Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
३६३
३६४
नवमो भवः बालानां कामिनां मन्ये शास्त्रमेतद्विनोदकृत् । जीवानां कर्महतूनि कि तु कामसुखान्यपि ॥७०|| उत्तरस्याऽसमर्थस्तैः कुमारवचनं मतम् । दिनैः कतिपयैर्वीतैः पुनस्तेऽमन्त्र्यन्निति ॥७१।। ऋषितुल्य: कुमारोऽयं कथमस्मादृशैर्जनैः । शक्यते कामभोगेष्वाहतैरपि नियोजितम् ॥७२।। तथाप्येक उपायोऽस्ति यतो दाक्षिण्यवानयम् । मित्राणि मन्यतेऽस्मांश्च वच्मस्तद्दारसंग्रहे ॥७३॥ ध्यात्वेत्यवसरेऽशोकोऽवदत्त्वां वच्मि किञ्चन । कुमार मित्रवात्सल्यं सता कार्यं न वा वद ॥७४।। कुमारोऽथ जगौ साधु पृष्टं मित्रं भवेत् त्रिधा । अधर्म मध्यमं चैवोत्तमं च गुणभेदतः ॥७५॥ आत्मनोऽप्यधिकं दृश्यमानं संमानितं सदा । कार्योऽन्यथा स्याद्यन्मित्रं ज्ञेयं तदधमं बुधैः ॥७६।। कदाचित्संगतं यत्तु लाल्यते चोत्सवादिषु । विधुरे च विलम्बेन त्यजत्येतद्धि मध्यमम् ॥७७|| उत्तमं तु नमस्कारमात्रतो मित्रतां गतम् । दु:खान्मोचयते गाढं विपत्स्वपि न मुञ्चति ॥७८।। एवं स्थितं समालोच्य निजमत्या नरोत्तमः । सर्वथाप्युत्तमे मित्रे सदा भवति वत्सलः ||७९|| कामाङ्करोऽवदत्कोऽत्र भावः ख्यातमिदं यतः । जघन्यमध्यमे त्यक्त्वोत्तमं मित्रं निषेव्यते ॥८०॥ कमारः प्राह भावोऽयमेव यः कथितस्त्वया । ललिताङ्गोऽवदन्नतज्ज्ञायते विवृति विना ॥८१।।
समरादित्यसंक्षेपः तत्कानि त्रीणि मित्राणि विवृत्याऽऽख्याहि साम्प्रतम् । कुमारः प्राह न ज्ञातं युष्याभिः श्रूयतां ततः ॥८२॥ पारमार्थिकमित्राणि प्रतीत्येदं मयोदितम् । तत् प्रसिद्धं च को नाम न जानाति सचेतनः ॥८३|| तदत्र मित्रमधर्म देहो ज्ञातिस्तु मध्यमम् । उत्तमं परमो धर्मस्तद्भावार्थं निबोधत ॥८४|| सदोपचर्यमाणोऽपि विकरोत्येव विग्रहः । संगतां शत्रुपक्षे च विस्त्रसामनुवर्तते ॥८५।। क्षणादेव त्यजत्यन्तकालापदि ततोऽधमम् । स्वजनऽस्तु ममत्वस्याऽनुरूपं चेष्टते सदा ॥८६।। क्लिश्यते ग्लानकार्येषु जहाति गतजीवितम् । स्मरत्यवसरे प्राप्ते तन्मित्रं मध्यमं ततः ॥८७।। विशेषकम् धर्मों यथा तथा व्याप्त एकान्तेनैव वत्सलः । निर्भयो मित्रतां निर्वाहयत्येव तदुत्तमम् ॥८८॥ ज्ञात्वेत्यनित्ये विषयसौख्येऽसारे स्वभावतः । विपाकदारुणे धीरपुरुषैरवधीरिते ॥८९|| प्राप्तेऽपि च मनुष्यत्वे भवाटव्यां सुदुर्लभे । सुक्षेत्रे गुणधान्यानां निर्वाणस्य प्रसाधके ।।९।। मोहं हित्वा पदं ध्यात्वाऽचिन्त्यचिन्तामणिप्रभे । उपादेये जिनप्रोक्ते धर्ममित्रेऽत्रमिद्यते ॥९॥ विशेषकम् श्रुत्वेत्यशोकमुख्यानां व्यगलत्कर्मसंहतिः । ग्रन्थिभेदेन मिथ्यात्वं क्षयोपशममागतम् ।।९२॥ अशोकोऽथ ससंवेगोऽवददित्थमिदं खलु । संदेहो नात्र निर्दिष्टं कुमारेण सुशोभनम् ॥१३॥

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215