Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 181
________________ अष्टमो भवः ३५५ ३५६ त्रयस्त्रिंशत्पयोध्यायुरप्रतिष्ठानकस्थितः । भिन्नोऽस्म्युत्पातपाताभ्यां वज्राश्मकमलेष्वहम् ॥५३९।। कन्दुकुम्भकवल्लीषु दीप्तासु नरकाग्निना । पक्वः सीमन्तकाऽऽवासे निःसीमं दुःखमाश्रितः ।।५४०॥ निहतोऽस्म्यायुधैस्तीत्रैर्नरकेष्वपरेष्वपि । भिन्नो रौद्रत्रिशूलैश्च वज्रतुण्डैश्च भक्षितः ॥५४१॥ बहुशो वाहितस्तप्तयुगेषु च रथेष्वहम् । हिंसादोषाबलीचके कर्तं कर्तं तिलं तिलम् ॥५४२।। जिह्यमुत्खाय चाऽसत्याज्जल्पितोऽस्मि बलादपि । परद्रव्याऽपहाराच्च गृधैः क्षिप्तोऽस्मि दिक्ष्वहम् ॥५४३।। श्लेषितः शाल्मलि तप्तां परदाराऽभिलाषतः । जग्धश्च ढिङ्ककङ्काद्यैर्बारम्भपरिग्रहात् ॥५४४॥ भक्षितोऽस्मि निजं मांसं मांसभक्षणदूषणात् । वपुताम्रादिकं तप्तं पायितो मद्यपानतः ।।५४५।। तिर्यक्ष्वपि मया दु:खं प्राप्तं तीव्रमनेकशः । बन्धवाहनभाराद्यैर्दहनाङ्कनभेदनैः ॥५४६।। नरेष्वपि नराधीश ! दुःखदारिद्मविद्रवैः । तन्न किञ्चिदिदं दुःखं त्यज निष्कारणां शुचम् ॥५४७।। राज्ञोचे नैव शोच्यस्त्वं सफलं तव जीवितम् । सम्प्राप्तं हि विवेकास्त्रं निजिता भावशत्रवः ॥५४८।। वश्या तप:श्रीस्त्यक्तश्च प्रमादः स्वं स्थिरं व्यधाः । व्यतीतं भवकान्तारं प्राप्तप्राया च निर्वृत्तिः ॥५४९।। युग्मम् शोच्यस्तु क्लिष्टसत्त्वोऽयमुपसर्गकरस्तव । भगवानाह भूपाल ! संसारोऽसौ सदेदृशः ॥५५०॥ समरादित्यसंक्षेपः चिन्तयाऽऽत्मानमन्यस्य चिन्तया किं तया तव । नृपः प्राहाऽऽदिश स्वामिन् ! कुतो गृह्णाम्यहं व्रतम् ॥५५१॥ मुनिः प्राह भगवतो गुरोविजयधर्मतः । वचनं गुणचन्द्रपेस्तथेति विदधे च सः ॥५५२।। अथ क्षीणायुषो वानमन्तरस्याऽभवद् गदः । समेतश्च स्वभावोऽस्य संमुखो नरकावनेः ॥५५३।। विपर्यासोऽभवत्तस्याऽशुभेषु विषयेष्वतः । ततो विष्टाङ्गरागाद्यैर्बभूव मनसो धृतिः ॥५५४|| महाक्रन्दयुतो रौद्रध्यानी मृत्युवशङ्गतः । त्रयस्त्रिंशत्पयोध्यायुः सप्तम्यां नारकोऽभवत् ॥५५५।। कृत्वा संयममुज्ज्वलं समतयाऽऽत्मानं विधूतैनसं पश्यन्नात्मनि पादपोपगमनं श्रित्वा च तत्त्वाश्रयः । जीवः श्रीगुणचन्द्रभूपतियतेर्देवो विमाने त्रयस्त्रिंशत्सागरजीवितः समभवत् ससर्वार्थिसिद्धाभिधे ॥५५६।। इति श्रीहरिभद्रोक्त्या प्रद्युम्नाचार्यगुम्फिते । समरादित्यसंक्षेपेऽजनिष्ट जनिरष्टमी ॥५५७||

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215