Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
नवमो भवः
इतश्च जम्बूद्वीपेऽत्र भरतक्षेत्रमध्यतः । पुर्यस्त्युज्जयिनी नाम जयिनी सर्वसम्पदाम् ॥१॥ अस्थैर्यकुपितेनेव वेधसा वीक्षिता चिरात् । निबद्धा परिखारज्ज्वा लक्ष्मीस्त्रिभुवनस्य या ॥२॥ सरोभिर्यत्र सीमानः पद्मिनीभिश्च तान्यलम् । ताश्च पद्यैर्विराजन्ते तानि च भ्रमरव्रजैः ||३||
नृपः पुरुषसिंहोऽस्ति तत्र सिंहपराक्रमः । द्विषद्विपप्रतीघाते चित्रं न नखरायुधः ||४|| यशः शशी द्विषां रात्रिं प्रतापार्कः सतां दिनम् । विधत्तो युगपद्यत्रोदितौ पूर्वमहीभृति ॥५॥ चन्दनाभं यशो यस्य प्रतापोऽग्निशिखोपमः । दिग्देव्यर्चाकृते भातश्चतुःसमतया युतौ ॥६॥ तस्य प्रियतमा रूपविजिताऽनङ्गसुन्दरी । सर्वाङ्गसुन्दराकारा सुन्दरी नामतोऽभवत् ॥७॥ भुञ्जानस्य तया सार्धं तस्य वैषयिकं सुखम् । धर्मार्थाऽबाधया कालो व्यतीयाय कियानपि ॥८॥
जीवोऽथ गुणचन्द्रर्षेश्च्युतः सर्वार्थसिद्धितः । उत्पन्नः सुन्दरीकुक्षौ सा च स्वप्न उदैक्षत ||९||
सूर्य वदनमार्गेण विशन्तमुदरान्तरे ।
विबुद्धा दयितायाऽऽख्यन्मुदितः प्राह तामयम् ॥१०॥
३५८
समरादित्यसंक्षेपः
तमोपहो जगच्चक्षुर्बोधयन्कमलाकरम् ।
ऋषिस्तुत्यो जनैर्वन्द्यो जीवलोकप्रकाशकः ॥११॥
सर्वक्रियाकलापस्य कारणं तेजसां निधिः । अद्भुतस्तव सूर्याभः सूनुर्देवि भविष्यति ॥ १२ ॥ विशेषकम्
साभिनन्द्य वचस्तस्य त्रिवर्गनिरता मुदा ।
उद्भटं गरभं दध्रे शरभं वनभूरिव ॥१३॥
तत्प्रभावाज्जगन्नेत्रस्वप्नसंदर्शनादिव । नेत्राम्भोजद्वयं देवी विकस्वरतरं दधौ ||१४||
मन्ये तनुतनुर्गर्भमतनुं वोढुमक्षमा । बभार देवी देहस्योपचयं निचयं श्रियः || १५ | गूढेऽपि दिनकृत्यत्र परित्रस्ततमस्ततिः । देवी समभवत् पूर्वपर्वतैकतटीनिभा ॥१६॥ प्रसूतिसमये प्राप्ते प्रशस्तेऽह्नि प्रकाशकम् । प्रद्योतनमिव प्राची प्रसूते स्म तनूरुहम् ||१७|| सिद्धमत्यभिधा चेटी तं नृपाय न्यवेदयत् । नृपः सपरितोषोऽस्यै व्यतरत्पारितोषिकम् ॥१८॥ आदिशच्च प्रतीहारीं ममादेशेन काष्टिकैः । कालघण्टाप्रयोगेण बन्धनानि विमोचय ॥ १९ ॥
पद्मराजादिभूपानां पुत्रजन्मनिवेदकान् । विसर्जय प्रतीहारान्पौराणां च निवेदय ||२०|| विधापय क्षणादेव महोत्सवमयं पुरम् । आदेशं नृपतेः सर्वं तं तथा वेत्रिणी व्यधात् ॥ २१ ॥
ततो बहुविधाऽऽतोद्यध्वनिनृत्यद्वधूजनम् । कर्पूरपटवासाद्यैरुद्धूलितजनव्रजम् ॥२२॥

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215