमित्रयोगस्तु दुर्लभः सर्वथा हितः ॥४३१।। प्रधानगुणलाभोऽभूद्यतोऽस्मादेतयोरपि ।। सर्वाण्येवमिति प्रोचुः संविग्नानि च जज्ञिरे ॥४३२।। राज्ञोचे क्वैतदुत्पत्तिः सौधर्म इति सोऽवदत् । राज्ञोक्तं दुश्चरित्रत्वात्कि स्वर्गो युज्यतेऽनयोः ॥४३३॥
समरादित्यसंक्षेपः कुमारः प्राह विरतेस्तात ! सामर्थ्यमीदृशम् । अप्रमादेन सा युक्ता सर्वदुष्कृतभेदिनी ॥४३४।। राज्ञोचे विरतेोग्या भवेयुः कथमीदृशाः । योग्याश्च सम्प्रवर्तन्ते परिणामे किमीदृशे ॥४३५।। कुमारः प्राह ताताऽत्र विचित्रा कर्मणां गतिः । किं च तादृश्यकुशले नाऽभून्निर्मग्नचित्तता ॥४३६।। जाता कुशलपक्षे तु संगताऽऽगमसम्पदा । भावसारा व्यतीचारा निरपेक्षा भवस्थितौ ॥४३७|| युग्मम् ऊचेऽचलापतिर्वत्स ! समीचीनमिदं वचः । अनीदृशी प्रवृत्तिः किं भिनत्ति भवपञ्जरम् ॥४३८।। कुमारः प्राह तातेन सम्यगेवाऽवधारितम् । किं च विज्ञपयाम्युच्चैस्तातं सम्प्रति किञ्चन ॥४३९|| रतिर्न मे भवेऽमुष्मिन्नटपेटकसन्निभे । तत्ताताऽनुमतो हातमिच्छाम्येतं प्रसीद मे ॥४४०॥ वदन्निति पपातांहयो:र्नृप उच्चाय्य तच्छिरः । ऊचे मतं नः सर्वेषामेतत्तत्त्वं मतो मया ॥४४१॥ अथवा ज्ञानतो भावोपकारात्कारणित्वतः । गुरुस्त्वं पृच्छसि कुतः कुरु कारय चोचितम् ॥४४२|| उवाच समरादित्यः प्रसादोऽयं महानभूत् । यत्तातेन व्यवसितामिदं समुचितं मुदा ॥४४३।। अथ प्राभातिकं तूर्य बन्दिध्वनिवदध्वनत् । वाता: प्रत्यूषवाताश्च प्रोल्ललासाऽरुणोऽरुणः ॥४४४||
१. भगवाना० for वेग० ख ङ च.
१. ज्ञाता ख ङ २. उत्थाय्य ख, उच्छाद्य ग, उच्चार्य च ङ ।

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215