Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 187
________________ ३६८ नवमो भवः समादिष्टो महीशेनाऽशोकादिसहृदन्वितः ।। कुमारोऽथ समारोहद् रथं शममनोरथः ॥११८।। ऊचे च सारथिं रथ्यान्प्रेरयस्वार्य सारथे । तदादिष्टेन तेनाऽऽथ प्रेरितास्तुरगाः शनैः ॥११९।। वादित्राणि ततो नेदुर्जज्ञे जयजयारवः । नृत्तानि पापमूलानि क्षुभिता प्रेक्षकावली ॥१२०।। केलिः प्रवृत्ता परितः प्रासरत् कौङ्कम रजः । तत्पश्यन् राजवाऽगात्संविग्नात्मा नृपात्मजः ॥१२१॥ गीर्वाणचर्चरीतुल्याश्चर्चरीश्च विलोकयन् । दध्यौ चेतस्यहो मोहसामर्थ्यं धृष्टताऽप्यहो ॥१२२।। प्रमादचेष्टितं चाहो अहो अशुभभावना । अहो अमित्रसंयुक्तरहो संसारचेष्टितम् ॥१२३॥ ध्यायन्निति ससंवेगः कर्मसात्म्यं विचारयन् । चर्चरीर्वीक्षमाणश्च प्रेरणानि निरूपयन् ॥१२४।। प्रेक्षस्वेदमिदं प्रोच्यमानः सारथिनेति च । कियन्तमपि भूभागमाजगाम नृपात्मजः ॥१२५|| युग्मम् अथ दृष्टोऽमुना देवकुलिकापीठिकागतः । गलद्विग्रह आताम्रमुखो बीभत्सदर्शनः ॥१२६।। प्रनष्टनासिकः श्यूनपद: शीर्णाङ्गलीगणः । निर्गताताम्रनयनो मक्षिकाजालमालितः ॥१२७|| महाव्याधिपरिग्रस्तः पुरुषः कोऽपि दूरतः । वसनाशनशय्याद्यैः स्वकैरपि बहिष्कृतः ॥१२८।। विशेषकम् तं वीक्ष्य करुणासान्द्रो जनताबोधहेतवे । कुमारः सारथिं प्राह किमिदं प्रेरणं ननु ॥१२९॥ समरादित्यसंक्षेपः स प्राह प्रेरणं नैतद् व्याधिग्रस्तः पुमानयम् । कुमारः प्राह को व्याधिरवोचदथ सारथिः ॥१३०|| अकालेऽपि शरीरं यो विनाशयति देहिनाम् । कुमारः प्राह दुष्टोऽयमहितश्च जनं प्रति ॥१३१।। तत्कि तातो न हन्त्येनं तेनाऽवध्य इतीरिते । कुमारो जनबोधाय खड्गमादाय तं जगौ ॥१३२॥ रे व्याधे ! मुञ्च मुञ्चैनं युद्धसज्जोऽथवा भव । इति जल्पन् समुत्थाय रथात्तं प्रत्यधावत ॥१३३।। हा किमेतदिति त्यक्त्वा चर्चरी मिलितो जनः । सारथिः प्राह न व्याधिर्नाम्ना कोऽपि पुमानिह ॥१३४।। दुष्टो निग्रहयोग्यश्च नृपतीनामयं पुनः । जीवानां कर्मजः क्लेशो नृपा न प्रभवोऽस्य तत् ॥१३५।। कुमारपृष्टैः पौरैरपीदमित्थमितीरिते । कुमारः सारथिं प्राह ग्रस्तोऽयममुना यदि ॥१३६।। ततः किं पौरुषं हित्वा तिष्ठतीदृगवस्थया । सूतः प्राह स्वभावोऽयमेतेनेदृग् भवेन्नरः ॥१३७।। कुमारः प्राह कस्यैष न स्यात् प्रभवितुं क्षमः । स प्राह परमार्थेन धर्मपथ्यनिषेविणः ॥१३८|| कुमारः प्राह कोऽप्यस्त्युपायोऽस्मिन्सारथि गौ । स्वकृतं कर्म भुञ्जानाः प्राणिनः क्षेत्रवाहिनः ॥१३९।। नास्त्युपायस्ततः कोऽपि विना धर्मचिकित्सितम् । कुमारपृष्टैः पौरैरपीदमित्थमितीरितम् ॥१४०।। १. भवाथवा ख ङ ।

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215