Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 201
________________ नवमो भवः तद्धियेव तमोऽनेशद्दिनलक्ष्मीः समागमत् । मिलितानि रथाङ्गानि विबुद्धं नलिनीवनम् ॥ ४४५|| आगतानाममात्यानां रात्रिव्यतिकरं नृपः । आख्यच्च निजमाकूतमेतद् बहुमतं च तैः ||४४६|| नृषः पुरुषसिंहोऽथ जामेयं क्षत्रियोत्तमम् । कुमारं मुनिचन्द्राख्यं निजराज्ये न्यवीविशत् ||४४७|| दापितं च महादानं कारितोऽष्टाहिकामहः । मानिता: पौरसामन्ताः पूजिता गुरुबन्दिनः ||४४८॥ चतुर्ज्ञानप्रभासान्द्रः प्रभासाख्यः प्रभुस्तदा । समवासरदुद्याने नाम्ना पुष्पकरण्डके ||४४९|| कुमारः सुमुहूर्तेऽथ मूर्तो धर्मः समन्वितः । पितृभ्यां धर्मपत्नीभ्यां मित्रैर्मन्त्रिजनैरपि ॥४५०|| पुरन्दरेण सामन्तैरुचितैर्नागरैरपि । याप्ययानं समारूढो महर्द्धिसमुदायवान् ॥४५१॥ नदद्भिर्मङ्गलातोद्यैर्नृत्यद्भिः पापमूलकैः । बन्दिभिः स्तूयमानोऽर्थिसार्थस्वेच्छां प्रपूरयन् ॥४५२॥ संगतो राजलोकेन वीक्ष्यमाणश्च नागरैः । जनयन् विस्मयं तेषां संवेगं च प्रवर्धयन् ॥४५३॥ बोधिबीजं वपंस्तेषु परिणामविशुद्धिमान् । निर्गत्याऽऽगात्तदुद्यानं प्रभासाऽऽचार्यभासितम् ||४५४ ॥ पञ्चभिः कुलकम् तदा देवाः समागच्छन्महानभ्युदयोऽभवत् । पार्श्वे प्रभोः प्रभासस्य प्रव्रज्यामाददे च सः ॥४५५ || ३९५ नतो नृदेवैर्देवैश्च मुनिचन्द्रेण पूजितः । अमार्युद्घोषणा जज्ञे धर्मः सर्वत्र विस्तृतः ||४५६ || ३९६ समरादित्यसंक्षेपः अमुं व्यतिकरं मत्वा गिरिसेनोऽतिपीडितः । प्राच्यकर्माऽनुभावेन बाधितश्च क्षुधाधिकम् ||४५७॥ दध्यावहो जनो मूढो यदेतस्मिन्नपण्डिते । राजपुत्रे करोत्येवं बहुमानममानधीः ॥४५८ ॥ विमान्यैनं दुरात्मानं मानं व्यपनयामि तत् । अस्मादृशामप्यधुना गतो दर्शनगोचरम् ॥४५९ ॥ चिरकालप्रदीप्तं स्वं मनो निर्वावपामि च । निहत्यैनमिति च्छिद्रान्वेषणं विदधेऽन्वहम् ||४६०|| कलापकम् यतिस्तु समरादित्यो गुरुपादाऽन्तिके वसन् । हेलयापि हि जग्राह द्वादशाङ्गी सदाग्रहः ||४६१|| स्थापितो वाचकपदे प्रभासप्रभुणा ततः । सह शिष्यगणेनाऽऽगादयोध्यां पुरमन्यदा ||४६२॥ तत्र शक्रावताराख्ये चैत्ये सङ्घसमन्वितः । युते युगादिदेवेन ययौ पूर्भूविभूषणे ॥४६३ ॥ चैत्यं यदश्मगर्भाश्मपीठिकं मणिकुट्टिमम् । सशालभञ्जिकमणिस्तम्भराजिविराजितम् ॥४६४॥ चन्द्रोदयेषु विन्यस्तमुक्कामालाऽवचूलकम् । गर्भगेाऽन्तरे दीप्यमानरत्नप्रदीपकम् ॥४६५ ॥ पारिजातादिपुष्पौघप्रकाराऽचितभूमिकम् । समेतदेवताऽऽब्धतूर्यत्रिकमनोहरम् ॥४६६॥ दह्यमानाऽगुरुक्षोदाss मोदवासितदिक्पथम् । चारणश्रमणस्तोत्ररवप्रतिरवाकुलम् ||४६७॥ हारनीहारगोक्षीरकुन्देन्दुसमदीधिति । प्रह्वानिवाऽऽह्वयद्दूराच्चलता ध्वजपाणिना ||४६८ ॥ पञ्चभिः कुलकम्

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215