Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 203
________________ ३९९ ४०० समरादित्यसंक्षेपः नवमो भवः तदा समागतो वृद्धो मध्यस्थो भवभीरुकः । इन्द्रशर्माऽभिधो विप्रो नत्वाऽपृच्छदतुच्छधीः ॥४९२।। कर्माऽष्टधा कथं जीवो बध्नातीति समादिश । उवाच वाचक: सौम्य पच्यते समये हि नः ॥४९३।। ज्ञानस्य निह्नवद्वेषप्रत्यूहाऽऽशातनादिभिः । विसंवादेन च ज्ञानावरणं कर्म बध्यते ॥४९४।। दर्शनाऽऽवरणं तत्र निवाऽऽद्यैस्तु बध्यते । भूताऽनुकम्पया सातवेदनीयं तु बध्यते ॥४९५।। जीवानां दु:खतापाद्यैरसातं बध्यते पुनः । तीनैः कषायमिथ्यात्वैर्मोहनीयं तु बध्यते ॥४९६।। बध्नाति नरकायुस्तु महारम्भात् परिग्रहात् । पञ्चेन्द्रियवधान् मांसाहारादपि च देहभृत् ॥४९७।। तिर्यगायुर्निबध्नाति माययाऽलीकवाक्यतः । कूटया तुलया कूटमानेन च शरीरभृत् ॥४९८।। स्वभावविनयित्वेन सानुकोशतयाऽपि च । अमत्सरितया जीवो मनुष्यायुर्निबन्धकः ॥४९९॥ देवायुर्बन्धकोऽकामनिर्जराज्ञानकष्टतः । सरागसंयमाज्जीव: संयमाऽसंयमादपि ॥५००। आर्जवैर्वाग्मनोङ्गानामविसंवादयोगतः । नामकर्म शुभं बध्नात्यशुभं वैपरीत्यतः ॥५०१।। उच्चैर्गोत्रं निबध्नाति जात्यादिमदवर्जितः । जात्यादिमदकर्ता तु नीचैर्गोत्रस्य बन्धकः ॥५०२।। स्याद्दानलाभभोगोपभोगवीर्याऽन्तरायतः । बन्धकस्त्वन्तरायस्य बन्धः सौम्य ! भवेदिति ॥५०३।। इन्द्रशर्माऽऽह भगवन्नेवं सति पुनः किमु । मोक्षबीजं कथं वा तत् प्राप्यते भगवाञ्जगौ ।।५०४|| मोक्षबीजमिदं तावच्छमाद्याएं सुपावनं । सम्यक्त्वं सत्परीणामरूपं दुष्कर्मनाशनम् ॥५०५।। तच्चाहद्दर्शनाद्धर्मश्रुतेः सद्गुणसंगमात् । गुणानां पक्षपातेन तथा भाव्यनियोगतः ॥५०६।। अनुकम्पादिभावाच्च क्षयोपशमतोऽपि च । कर्मणां प्राप्यतेऽथाऽऽहेन्द्रशर्मा भगवन्कथम् ॥५०७।। एवं व्यवस्थिते मोक्ष एकान्तेन सुखात्मकः । दुःखैकसेवनारूपाद् व्रतानुष्ठानतो भवेत् ।।५०८।। गुरुः प्राह चिकित्सातः सुखा नीरोगता यथा । प्राप्यते संयमान् मोक्षोऽत्यन्तं सुखमयस्तथा ॥५०९।। न चापि दुःखसेवात्मा परमार्थेन संयमः । शमसोख्यपरीणामाल्लेश्याशुद्धत्वतोऽपि च ॥५१०॥ किं चैतत्पठ्यते तन्न चक्रिणो वज्रिणः सुखम् । भवेऽपि यद् भवेत्साघोर्लोकव्यापारवर्जिनः ॥५११।। प्रश्नः श्रमणनिर्ग्रन्था येऽमी आर्यतया प्रभो ! । व्यतिव्रजन्ति ते कस्य तेजोलेश्यामथोत्तरम् ॥५१२।। व्यन्तराणां नवानां च नागादिभवनौकसाम् । असुराणां ग्रहाणां च सूर्यचन्द्रमसामपि ॥५१३।। आनतप्राणतौ हित्वा कल्पयोश्च द्वयोर्द्वयोः । ग्रैवेयकभावानां चानुत्तराणां सुपर्वणाम् ॥५१४|| एकादिद्वादशप्रान्तमासपर्यायतः क्रमात् । व्यतिव्रजन्ति ते तेजोलेश्यां गौतमसाधवः ॥५१५॥ कलापकम्

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215