SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ३६८ नवमो भवः समादिष्टो महीशेनाऽशोकादिसहृदन्वितः ।। कुमारोऽथ समारोहद् रथं शममनोरथः ॥११८।। ऊचे च सारथिं रथ्यान्प्रेरयस्वार्य सारथे । तदादिष्टेन तेनाऽऽथ प्रेरितास्तुरगाः शनैः ॥११९।। वादित्राणि ततो नेदुर्जज्ञे जयजयारवः । नृत्तानि पापमूलानि क्षुभिता प्रेक्षकावली ॥१२०।। केलिः प्रवृत्ता परितः प्रासरत् कौङ्कम रजः । तत्पश्यन् राजवाऽगात्संविग्नात्मा नृपात्मजः ॥१२१॥ गीर्वाणचर्चरीतुल्याश्चर्चरीश्च विलोकयन् । दध्यौ चेतस्यहो मोहसामर्थ्यं धृष्टताऽप्यहो ॥१२२।। प्रमादचेष्टितं चाहो अहो अशुभभावना । अहो अमित्रसंयुक्तरहो संसारचेष्टितम् ॥१२३॥ ध्यायन्निति ससंवेगः कर्मसात्म्यं विचारयन् । चर्चरीर्वीक्षमाणश्च प्रेरणानि निरूपयन् ॥१२४।। प्रेक्षस्वेदमिदं प्रोच्यमानः सारथिनेति च । कियन्तमपि भूभागमाजगाम नृपात्मजः ॥१२५|| युग्मम् अथ दृष्टोऽमुना देवकुलिकापीठिकागतः । गलद्विग्रह आताम्रमुखो बीभत्सदर्शनः ॥१२६।। प्रनष्टनासिकः श्यूनपद: शीर्णाङ्गलीगणः । निर्गताताम्रनयनो मक्षिकाजालमालितः ॥१२७|| महाव्याधिपरिग्रस्तः पुरुषः कोऽपि दूरतः । वसनाशनशय्याद्यैः स्वकैरपि बहिष्कृतः ॥१२८।। विशेषकम् तं वीक्ष्य करुणासान्द्रो जनताबोधहेतवे । कुमारः सारथिं प्राह किमिदं प्रेरणं ननु ॥१२९॥ समरादित्यसंक्षेपः स प्राह प्रेरणं नैतद् व्याधिग्रस्तः पुमानयम् । कुमारः प्राह को व्याधिरवोचदथ सारथिः ॥१३०|| अकालेऽपि शरीरं यो विनाशयति देहिनाम् । कुमारः प्राह दुष्टोऽयमहितश्च जनं प्रति ॥१३१।। तत्कि तातो न हन्त्येनं तेनाऽवध्य इतीरिते । कुमारो जनबोधाय खड्गमादाय तं जगौ ॥१३२॥ रे व्याधे ! मुञ्च मुञ्चैनं युद्धसज्जोऽथवा भव । इति जल्पन् समुत्थाय रथात्तं प्रत्यधावत ॥१३३।। हा किमेतदिति त्यक्त्वा चर्चरी मिलितो जनः । सारथिः प्राह न व्याधिर्नाम्ना कोऽपि पुमानिह ॥१३४।। दुष्टो निग्रहयोग्यश्च नृपतीनामयं पुनः । जीवानां कर्मजः क्लेशो नृपा न प्रभवोऽस्य तत् ॥१३५।। कुमारपृष्टैः पौरैरपीदमित्थमितीरिते । कुमारः सारथिं प्राह ग्रस्तोऽयममुना यदि ॥१३६।। ततः किं पौरुषं हित्वा तिष्ठतीदृगवस्थया । सूतः प्राह स्वभावोऽयमेतेनेदृग् भवेन्नरः ॥१३७।। कुमारः प्राह कस्यैष न स्यात् प्रभवितुं क्षमः । स प्राह परमार्थेन धर्मपथ्यनिषेविणः ॥१३८|| कुमारः प्राह कोऽप्यस्त्युपायोऽस्मिन्सारथि गौ । स्वकृतं कर्म भुञ्जानाः प्राणिनः क्षेत्रवाहिनः ॥१३९।। नास्त्युपायस्ततः कोऽपि विना धर्मचिकित्सितम् । कुमारपृष्टैः पौरैरपीदमित्थमितीरितम् ॥१४०।। १. भवाथवा ख ङ ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy